第一千一百六十三章 古达塔经
长部5经/古达塔经(戒蕴品[第一])
这是我听到的:
有一次,世尊和大约五百位比丘一起在摩揭陀国游行,来到了一个叫克诃努玛塔的婆罗门村。他住在克诃努玛塔的芒果小园里。
那时候,婆罗门古达塔住在克诃努玛塔。这个地方人口众多,有草有木有水,有丰富的稻谷,是国王赐给他的封地。当时,古达塔正在准备一场大型祭祀,他让人把七百头公牛、七百头小公牛、七百头小母牛、七百只山羊、七百只绵羊都绑在柱子上,准备用来祭祀。
克诃努玛塔的婆罗门和居民们听说:"听说释迦族的沙门乔达摩,从释迦族出家的人,正带着大约五百位比丘在摩揭陀国游行,已经到达了克诃努玛塔,住在芒果小园里。关于这位乔达摩先生,有这样好的名声传开:'他是世尊、阿罗汉、完全觉悟者、明行具足、善逝、世间解、无上士、调御丈夫、天人师、佛陀、世尊。'他亲自证悟了这个包括天神、魔、梵天、沙门、婆罗门、天人的世界,并且教导他人。他所教的法,开头好、中间好、结尾也好,有意义,表达完美,显示完全清净的修行。能见到这样的阿罗汉是很好的。"
于是,克诃努玛塔的婆罗门和居民们从克诃努玛塔出发,成群结队地向芒果小园走去。
那时候,古达塔婆罗门正在高楼上午休。他看见克诃努玛塔的婆罗门和居民们从克诃努玛塔出发,成群结队地往芒果小园走去。看到这情景,他就问侍者说:"侍者啊,为什么克诃努玛塔的婆罗门和居民们从克诃努玛塔出发,成群结队地往芒果小园走呢?"
"先生,是这样的,有一位释迦族的沙门乔达摩,从释迦族出家,带着大约五百位比丘在摩揭陀国游行,已经到达克诃努玛塔,现在住在芒果小园里。关于这位乔达摩先生,有这样好的名声传开:'他是世尊、阿罗汉、完全觉悟者、明行具足、善逝、世间解、无上士、调御丈夫、天人师、佛陀、世尊。'他们是去见这位乔达摩的。"
这时,古达塔婆罗门想道:"我听说'沙门乔达摩知道三种祭祀的成就和十六种必需品'。但我不了解三种祭祀的成就和十六种必需品。我想举行大祭祀。我不如去见沙门乔达摩,向他请教三种祭祀的成就和十六种必需品。"
于是,古达塔婆罗门对侍者说:"那么,侍者啊,你去找克诃努玛塔的婆罗门和居民们。找到他们后,这样告诉他们:'古达塔婆罗门说:请诸位稍等,古达塔也要去见沙门乔达摩。'"
那个侍者回答古达塔婆罗门说:"好的,先生。"然后去找克诃努玛塔的婆罗门和居民们,告诉他们说:"古达塔婆罗门说:请诸位稍等,古达塔也要去见沙门乔达摩。"
那时候,有几百个婆罗门住在克诃努玛塔,是为了参加古达塔婆罗门的大祭祀。这些婆罗门听说:"古达塔婆罗门要去见沙门乔达摩。"于是他们就去见古达塔婆罗门。
到了那里后,他们问古达塔婆罗门说:"是真的吗?听说您要去见沙门乔达摩?"
古达塔回答说:"是的,我是这样想的,'我要去见沙门乔达摩。'"
那些婆罗门对古达塔说:
"请不要去见沙门乔达摩。您不应该去见他。如果您去见沙门乔达摩,您的名声会减少,而沙门乔达摩的名声会增加。因为您的名声会减少,而沙门乔达摩的名声会增加,所以您不应该去见他。相反,应该是沙门乔达摩来见您。
因为您有这些资格:
- 您是双方血统纯正的人,从母亲和父亲这边都可以追溯七代,血统清净,没有人能在出身上批评您。因为这一点,您不应该去见沙门乔达摩,应该是他来见您。
- 您很富有,有很多财富,有很多资产...
- 您精通三吠陀,掌握咒语,通晓词汇学、语音学等等,熟知古老的传说,掌握语法,完全懂得自然学和大人相...
- 您相貌英俊,令人喜见,拥有最好的外表,像梵天一样...
- 您有品德,具有高尚的品德...
- 您说话好听,语言优美,声音清晰,能让人明白意思...
- 您是许多学生的老师,教导三百个年轻人学习咒语。很多从各个地方来的年轻人都想向您学习咒语...
- 您年纪大了,年长资深,已到晚年。而沙门乔达摩年轻,是年轻的出家人...
- 您受到摩揭陀国王频婆娑罗的尊敬、重视、敬仰、崇拜和供养...
- 您受到婆罗门波卡拉萨提的尊敬、重视、敬仰、崇拜和供养...
- 您现在住在克诃努玛塔,这是一个人口众多,有草有木有水,有丰富的稻谷的地方,是摩揭陀国王频婆娑罗赐给您的封地。因为这一点,您不应该去见沙门乔达摩,应该是他来见您。"
听到这些话,古达塔婆罗门对那些婆罗门说:
"那么,诸位请听我说,为什么是我们应该去见乔达摩先生,而不是他来见我们:
- 沙门乔达摩也是双方血统纯正的人,从母亲和父亲这边都可以追溯七代,血统清净,没有人能在出身上批评他。因为这一点,不应该是他来见我们,而是我们应该去见他。
- 沙门乔达摩舍弃了大量的亲族出家...
- 沙门乔达摩舍弃了大量的金银财宝出家,包括地上和地下的财宝...
- 沙门乔达摩在年轻力壮时,头发乌黑时,正值青春年华时,在人生的第一阶段就出家了...
- 沙门乔达摩违背了父母的意愿,尽管他们流泪痛哭,他还是剃除须发,穿上袈裟出家了...
- 沙门乔达摩相貌英俊,令人喜见,拥有最好的外表,像梵天一样,值得一见...
- 沙门乔达摩有品德,有圣者的品德,有善良的品德...
- 沙门乔达摩说话好听,语言优美,声音清晰,能让人明白意思...
- 沙门乔达摩是许多人的老师...
- 沙门乔达摩已经断除了欲望和骄傲...
- 沙门乔达摩教导业报,教导行为,以善法为重...
- 沙门乔达摩出身高贵,来自纯正的刹帝利种姓...
- 沙门乔达摩来自富裕的家庭,有很多财富...
- 从远方来的人都来问沙门乔达摩问题...
- 数千个神灵都皈依了沙门乔达摩...
- 关于沙门乔达摩有这样的好名声传开:'他是世尊、阿罗汉、完全觉悟者...'
- 沙门乔达摩具有三十二大人相...
- 沙门乔达摩待人友善,欢迎大家,面带微笑,态度和蔼,喜欢先问候别人...
- 沙门乔达摩受到四众弟子的尊敬、重视、敬仰、崇拜和供养...
- 很多神和人都对沙门乔达摩非常有信心...
- 无论沙门乔达摩住在哪个村子或城镇,那里的非人(鬼神)都不会伤害人...
- 沙门乔达摩是僧团的领袖,是众多教派的导师。虽然其他沙门婆罗门的名声是这样那样获得的,但沙门乔达摩的名声是因为他具有无上的明行功德而获得的...
- 摩揭陀国王频婆娑罗和他的儿子、妻子、朝臣、随从都皈依了沙门乔达摩...
- 憍萨罗国王波斯匿和他的儿子、妻子、朝臣、随从都皈依了沙门乔达摩...
- 婆罗门波卡拉萨提和他的儿子、妻子、朝臣、随从都皈依了沙门乔达摩...
- 沙门乔达摩受到摩揭陀国王频婆娑罗的尊敬、重视、敬仰、崇拜和供养...
- 沙门乔达摩受到憍萨罗国王波斯匿的尊敬、重视、敬仰、崇拜和供养...
- 沙门乔达摩受到婆罗门波卡拉萨提的尊敬、重视、敬仰、崇拜和供养...
- 沙门乔达摩现在已经到达克诃努玛塔,住在芒果小园里。任何来到我们村子土地上的沙门或婆罗门,都是我们的客人。我们应该尊敬、重视、敬仰、崇拜和供养客人。因为沙门乔达摩来到了克诃努玛塔,住在芒果小园里,他就是我们的客人。作为客人,他应该受到我们的尊敬、重视、敬仰、崇拜和供养。因此,不应该是他来见我们,而是我们应该去见他。
我只知道他的这些功德,实际上乔达摩先生的功德是无量无边的。"
听到这些话,那些婆罗门对古达塔说:"既然您这样称赞沙门乔达摩,即使他住在一百由旬远的地方,我们也应该带着食物去拜见他。那么,我们大家一起去见沙门乔达摩吧。"
于是古达塔带领一大群婆罗门向芒果小园走去,到了世尊那里。到那里后,他和世尊互相问候,寒暄后坐在一旁。克诃努玛塔的婆罗门和居民们有的向世尊礼拜后坐在一旁;有的和世尊寒暄问候后坐在一旁;有的向世尊合掌后坐在一旁;有的说出自己的姓名后坐在一旁;有的默默地坐在一旁。
坐好后,古达塔婆罗门对世尊说:"乔达摩先生,我听说'沙门乔达摩知道三种祭祀的成就和十六种必需品'。但我不了解三种祭祀的成就和十六种必需品。我想举行大祭祀。请您为我讲解三种祭祀的成就和十六种必需品。"
"那么,婆罗门,请仔细听,好好思考,我来讲解。"
"好的,先生。"古达塔婆罗门回答世尊。
世尊说:"从前有一位名叫广胜的国王,他很富有,有大量财富,有很多金银,有很多资产和用品,有很多钱财和谷物,仓库里装满了财物。有一天,这位国王独自静坐时想:'我已经获得了很多人间的财富,统治着广大的土地。我应该举行大祭祀,这将给我带来长久的利益和快乐。'"
"于是,婆罗门啊,广胜王召见作为祭司的婆罗门说:'我独自静坐时想到:我已经获得了很多人间的财富,统治着广大的土地。我应该举行大祭祀,这将给我带来长久的利益和快乐。我想举行大祭祀,请你指导我,让我能获得长久的利益和快乐。'
听到这话,祭司对广胜王说:'大王的国土现在正受到骚扰和压迫,可以看到村庄被抢掠,可以看到城镇被抢掠,可以看到城市被抢掠,可以看到有强盗出没。如果大王在国土受到骚扰和压迫的情况下征收赋税,大王这样做是不对的。大王也许会想:"我要用处死、监禁、没收财产、惩罚或驱逐的方式来消灭这些盗贼。"但这样并不能完全消灭盗贼问题。那些逃脱的人以后还会继续骚扰大王的国土。
但有一个办法可以彻底解决这个问题:
- 对那些在大王国土上从事农业和牧牛的人,大王应当提供种子和粮食
- 对那些在大王国土上从事商业的人,大王应当提供资金
- 对那些在大王国土上从事政务的人,大王应当给予适当的工资和食物
这样,这些人专心各自的工作就不会骚扰大王的国土;大王的税收会增加;国土会太平安定,没有骚扰压迫;人民会欢喜快乐,让孩子在怀里跳舞,家家户户门不必关。'"
"婆罗门啊,广胜王答应了祭司婆罗门,然后就按照他说的去做:对从事农业和牧牛的人提供种子和粮食;对从事商业的人提供资金;对从事政务的人给予适当的工资和食物。这些人专心各自的工作就不再骚扰国王的国土;国王的税收增加了;国土变得太平安定,没有骚扰压迫;人民欢喜快乐,让孩子在怀里跳舞,家家户户门不必关。"
然后,广胜王又召见祭司婆罗门说:"那些盗贼的问题已经解决了。因为您的建议,我的税收增加了;国土太平安定,没有骚扰压迫;人民欢喜快乐,让孩子在怀里跳舞,家家户户门不必关。我现在想举行大祭祀,请您指导我,让我能获得长久的利益和快乐。"
祭司说:"那么,请大王召集以下这些人:
- 在您国土上的王族和他们的随从
- 在您国土上的大臣和他们的随从
- 在您国土上的有名望的婆罗门和他们的随从
- 在您国土上的富有的居士和他们的随从
告诉他们:'我想举行大祭祀,请同意我这样做,这将给我带来长久的利益和快乐。'"
广胜王答应了祭司,然后召集了这些人说:"我想举行大祭祀,请同意我这样做,这将给我带来长久的利益和快乐。"
这些人都回答说:"请大王举行祭祀吧,现在正是举行祭祀的时候。"
这就是举行祭祀的四种同意者。
广胜王具备八种条件:
双方血统纯正,从母亲和父亲这边都可以追溯七代,血统清净,没有人能在出身上批评他
相貌英俊,令人喜见,拥有最好的外表,像梵天一样
富有,有很多财富,有很多金银,有很多资产和用品,有很多钱财和谷物,仓库装满了财物
强大,拥有四种军队,听从命令,能够击败敌人
有信仰,喜欢布施,是修行人和乞讨者求助的来源,乐于行善
博学多闻,记得所学的一切,对于所说的话都能理解"这句话是这个意思,那句话是那个意思"
聪明智慧,能思考过去、现在和未来的事情
祭司具有四种条件(将在后面说明)
这八种条件是举行祭祀所需的条件。
祭司婆罗门具备四种条件:
双方血统纯正,从母亲和父亲这边都可以追溯七代,血统清净,没有人能在出身上批评他
精通三吠陀,掌握咒语,通晓词汇学、语音学等等,熟知古老的传说,掌握语法,完全懂得自然学和大人相
有品德,具有高尚的品德
聪明智慧,是第一个或第二个拿起祭勺的人
这四种条件是举行祭祀所需的条件。
然后,婆罗门,那位祭司在祭祀前向广胜王讲解了三种方式:
"大王在准备举行大祭祀时可能会有这样的担忧:'我将失去大量财富',大王不应该有这种担忧。
大王在举行大祭祀时可能会有这样的担忧:'我正在失去大量财富',大王不应该有这种担忧。
大王在完成大祭祀后可能会有这样的担忧:'我已经失去大量财富',大王不应该有这种担忧。"
这就是祭司在祭祀前向广胜王讲解的三种方式。
然后,婆罗门,那位祭司用十种方式消除了大王对接受布施者的担忧:
"会有杀生的人和不杀生的人来参加大王的祭祀。对于那些杀生的人,就让他们如此。对于不杀生的人,大王应该这样想:'让他们高兴,让他们欢喜,让他们内心生起净信。'
会有偷盗的人和不偷盗的人来...
会有邪淫的人和不邪淫的人来...
会有说谎的人和不说谎的人来...
会有两舌的人和不两舌的人来...
会有恶口的人和不恶口的人来...
会有绮语的人和不绮语的人来...
会有贪婪的人和不贪婪的人来...
会有瞋恚的人和不瞋恚的人来...
会有邪见的人和正见的人来参加大王的祭祀。对于那些邪见的人,就让他们如此。对于正见的人,大王应该这样想:'让他们高兴,让他们欢喜,让他们内心生起净信。'"
这就是祭司用十种方式消除大王对接受布施者的担忧。
然后,婆罗门,那位祭司用十六种方式让正在举行大祭祀的大王感到欢喜:
"如果有人说:'广胜王正在举行大祭祀,但他没有邀请国土上的王族和随从,却举行如此盛大的祭祀',这样的批评是不对的。因为大王已经邀请了王族和随从。请大王知道这一点,让大王高兴,让大王欢喜,让大王的内心生起净信。
如果有人说:'广胜王正在举行大祭祀,但他没有邀请国土上的大臣和随从...'
如果有人说:'...没有邀请有名望的婆罗门和随从...'
如果有人说:'...没有邀请富有的居士和随从...'这样的批评都是不对的。因为大王都已经邀请了他们。请大王知道这一点,让大王高兴,让大王欢喜,让大王的内心生起净信。
如果有人说:'广胜王正在举行大祭祀,但他的血统不纯正...'这样的批评是不对的。因为大王双方血统纯正。请大王知道这一点,让大王高兴,让大王欢喜,让大王的内心生起净信。
如果有人说:'...但他相貌不端正...'
如果有人说:'...但他不富有...'
如果有人说:'...但他不强大...'
如果有人说:'...但他没有信仰...'
如果有人说:'...但他不博学...'
如果有人说:'...但他不聪明智慧...'这样的批评都是不对的。因为大王都具备这些条件。
如果有人说:'广胜王正在举行大祭祀,但他的祭司血统不纯正...',这样的批评是不对的。因为大王的祭司双方血统都纯正。请大王知道这一点,让大王高兴,让大王欢喜,让大王的内心生起净信。
如果有人说:'...但他的祭司不精通咒语和三吠陀...'
如果有人说:'...但他的祭司不持戒...'
如果有人说:'...但他的祭司不聪明智慧,不是第一个或第二个拿起祭勺的人...'这样的批评都是不对的。因为祭司都具备这些条件。请大王知道这一点,让大王高兴,让大王欢喜,让大王的内心生起净信。"
这就是祭司用十六种方式让正在举行大祭祀的大王感到欢喜。
在这次祭祀中:
- 没有牛被杀
- 没有羊被杀
- 没有鸡和猪被杀
- 没有各种生命被杀害
- 没有砍伐树木做祭柱
- 没有割草铺地
他的奴隶、仆人或工人们也不是因为受到鞭打或威胁、流着眼泪哭泣着工作。想做的人就做,不想做的人就不做;想做什么就做什么,不想做什么就不做什么。这次祭祀只用乳酪、油、奶油、蜜和糖来完成。
于是,国土上的王族和随从、大臣和随从、有名望的婆罗门和随从、富有的居士和随从带着大量财物来见广胜王,说:
"这些大量的财物是献给大王的,请大王接受。"
但大王说:"不用了,我已经通过正当的税收得到了足够多的财物。这些你们留着吧,而且还可以从我这里带走更多。"
被大王拒绝后,他们退到一边商量说:"我们把这些财物带回家是不恰当的。既然广胜王正在举行大祭祀,我们也来跟着举行祭祀吧。"
于是:
- 在祭场东边,王族和随从设立了布施处
- 在祭场南边,大臣和随从设立了布施处
- 在祭场西边,有名望的婆罗门和随从设立了布施处
- 在祭场北边,富有的居士和随从设立了布施处
在他们的这些祭祀中也是:
- 没有牛被杀
- 没有羊被杀
- 没有鸡和猪被杀
- 没有各种生命被杀害
- 没有砍伐树木做祭柱
- 没有割草铺地
他们的奴隶、仆人或工人们也不是因为受到鞭打或威胁、流着眼泪哭泣着工作。想做的人就做,不想做的人就不做;想做什么就做什么,不想做什么就不做什么。这些祭祀都只用乳酪、油、奶油、蜜和糖来完成。
这样就具备了四种同意者、具有八种条件的国王、具有四种条件的祭司和三种方式。这就叫做"三种祭祀成就和十六种必需品"。
听到这些话,那些婆罗门大声欢呼:"太好了!多么完美的祭祀!"但是古达塔婆罗门却保持沉默。
那些婆罗门就问古达塔说:"为什么您不赞同沙门乔达摩说得很好呢?"
古达塔回答说:"我不是不赞同沙门乔达摩说得很好。如果有人不赞同他说得好,他的头会裂开七瓣。但是我在想:沙门乔达摩没有说'我听说是这样的'或'应该是这样的',而是说'那时是这样的,那时发生了这样的事'。所以我想:'那时沙门乔达摩一定是广胜王,或者是为他举行祭祀的祭司。'"
古达塔就问佛陀:"尊者,您举行过或帮人举行过这样的祭祀后,在身体灭亡、死亡之后,是否投生到了善处、天界?"
佛陀回答说:"是的,婆罗门,我知道。我当时是那个祭司,是为他举行祭祀的人。"
古达塔问:"尊者乔达摩,有没有比这种三种祭祀成就和十六种必需品的祭祀更简单,却功德更大的祭祀?"
"有的,婆罗门。"
"是什么样的祭祀呢?"
"就是经常性的布施,家族传统的供养,供养给持戒的出家人。这种布施比那种祭祀更简单,功德更大。"
古达塔又问:"有没有比这种经常性布施更简单,功德更大的祭祀?"
"有的,婆罗门。"
"是什么样的祭祀呢?"
"就是为四方的僧团建造寺院。这种布施比之前说的那些更简单,功德更大。"
古达塔又问:"有没有比建造寺院更简单,功德更大的祭祀?"
"有的,婆罗门。"
"是什么样的祭祀呢?"
"就是以清净心皈依佛、法、僧三宝。这种布施比之前说的那些更简单,功德更大。"
古达塔又问:"有没有比皈依三宝更简单,功德更大的祭祀?"
"有的,婆罗门。"
"是什么样的祭祀呢?"
"就是以清净心受持五戒:不杀生、不偷盗、不邪淫、不妄语、不饮酒。这种比之前说的那些更简单,功德更大。"
古达塔又问:"有没有比受持五戒更简单,功德更大的祭祀?"
"有的,婆罗门。"
"是什么样的祭祀呢?"
"就是当如来出现在世间,成为阿罗汉、正等正觉...(应如同长部2经 沙门果经第190-212段那样详细说明)。这样,比丘具足戒行...证得初禅。这种祭祀比之前说的那些更简单,功德更大...证得第二禅...第三禅...第四禅。这些都比之前的更简单,功德更大。
他把心导向智见...这也比之前的更简单,功德更大...了知'不再有来生'。这也比之前的更简单,功德更大。
婆罗门,没有比这种祭祀更高或更殊胜的了。"
听了这些话,古达塔对世尊说:
"太殊胜了,乔达摩先生!太殊胜了,乔达摩先生!就像把倒翻的扶正,把隐藏的显露,给迷路的指路,在黑暗中举灯,让有眼的人能看见东西。同样地,乔达摩先生用种种方便说法。我皈依乔达摩先生,皈依法,皈依比丘僧团。请接受我作为优婆塞,从今天起终生皈依。
我要释放那七百头公牛、七百头小公牛、七百头小母牛、七百只山羊、七百只绵羊,让它们自由生活,吃青草,喝清水,享受凉风。"
然后,世尊为古达塔作了次第说法:
- 先讲布施的功德
- 再讲持戒的功德
- 再讲生天的功德
- 然后说明欲望的过患、染污的危险
- 最后显示出离的功德
当世尊知道古达塔的心:
- 已经柔软
- 已经没有障碍
- 已经提升
- 已经明净
就为他讲诸佛最殊胜的法要:苦、集、灭、道。
就像干净的白布容易染上颜色一样,古达塔就在座位上生起了清净的法眼,了知:"凡是有生起的法,都是会灭尽的。"
古达塔:
- 已经见法
- 已经得法
- 已经知法
- 已经深入法
- 已经度疑
- 已经离惑
- 已经得无所畏
- 在老师的教法中不再依赖他人
他对世尊说:"请世尊和比丘僧团明天接受我的供养。"
世尊以沉默表示接受。古达塔知道世尊接受了邀请,就从座位上起来,向世尊礼拜,右绕后离去。
那天夜里过后,古达塔在自己的祭场准备了美味的饮食,然后派人通知世尊:"时间到了,饭已经准备好了。"
那天清晨,世尊穿好衣服,拿着钵和衣,带着比丘僧团去到古达塔的祭场,坐在准备好的座位上。古达塔亲自用美味的饮食供养佛陀和比丘僧团,让他们吃饱。
用餐完毕,世尊收起钵时,古达塔取了一个低座,坐在一旁。世尊为坐在一旁的古达塔说法,开示,教导,使他欢喜,然后从座位起身离去。
《古达塔经》完。
这部经主要讲述了从物质祭祀到清净布施,再到修行解脱的递进过程,同时也展现了佛陀如何善巧地引导一个重视祭祀的婆罗门走向解脱之道。
巴利语原版经文
DN.5/(5) Kūṭadantasuttaṃ
Khāṇumatakabrāhmaṇagahapatikā
323. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā magadhesu cārikaṃ caramāno mahatā bhikkhusaṅghena saddhiṃ pañcamattehi bhikkhusatehi yena khāṇumataṃ nāma magadhānaṃ brāhmaṇagāmo tadavasari. Tatra sudaṃ bhagavā khāṇumate viharati ambalaṭṭhikāyaṃ. Tena kho pana samayena kūṭadanto brāhmaṇo khāṇumataṃ ajjhāvasati sattussadaṃ satiṇakaṭṭhodakaṃ sadhaññaṃ rājabhoggaṃ raññā māgadhena seniyena bimbisārena dinnaṃ rājadāyaṃ brahmadeyyaṃ. Tena kho pana samayena kūṭadantassa brāhmaṇassa mahāyañño upakkhaṭo hoti. Satta ca usabhasatāni satta ca vacchatarasatāni satta ca vacchatarīsatāni satta ca ajasatāni satta ca urabbhasatāni thūṇūpanītāni honti yaññatthāya.
324. Assosuṃ kho khāṇumatakā brāhmaṇagahapatikā– “samaṇo khalu, bho, gotamo sakyaputto sakyakulā pabbajito magadhesu cārikaṃ caramāno mahatā bhikkhusaṅghena saddhiṃ pañcamattehi bhikkhusatehi khāṇumataṃ anuppatto khāṇumate viharati ambalaṭṭhikāyaṃ. Taṃ kho pana bhavantaṃ gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato– ‘itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā’ti So imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ sayaṃ abhiññā sacchikatvā pavedeti. So dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti. Sādhu kho pana tathārūpānaṃ arahataṃ dassanaṃ hotī”ti.
325. Atha kho khāṇumatakā brāhmaṇagahapatikā khāṇumatā nikkhamitvā saṅghasaṅghī gaṇībhūtā yena ambalaṭṭhikā tenupasaṅkamanti.
326. Tena kho pana samayena kūṭadanto brāhmaṇo uparipāsāde divāseyyaṃ upagato hoti. Addasā kho kūṭadanto brāhmaṇo khāṇumatake brāhmaṇagahapatike khāṇumatā nikkhamitvā saṅghasaṅghī gaṇībhūte yena ambalaṭṭhikā tenupasaṅkamante. Disvā khattaṃ āmantesi– “kiṃ nu kho, bho khatte, khāṇumatakā brāhmaṇagahapatikā khāṇumatā nikkhamitvā saṅghasaṅghī gaṇībhūtā yena ambalaṭṭhikā tenupasaṅkamantī”ti?
327. “Atthi kho, bho, samaṇo gotamo sakyaputto sakyakulā pabbajito magadhesu cārikaṃ caramāno mahatā bhikkhusaṅghena saddhiṃ pañcamattehi bhikkhusatehi khāṇumataṃ anuppatto, khāṇumate viharati ambalaṭṭhikāyaṃ. Taṃ kho pana bhavantaṃ gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato– ‘itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā’ti. Tamete bhavantaṃ gotamaṃ dassanāya upasaṅkamantī”ti.
328. Atha kho kūṭadantassa brāhmaṇassa etadahosi– “sutaṃ kho pana metaṃ– ‘samaṇo gotamo tividhaṃ yaññasampadaṃ soḷasaparikkhāraṃ jānātī’ti. Na kho panāhaṃ jānāmi tividhaṃ yaññasampadaṃ soḷasaparikkhāraṃ. Icchāmi cāhaṃ mahāyaññaṃ yajituṃ. Yaṃnūnāhaṃ samaṇaṃ gotamaṃ upasaṅkamitvā tividhaṃ yaññasampadaṃ soḷasaparikkhāraṃ puccheyyan”ti.
329. Atha kho kūṭadanto brāhmaṇo khattaṃ āmantesi – “tena hi, bho khatte, yena khāṇumatakā brāhmaṇagahapatikā tenupasaṅkama. Upasaṅkamitvā khāṇumatake brāhmaṇagahapatike evaṃ vadehi – ‘kūṭadanto, bho, brāhmaṇo evamāha– “āgamentu kira bhavanto, kūṭadantopi brāhmaṇo samaṇaṃ gotamaṃ dassanāya upasaṅkamissatī’”ti. “Evaṃ, bho”ti kho so khattā kūṭadantassa brāhmaṇassa paṭissutvā yena khāṇumatakā brāhmaṇagahapatikā tenupasaṅkami. Upasaṅkamitvā khāṇumatake brāhmaṇagahapatike etadavoca– “kūṭadanto, bho, brāhmaṇo evamāha– ‘āgamentu kira bhonto, kūṭadantopi brāhmaṇo samaṇaṃ gotamaṃ dassanāya upasaṅkamissatī’”ti.
Kūṭadantaguṇakathā
330. Tena kho pana samayena anekāni brāhmaṇasatāni khāṇumate paṭivasanti– “kūṭadantassa brāhmaṇassa mahāyaññaṃ anubhavissāmā”ti. Assosuṃ kho te brāhmaṇā– “kūṭadanto kira brāhmaṇo samaṇaṃ gotamaṃ dassanāya upasaṅkamissatī”ti. Atha kho te brāhmaṇā yena kūṭadanto brāhmaṇo tenupasaṅkamiṃsu.
331. Upasaṅkamitvā kūṭadantaṃ brāhmaṇaṃ etadavocuṃ– “saccaṃ kira bhavaṃ kūṭadanto samaṇaṃ gotamaṃ dassanāya upasaṅkamissatī”ti? “Evaṃ kho me, bho, hoti– ‘ahampi samaṇaṃ gotamaṃ dassanāya upasaṅkamissāmī’”ti.
“Mā bhavaṃ kūṭadanto samaṇaṃ gotamaṃ dassanāya upasaṅkami. Na arahati bhavaṃ kūṭadanto samaṇaṃ gotamaṃ dassanāya upasaṅkamituṃ. Sace bhavaṃ kūṭadanto samaṇaṃ gotamaṃ dassanāya upasaṅkamissati, bhoto kūṭadantassa yaso hāyissati, samaṇassa gotamassa yaso abhivaḍḍhissati. Yampi bhoto kūṭadantassa yaso hāyissati, samaṇassa gotamassa yaso abhivaḍḍhissati, imināpaṅgena na arahati bhavaṃ kūṭadanto samaṇaṃ gotamaṃ dassanāya upasaṅkamituṃ. Samaṇo tveva gotamo arahati bhavantaṃ kūṭadantaṃ dassanāya upasaṅkamituṃ
“Bhavañhi kūṭadanto ubhato sujāto mātito ca pitito ca saṃsuddhagahaṇiko yāva sattamā pitāmahayugā akkhitto anupakkuṭṭho jātivādena. Yampi bhavaṃ kūṭadanto ubhato sujāto mātito ca pitito ca saṃsuddhagahaṇiko yāva sattamā pitāmahayugā akkhitto anupakkuṭṭho jātivādena, imināpaṅgena na arahati bhavaṃ kūṭadanto samaṇaṃ gotamaṃ dassanāya upasaṅkamituṃ. Samaṇo tveva gotamo arahati bhavantaṃ kūṭadantaṃ dassanāya upasaṅkamituṃ.
“Bhavañhi kūṭadanto aḍḍho mahaddhano mahābhogo pahūtavittūpakaraṇo pahūtajātarūparajato …pe…
“Bhavañhi kūṭadanto ajjhāyako mantadharo tiṇṇaṃ vedānaṃ pāragū sanighaṇḍukeṭubhānaṃ sākkharappabhedānaṃ itihāsapañcamānaṃ padako veyyākaraṇo lokāyatamahāpurisalakkhaṇesu anavayo …pe…
“Bhavañhi kūṭadanto abhirūpo dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato brahmavaṇṇī brahmavacchasī akhuddāvakāso dassanāya …pe…
“Bhavañhi kūṭadanto sīlavā vuddhasīlī vuddhasīlena samannāgato …pe…
“Bhavañhi kūṭadanto kalyāṇavāco kalyāṇavākkaraṇo poriyā vācāya samannāgato vissaṭṭhāya anelagalāya atthassa viññāpaniyā …pe…
“Bhavañhi kūṭadanto bahūnaṃ ācariyapācariyo tīṇi māṇavakasatāni mante vāceti, bahū kho pana nānādisā nānājanapadā māṇavakā āgacchanti bhoto kūṭadantassa santike mantatthikā mante adhiyitukāmā …pe…
“Bhavañhi kūṭadanto jiṇṇo vuddho mahallako addhagato vayo-anuppatto. Samaṇo gotamo taruṇo ceva taruṇapabbajito ca …pe…
“Bhavañhi kūṭadanto rañño māgadhassa seniyassa bimbisārassa sakkato garukato mānito pūjito apacito …pe…
“Bhavañhi kūṭadanto brāhmaṇassa pokkharasātissa sakkato garukato mānito pūjito apacito …pe…
“Bhavañhi kūṭadanto khāṇumataṃ ajjhāvasati sattussadaṃ satiṇakaṭṭhodakaṃ sadhaññaṃ rājabhoggaṃ raññā māgadhena seniyena bimbisārena dinnaṃ rājadāyaṃ brahmadeyyaṃ. Yampi bhavaṃ kūṭadanto khāṇumataṃ ajjhāvasati sattussadaṃ satiṇakaṭṭhodakaṃ sadhaññaṃ rājabhoggaṃ, raññā māgadhena seniyena bimbisārena dinnaṃ rājadāyaṃ brahmadeyyaṃ, imināpaṅgena na arahati bhavaṃ kūṭadanto samaṇaṃ gotamaṃ dassanāya upasaṅkamituṃ. Samaṇotveva gotamo arahati bhavantaṃ kūṭadantaṃ dassanāya upasaṅkamitun”ti.
Buddhaguṇakathā
332. Evaṃ vutte kūṭadanto brāhmaṇo te brāhmaṇe etadavoca–
“Tena hi, bho, mamapi suṇātha, yathā mayameva arahāma taṃ bhavantaṃ gotamaṃ dassanāya upasaṅkamituṃ, na tveva arahati so bhavaṃ gotamo amhākaṃ dassanāya upasaṅkamituṃ. Samaṇo khalu, bho, gotamo ubhato sujāto mātito ca pitito ca saṃsuddhagahaṇiko yāva sattamā pitāmahayugā akkhitto anupakkuṭṭho jātivādena. Yampi, bho, samaṇo gotamo ubhato sujāto mātito ca pitito ca saṃsuddhagahaṇiko yāva sattamā pitāmahayugā akkhitto anupakkuṭṭho jātivādena, imināpaṅgena na arahati so bhavaṃ gotamo amhākaṃ dassanāya upasaṅkamituṃ. Atha kho mayameva arahāma taṃ bhavantaṃ gotamaṃ dassanāya upasaṅkamituṃ.
“Samaṇo khalu, bho, gotamo mahantaṃ ñātisaṅghaṃ ohāya pabbajito …pe…
“Samaṇo khalu, bho, gotamo pahūtaṃ hiraññasuvaṇṇaṃ ohāya pabbajito bhūmigatañca vehāsaṭṭhaṃ ca …pe…
“Samaṇo khalu, bho, gotamo daharova samāno yuvā susukāḷakeso bhadrena yobbanena samannāgato paṭhamena vayasā agārasmā anagāriyaṃ pabbajito …pe…
“Samaṇo khalu, bho, gotamo akāmakānaṃ mātāpitūnaṃ assumukhānaṃ rudantānaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajito …pe…
“Samaṇo khalu, bho, gotamo abhirūpo dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato brahmavaṇṇī brahmavacchasī akhuddāvakāso dassanāya …pe…
“Samaṇo khalu, bho, gotamo sīlavā ariyasīlī kusalasīlī kusalasīlena samannāgato …pe…
“Samaṇo khalu, bho, gotamo kalyāṇavāco kalyāṇavākkaraṇo poriyā vācāya samannāgato vissaṭṭhāya anelagalāya atthassa viññāpaniyā …pe…
“Samaṇo khalu, bho, gotamo bahūnaṃ ācariyapācariyo …pe…
“Samaṇo khalu, bho, gotamo khīṇakāmarāgo vigatacāpallo …pe…
“Samaṇo khalu, bho, gotamo kammavādī kiriyavādī apāpapurekkhāro brahmaññāya pajāya …pe…
“Samaṇo khalu, bho, gotamo uccā kulā pabbajito asambhinnakhattiyakulā …pe…
“Samaṇo khalu, bho, gotamo aḍḍhā kulā pabbajito mahaddhanā mahābhogā …pe…
“Samaṇaṃ khalu, bho, gotamaṃ tiroraṭṭhā tirojanapadā pañhaṃ pucchituṃ āgacchanti …pe…
“Samaṇaṃ khalu, bho, gotamaṃ anekāni devatāsahassāni pāṇehi saraṇaṃ gatāni …pe…
“Samaṇaṃ khalu, bho, gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato– ‘itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā’ ti …pe…
“Samaṇo khalu, bho, gotamo dvattiṃsamahāpurisalakkhaṇehi samannāgato …pe…
“Samaṇo khalu, bho, gotamo ehisvāgatavādī sakhilo sammodako abbhākuṭiko uttānamukho pubbabhāsī …pe…
“Samaṇo khalu, bho, gotamo catunnaṃ parisānaṃ sakkato garukato mānito pūjito apacito …pe…
“Samaṇe khalu, bho, gotame bahū devā ca manussā ca abhippasannā …pe…
“Samaṇo khalu, bho, gotamo yasmiṃ gāme vā nigame vā paṭivasati na tasmiṃ gāme vā nigame vā amanussā manusse viheṭhenti …pe…
“Samaṇo khalu, bho, gotamo saṅghī gaṇī gaṇācariyo puthutitthakarānaṃ aggamakkhāyati, yathā kho pana, bho, etesaṃ samaṇabrāhmaṇānaṃ yathā vā tathā vā yaso samudāgacchati, na hevaṃ samaṇassa gotamassa yaso samudāgato. Atha kho anuttarāya vijjācaraṇasampadāya samaṇassa gotamassa yaso samudāgato …pe…
“Samaṇaṃ khalu, bho, gotamaṃ rājā māgadho seniyo bimbisāro saputto sabhariyo sapariso sāmacco pāṇehi saraṇaṃ gato …pe…
“Samaṇaṃ khalu, bho, gotamaṃ rājā pasenadi kosalo saputto sabhariyo sapariso sāmacco pāṇehi saraṇaṃ gato …pe…
“Samaṇaṃ khalu, bho, gotamaṃ brāhmaṇo pokkharasāti saputto sabhariyo sapariso sāmacco pāṇehi saraṇaṃ gato …pe…
“Samaṇo khalu, bho, gotamo rañño māgadhassa seniyassa bimbisārassa sakkato garukato mānito pūjito apacito …pe…
“Samaṇo khalu, bho, gotamo rañño pasenadissa kosalassa sakkato garukato mānito pūjito apacito …pe…
“Samaṇo khalu, bho, gotamo brāhmaṇassa pokkharasātissa sakkato garukato mānito pūjito apacito …pe…
“Samaṇo khalu, bho, gotamo khāṇumataṃ anuppatto khāṇumate viharati ambalaṭṭhikāyaṃ. Ye kho pana, bho, keci samaṇā vā brāhmaṇā vā amhākaṃ gāmakhettaṃ āgacchanti, atithī no te honti. Atithī kho panamhehi sakkātabbā garukātabbā mānetabbā pūjetabbā apacetabbā. Yampi, bho, samaṇo gotamo khāṇumataṃ anuppatto khāṇumate viharati ambalaṭṭhikāyaṃ, atithimhākaṃ samaṇo gotamo. Atithi kho panamhehi sakkātabbo garukātabbo mānetabbo pūjetabbo apacetabbo. Imināpaṅgena nārahati so bhavaṃ gotamo amhākaṃ dassanāya upasaṅkamituṃ. Atha kho mayameva arahāma taṃ bhavantaṃ gotamaṃ dassanāya upasaṅkamituṃ. Ettake kho ahaṃ, bho, tassa bhoto gotamassa vaṇṇe pariyāpuṇāmi, no ca kho so bhavaṃ gotamo ettakavaṇṇo. Aparimāṇavaṇṇo hi so bhavaṃ gotamo”ti.
333. Evaṃ vutte, te brāhmaṇā kūṭadantaṃ brāhmaṇaṃ etadavocuṃ– “yathā kho bhavaṃ kūṭadanto samaṇassa gotamassa vaṇṇe bhāsati, ito cepi so bhavaṃ gotamo yojanasate viharati, alameva saddhena kulaputtena dassanāya upasaṅkamituṃ api puṭosenā”ti. “Tena hi, bho, sabbeva mayaṃ samaṇaṃ gotamaṃ dassanāya upasaṅkamissāmā”ti.
Mahāvijitarājayaññakathā
334. Atha kho kūṭadanto brāhmaṇo mahatā brāhmaṇagaṇena saddhiṃ yena ambalaṭṭhikā yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavatā saddhiṃ sammodi Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Khāṇumatakāpi kho brāhmaṇagahapatikā appekacce bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu; appekacce bhagavatā saddhiṃ sammodiṃsu, sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu; appekacce yena bhagavā tenañjaliṃ paṇāmetvā ekamantaṃ nisīdiṃsu; appekacce nāmagottaṃ sāvetvā ekamantaṃ nisīdiṃsu; appekacce tuṇhībhūtā ekamantaṃ nisīdiṃsu.
335. Ekamantaṃ nisinno kho kūṭadanto brāhmaṇo bhagavantaṃ etadavoca– “sutaṃ metaṃ, bho gotama– ‘samaṇo gotamo tividhaṃ yaññasampadaṃ soḷasaparikkhāraṃ jānātī’ti. Na kho panāhaṃ jānāmi tividhaṃ yaññasampadaṃ soḷasaparikkhāraṃ. Icchāmi cāhaṃ mahāyaññaṃ yajituṃ. Sādhu me bhavaṃ gotamo tividhaṃ yaññasampadaṃ soḷasaparikkhāraṃ desetū”ti.
336. “Tena hi, brāhmaṇa, suṇāhi sādhukaṃ manasikarohi, bhāsissāmī”ti. “Evaṃ, bho”ti kho kūṭadanto brāhmaṇo bhagavato paccassosi. Bhagavā etadavoca– “bhūtapubbaṃ, brāhmaṇa rājā mahāvijito nāma ahosi aḍḍho mahaddhano mahābhogo pahūtajātarūparajato pahūtavittūpakaraṇo pahūtadhanadhañño paripuṇṇakosakoṭṭhāgāro. Atha kho, brāhmaṇa, rañño mahāvijitassa rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi– ‘adhigatā kho me vipulā mānusakā bhogā, mahantaṃ pathavimaṇḍalaṃ abhivijiya ajjhāvasāmi yaṃnūnāhaṃ mahāyaññaṃ yajeyyaṃ, yaṃ mama assa dīgharattaṃ hitāya sukhāyā’ti.
337. “Atha kho, brāhmaṇa, rājā mahāvijito purohitaṃ brāhmaṇaṃ āmantetvā etadavoca– ‘idha mayhaṃ, brāhmaṇa, rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi– adhigatā kho me vipulā mānusakā bhogā mahantaṃ pathavimaṇḍalaṃ abhivijiya ajjhāvasāmi. Yaṃnūnāhaṃ mahāyaññaṃ yajeyyaṃ yaṃ mama assa dīgharattaṃ hitāya sukhāyā’ti. Icchāmahaṃ, brāhmaṇa, mahāyaññaṃ yajituṃ. Anusāsatu maṃ bhavaṃ yaṃ mama assa dīgharattaṃ hitāya sukhāyā’”ti.
338. “Evaṃ vutte, brāhmaṇa, purohito brāhmaṇo rājānaṃ mahāvijitaṃ etadavoca– ‘bhoto kho rañño janapado sakaṇṭako sa-uppīḷo, gāmaghātāpi dissanti, nigamaghātāpi dissanti, nagaraghātāpi dissanti panthaduhanāpi dissanti. Bhavaṃ kho pana rājā evaṃ sakaṇṭake janapade sa-uppīḷe balimuddhareyya, akiccakārī assa tena bhavaṃ rājā. Siyā kho pana bhoto rañño evamassa– “ahametaṃ dassukhīlaṃ vadhena vā bandhena vā jāniyā vā garahāya vā pabbājanāya vā samūhanissāmī”ti, na kho panetassa dassukhīlassa evaṃ sammā samugghāto hoti. Ye te hatāvasesakā bhavissanti, te pacchā rañño janapadaṃ viheṭhessanti. Api ca kho idaṃ saṃvidhānaṃ āgamma evametassa dassukhīlassa sammā samugghāto hoti. Tena hi bhavaṃ rājā ye bhoto rañño janapade ussahanti kasigorakkhe, tesaṃ bhavaṃ rājā bījabhattaṃ anuppadetu. Ye bhoto rañño janapade ussahanti vāṇijjāya, tesaṃ bhavaṃ rājā pābhataṃ anuppadetu. Ye bhoto rañño janapade ussahanti rājaporise, tesaṃ bhavaṃ rājā bhattavetanaṃ pakappetu. Te ca manussā sakammapasutā rañño janapadaṃ na viheṭhessanti; mahā ca rañño rāsiko bhavissati. Khemaṭṭhitā janapadā akaṇṭakā anuppīḷā. Manussā mudā modamānā ure putte naccentā apārutagharā maññe viharissantī’ti. ‘Evaṃ, bho’ti kho, brāhmaṇa, rājā mahāvijito purohitassa brāhmaṇassa paṭissutvā ye rañño janapade ussahiṃsu kasigorakkhe, tesaṃ rājā mahāvijito bījabhattaṃ anuppadāsi. Ye ca rañño janapade ussahiṃsu vāṇijjāya, tesaṃ rājā mahāvijito pābhataṃ anuppadāsi. Ye ca rañño janapade ussahiṃsu rājaporise, tesaṃ rājā mahāvijito bhattavetanaṃ pakappesi. Te ca manussā sakammapasutā rañño janapadaṃ na viheṭhiṃsu, mahā ca rañño rāsiko ahosi. Khemaṭṭhitā janapadā akaṇṭakā anuppīḷā manussā mudā modamānā ure putte naccentā apārutagharā maññe vihariṃsu. Atha kho, brāhmaṇa, rājā mahāvijito purohitaṃ brāhmaṇaṃ āmantetvā etadavoca– ‘samūhato kho me bhoto dassukhīlo, bhoto saṃvidhānaṃ āgamma mahā ca me rāsiko. Khemaṭṭhitā janapadā akaṇṭakā anuppīḷā manussā mudā modamānā ure putte naccentā apārutagharā maññe viharanti. Icchāmahaṃ brāhmaṇa mahāyaññaṃ yajituṃ. Anusāsatu maṃ bhavaṃ yaṃ mama assa dīgharattaṃ hitāya sukhāyā’ti.
Catuparikkhāraṃ
339. “Tena hi bhavaṃ rājā ye bhoto rañño janapade khattiyā ānuyantā negamā ceva jānapadā ca te bhavaṃ rājā āmantayataṃ – ‘icchāmahaṃ, bho, mahāyaññaṃ yajituṃ, anujānantu me bhavanto yaṃ mama assa dīgharattaṃ hitāya sukhāyā’ti. Ye bhoto rañño janapade amaccā pārisajjā negamā ceva jānapadā ca …pe… brāhmaṇamahāsālā negamā ceva jānapadā ca …pe… gahapatinecayikā negamā ceva jānapadā ca, te bhavaṃ rājā āmantayataṃ– ‘icchāmahaṃ, bho, mahāyaññaṃ yajituṃ, anujānantu me bhavanto yaṃ mama assa dīgharattaṃ hitāya sukhāyā’ti. ‘Evaṃ, bho’ti kho, brāhmaṇa, rājā mahāvijito purohitassa brāhmaṇassa paṭissutvā ye rañño janapade khattiyā ānuyantā negamā ceva jānapadā ca, te rājā mahāvijito āmantesi – ‘icchāmahaṃ, bho, mahāyaññaṃ yajituṃ, anujānantu me bhavanto yaṃ mama assa dīgharattaṃ hitāya sukhāyā”ti. ‘Yajataṃ bhavaṃ rājā yaññaṃ, yaññakālo mahārājā’ti. Ye rañño janapade amaccā pārisajjā negamā ceva jānapadā ca …pe… brāhmaṇamahāsālā negamā ceva jānapadā ca …pe… gahapatinecayikā negamā ceva jānapadā ca, te rājā mahāvijito āmantesi– ‘icchāmahaṃ, bho mahāyaññaṃ yajituṃ. Anujānantu me bhavanto yaṃ mama assa dīgharattaṃ hitāya sukhāyā’ti. ‘Yajataṃ bhavaṃ rājā yaññaṃ, yaññakālo mahārājā’ti. Itime cattāro anumatipakkhā tasseva yaññassa parikkhārā bhavanti.
Aṭṭha parikkhārā
340. “Rājā mahāvijito aṭṭhahaṅgehi samannāgato, ubhato sujāto mātito ca pitito ca saṃsuddhagahaṇiko yāva sattamā pitāmahayugā akkhitto anupakkuṭṭho jātivādena abhirūpo dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato brahmavaṇṇī brahmavacchasī akhuddāvakāso dassanāya; aḍḍho mahaddhano mahābhogo pahūtajātarūparajato pahūtavittūpakaraṇo pahūtadhanadhañño paripuṇṇakosakoṭṭhāgāro; balavā caturaṅginiyā senāya samannāgato assavāya ovādapaṭikarāya sahati maññe paccatthike yasasā; saddho dāyako dānapati anāvaṭadvāro samaṇabrāhmaṇakapaṇaddhikavaṇibbakayācakānaṃ opānabhūto puññāni karoti; bahussuto tassa tassa sutajātassa, tassa tasseva kho pana bhāsitassa atthaṃ jānāti ‘ayaṃ imassa bhāsitassa attho ayaṃ imassa bhāsitassa attho’ti; paṇḍito, viyatto, medhāvī, paṭibalo, atītānāgatapaccuppanne atthe cintetuṃ. Rājā mahāvijito imehi aṭṭhahaṅgehi samannāgato. Iti imānipi aṭṭhaṅgāni tasseva yaññassa parikkhārā bhavanti.
Catuparikkhāraṃ
341. “Purohito brāhmaṇo catuhaṅgehi samannāgato. Ubhato sujāto mātito ca pitito ca saṃsuddhagahaṇiko yāva sattamā pitāmahayugā akkhitto anupakkuṭṭho jātivādena; ajjhāyako mantadharo tiṇṇaṃ vedānaṃ pāragū sanighaṇḍukeṭubhānaṃ sākkharappabhedānaṃ itihāsapañcamānaṃ padako veyyākaraṇo lokāyatamahāpurisalakkhaṇesu anavayo; sīlavā vuddhasīlī vuddhasīlena samannāgato; paṇḍito viyatto medhāvī paṭhamo vā dutiyo vā sujaṃ paggaṇhantānaṃ. Purohito brāhmaṇo imehi catūhaṅgehi samannāgato. Iti imāni cattāri aṅgāni tasseva yaññassa parikkhārā bhavanti.
Tisso vidhā
342. “Atha kho, brāhmaṇa, purohito brāhmaṇo rañño mahāvijitassa pubbeva yaññā tisso vidhā desesi. Siyā kho pana bhoto rañño mahāyaññaṃ yiṭṭhukāmassa kocideva vippaṭisāro– ‘mahā vata me bhogakkhandho vigacchissatī’ti, so bhotā raññā vippaṭisāro na karaṇīyo. Siyā kho pana bhoto rañño mahāyaññaṃ yajamānassa kocideva vippaṭisāro– ‘mahā vata me bhogakkhandho vigacchatī’ti, so bhotā raññā vippaṭisāro na karaṇīyo. Siyā kho pana bhoto rañño mahāyaññaṃ yiṭṭhassa kocideva vippaṭisāro– ‘mahā vata me bhogakkhandho vigato’ti, so bhotā raññā vippaṭisāro na karaṇīyo”ti. Imā kho, brāhmaṇa, purohito brāhmaṇo rañño mahāvijitassa pubbeva yaññā tisso vidhā desesi.
Dasa ākārā
343. “Atha kho, brāhmaṇa, purohito brāhmaṇo rañño mahāvijitassa pubbeva yaññā dasahākārehi paṭiggāhakesu vippaṭisāraṃ paṭivinesi. ‘Āgamissanti kho bhoto yaññaṃ pāṇātipātinopi pāṇātipātā paṭiviratāpi. Ye tattha pāṇātipātino, tesaññeva tena. Ye tattha pāṇātipātā paṭiviratā, te ārabbha yajataṃ bhavaṃ, sajjataṃ bhavaṃ, modataṃ bhavaṃ, cittameva bhavaṃ antaraṃ pasādetu. Āgamissanti kho bhoto yaññaṃ adinnādāyinopi adinnādānā paṭiviratāpi …pe… kāmesu micchācārinopi kāmesumicchācārā paṭiviratāpi… musāvādinopi musāvādā paṭiviratāpi… pisuṇavācinopi pisuṇāya vācāya paṭiviratāpi… pharusavācinopi pharusāya vācāya paṭiviratāpi… samphappalāpinopi samphappalāpā paṭiviratāpi abhijjhālunopi anabhijjhālunopi… byāpannacittāpi abyāpannacittāpi… micchādiṭṭhikāpi sammādiṭṭhikāpi…. Ye tattha micchādiṭṭhikā, tesaññeva tena. Ye tattha sammādiṭṭhikā, te ārabbha yajataṃ bhavaṃ, sajjataṃ bhavaṃ, modataṃ bhavaṃ, cittameva bhavaṃ antaraṃ pasādetū’ti. Imehi kho, brāhmaṇa, purohito brāhmaṇo rañño mahāvijitassa pubbeva yaññā dasahākārehi paṭiggāhakesu vippaṭisāraṃ paṭivinesi.
Soḷasa ākārā
344. “Atha kho, brāhmaṇa, purohito brāhmaṇo rañño mahāvijitassa mahāyaññaṃ yajamānassa soḷasahākārehi cittaṃ sandassesi samādapesi samuttejesi sampahaṃsesi siyā kho pana bhoto rañño mahāyaññaṃ yajamānassa kocideva vattā– ‘rājā kho mahāvijito mahāyaññaṃ yajati, no ca kho tassa āmantitā khattiyā ānuyantā negamā ceva jānapadā ca; atha ca pana bhavaṃ rājā evarūpaṃ mahāyaññaṃ yajatī’ti Evampi bhoto rañño vattā dhammato natthi. Bhotā kho pana raññā āmantitā khattiyā ānuyantā negamā ceva jānapadā ca Imināpetaṃ bhavaṃ rājā jānātu, yajataṃ bhavaṃ, sajjataṃ bhavaṃ, modataṃ bhavaṃ, cittameva bhavaṃ antaraṃ pasādetu.
“Siyā kho pana bhoto rañño mahāyaññaṃ yajamānassa kocideva vattā– ‘rājā kho mahāvijito mahāyaññaṃ yajati, no ca kho tassa āmantitā amaccā pārisajjā negamā ceva jānapadā ca …pe… brāhmaṇamahāsālā negamā ceva jānapadā ca …pe… gahapatinecayikā negamā ceva jānapadā ca, atha ca pana bhavaṃ rājā evarūpaṃ mahāyaññaṃ yajatī’ti. Evampi bhoto rañño vattā dhammato natthi. Bhotā kho pana raññā āmantitā gahapatinecayikā negamā ceva jānapadā ca. Imināpetaṃ bhavaṃ rājā jānātu, yajataṃ bhavaṃ, sajjataṃ bhavaṃ, modataṃ bhavaṃ, cittameva bhavaṃ antaraṃ pasādetu.
“Siyā kho pana bhoto rañño mahāyaññaṃ yajamānassa kocideva vattā– ‘rājā kho mahāvijito mahāyaññaṃ yajati, no ca kho ubhato sujāto mātito ca pitito ca saṃsuddhagahaṇiko yāva sattamā pitāmahayugā akkhitto anupakkuṭṭho jātivādena, atha ca pana bhavaṃ rājā evarūpaṃ mahāyaññaṃ yajatī’ti. Evampi bhoto rañño vattā dhammato natthi. Bhavaṃ kho pana rājā ubhato sujāto mātito ca pitito ca saṃsuddhagahaṇiko yāva sattamā pitāmahayugā akkhitto anupakkuṭṭho jātivādena. Imināpetaṃ bhavaṃ rājā jānātu, yajataṃ bhavaṃ, sajjataṃ bhavaṃ, modataṃ bhavaṃ, cittameva bhavaṃ antaraṃ pasādetu.
“Siyā kho pana bhoto rañño mahāyaññaṃ yajamānassa kocideva vattā– ‘rājā kho mahāvijito mahāyaññaṃ yajati no ca kho abhirūpo dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato brahmavaṇṇī brahmavacchasī akhuddāvakāso dassanāya …pe… no ca kho aḍḍho mahaddhano mahābhogo pahūtajātarūparajato pahūtavittūpakaraṇo pahūtadhanadhañño paripuṇṇakosakoṭṭhāgāro …pe… no ca kho balavā caturaṅginiyā senāya samannāgato assavāya ovādapaṭikarāya sahati maññe paccatthike yasasā …pe… no ca kho saddho dāyako dānapati anāvaṭadvāro samaṇabrāhmaṇakapaṇaddhikavaṇibbakayācakānaṃ opānabhūto puññāni karoti …pe… no ca kho bahussuto tassa tassa sutajātassa …pe… no ca kho tassa tasseva kho pana bhāsitassa atthaṃ jānāti “ayaṃ imassa bhāsitassa attho, ayaṃ imassa bhāsitassa attho”ti …pe… no ca kho paṇḍito viyatto medhāvī paṭibalo atītānāgatapaccuppanne atthe cintetuṃ, atha ca pana bhavaṃ rājā evarūpaṃ mahāyaññaṃ yajatī’ti Evampi bhoto rañño vattā dhammato natthi. Bhavaṃ kho pana rājā paṇḍito viyatto medhāvī paṭibalo atītānāgatapaccuppanne atthe cintetuṃ. Imināpetaṃ bhavaṃ rājā jānātu yajataṃ bhavaṃ, sajjataṃ bhavaṃ, modataṃ bhavaṃ, cittameva bhavaṃ antaraṃ pasādetu.
“Siyā kho pana bhoto rañño mahāyaññaṃ yajamānassa kocideva vattā– ‘rājā kho mahāvijito mahāyaññaṃ yajati. No ca khvassa purohito brāhmaṇo ubhato sujāto mātito ca pitito ca saṃsuddhagahaṇiko yāva sattamā pitāmahayugā akkhitto anupakkuṭṭho jātivādena; atha ca pana bhavaṃ rājā evarūpaṃ mahāyaññaṃ yajatī’ti. Evampi bhoto rañño vattā dhammato natthi. Bhoto kho pana rañño purohito brāhmaṇo ubhato sujāto mātito ca pitito ca saṃsuddhagahaṇiko yāva sattamā pitāmahayugā akkhitto anupakkuṭṭho jātivādena. Imināpetaṃ bhavaṃ rājā jānātu, yajataṃ bhavaṃ, sajjataṃ bhavaṃ, modataṃ bhavaṃ, cittameva bhavaṃ antaraṃ pasādetu.
“Siyā kho pana bhoto rañño mahāyaññaṃ yajamānassa kocideva vattā– ‘rājā kho mahāvijito mahāyaññaṃ yajati. No ca khvassa purohito brāhmaṇo ajjhāyako mantadharo tiṇṇaṃ vedānaṃ pāragū sanighaṇḍukeṭubhānaṃ sākkharappabhedānaṃ itihāsapañcamānaṃ padako veyyākaraṇo lokāyatamahāpurisalakkhaṇesu anavayo …pe… no ca khvassa purohito brāhmaṇo sīlavā vuddhasīlī vuddhasīlena samannāgato …pe… no ca khvassa purohito brāhmaṇo paṇḍito viyatto medhāvī paṭhamo vā dutiyo vā sujaṃ paggaṇhantānaṃ, atha ca pana bhavaṃ rājā evarūpaṃ mahāyaññaṃ yajatī’ti. Evampi bhoto rañño vattā dhammato natthi. Bhoto kho pana rañño purohito brāhmaṇo paṇḍito viyatto medhāvī paṭhamo vā dutiyo vā sujaṃ paggaṇhantānaṃ. Imināpetaṃ bhavaṃ rājā jānātu, yajataṃ bhavaṃ, sajjataṃ bhavaṃ, modataṃ bhavaṃ, cittameva bhavaṃ antaraṃ pasādetūti. Imehi kho, brāhmaṇa, purohito brāhmaṇo rañño mahāvijitassa mahāyaññaṃ yajamānassa soḷasahi ākārehi cittaṃ sandassesi samādapesi samuttejesi sampahaṃsesi.
345. “Tasmiṃ kho, brāhmaṇa, yaññe neva gāvo haññiṃsu, na ajeḷakā haññiṃsu, na kukkuṭasūkarā haññiṃsu, na vividhā pāṇā saṃghātaṃ āpajjiṃsu, na rukkhā chijjiṃsu yūpatthāya, na dabbhā lūyiṃsu barihisatthāya. Yepissa ahesuṃ dāsāti vā pessāti vā kammakarāti vā, tepi na daṇḍatajjitā na bhayatajjitā na assumukhā rudamānā parikammāni akaṃsu. Atha kho ye icchiṃsu, te akaṃsu, ye na icchiṃsu, na te akaṃsu; yaṃ icchiṃsu, taṃ akaṃsu, yaṃ na icchiṃsu, na taṃ akaṃsu. Sappitelanavanītadadhimadhuphāṇitena ceva so yañño niṭṭhānamagamāsi.
346. “Atha kho, brāhmaṇa, khattiyā ānuyantā negamā ceva jānapadā ca, amaccā pārisajjā negamā ceva jānapadā ca, brāhmaṇamahāsālā negamā ceva jānapadā ca, gahapatinecayikā negamā ceva jānapadā ca pahūtaṃ sāpateyyaṃ ādāya rājānaṃ mahāvijitaṃ upasaṅkamitvā evamāhaṃsu– ‘idaṃ, deva, pahūtaṃ sāpateyyaṃ devaññeva uddissābhataṃ, taṃ devo paṭiggaṇhātū’ti. ‘Alaṃ, bho, mamāpidaṃ pahūtaṃ sāpateyyaṃ dhammikena balinā abhisaṅkhataṃ; tañca vo hotu, ito ca bhiyyo harathā’ti. Te raññā paṭikkhittā ekamantaṃ apakkamma evaṃ samacintesuṃ– ‘na kho etaṃ amhākaṃ patirūpaṃ, yaṃ mayaṃ imāni sāpateyyāni punadeva sakāni gharāni paṭihareyyāma. Rājā kho mahāvijito mahāyaññaṃ yajati, handassa mayaṃ anuyāgino homā’ti.
347. “Atha kho, brāhmaṇa, puratthimena yaññavāṭassa khattiyā ānuyantā negamā ceva jānapadā ca dānāni paṭṭhapesuṃ. Dakkhiṇena yaññavāṭassa amaccā pārisajjā negamā ceva jānapadā ca dānāni paṭṭhapesuṃ. Pacchimena yaññavāṭassa brāhmaṇamahāsālā negamā ceva jānapadā ca dānāni paṭṭhapesuṃ. Uttarena yaññavāṭassa gahapatinecayikā negamā ceva jānapadā ca dānāni paṭṭhapesuṃ.
“Tesupi kho, brāhmaṇa, yaññesu neva gāvo haññiṃsu, na ajeḷakā haññiṃsu, na kukkuṭasūkarā haññiṃsu, na vividhā pāṇā saṃghātaṃ āpajjiṃsu, na rukkhā chijjiṃsu yūpatthāya, na dabbhā lūyiṃsu barihisatthāya. Yepi nesaṃ ahesuṃ dāsāti vā pessāti vā kammakarāti vā, tepi na daṇḍatajjitā na bhayatajjitā na assumukhā rudamānā parikammāni akaṃsu. Atha kho ye icchiṃsu, te akaṃsu, ye na icchiṃsu, na te akaṃsu; yaṃ icchiṃsu, taṃ akaṃsu, yaṃ na icchiṃsu na taṃ akaṃsu. Sappitelanavanītadadhimadhuphāṇitena ceva te yaññā niṭṭhānamagamaṃsu.
“Iti cattāro ca anumatipakkhā, rājā mahāvijito aṭṭhahaṅgehi samannāgato, purohito brāhmaṇo catūhaṅgehi samannāgato; tisso ca vidhā ayaṃ vuccati brāhmaṇa tividhā yaññasampadā soḷasaparikkhārā”ti.
348. Evaṃ vutte, te brāhmaṇā unnādino uccāsaddamahāsaddā ahesuṃ– “aho yañño, aho yaññasampadā”ti! Kūṭadanto pana brāhmaṇo tūṇhībhūtova nisinno hoti. Atha kho te brāhmaṇā kūṭadantaṃ brāhmaṇaṃ etadavocuṃ– “kasmā pana bhavaṃ kūṭadanto samaṇassa gotamassa subhāsitaṃ subhāsitato nābbhanumodatī”ti? “Nāhaṃ, bho, samaṇassa gotamassa subhāsitaṃ subhāsitato nābbhanumodāmi. Muddhāpi tassa vipateyya, yo samaṇassa gotamassa subhāsitaṃ subhāsitato nābbhanumodeyya. Api ca me, bho, evaṃ hoti – samaṇo gotamo na evamāha– ‘evaṃ me sutan’ti vā ‘evaṃ arahati bhavitun’ti vā; api ca samaṇo gotamo– ‘evaṃ tadā āsi, itthaṃ tadā āsi’ tveva bhāsati. Tassa mayhaṃ bho evaṃ hoti – ‘addhā samaṇo gotamo tena samayena rājā vā ahosi mahāvijito yaññassāmi purohito vā brāhmaṇo tassa yaññassa yājetā’ti. Abhijānāti pana bhavaṃ gotamo evarūpaṃ yaññaṃ yajitvā vā yājetvā vā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjitāti”? “Abhijānāmahaṃ, brāhmaṇa, evarūpaṃ yaññaṃ yajitvā vā yājetvā vā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjitā, ahaṃ tena samayena purohito brāhmaṇo ahosiṃ tassa yaññassa yājetā”ti.
Niccadāna-anukulayaññaṃ
349. “Atthi pana, bho gotama, añño yañño imāya tividhāya yaññasampadāya soḷasaparikkhārāya appaṭṭhataro ca appasamārambhataro ca mahapphalataro ca mahānisaṃsataro cā”ti?
“Atthi kho, brāhmaṇa, añño yañño imāya tividhāya yaññasampadāya soḷasaparikkhārāya appaṭṭhataro ca appasamārambhataro ca mahapphalataro ca mahānisaṃsataro cā”ti.
“Katamo pana so, bho gotama, yañño imāya tividhāya yaññasampadāya soḷasaparikkhārāya appaṭṭhataro ca appasamārambhataro ca mahapphalataro ca mahānisaṃsataro cā”ti?
“Yāni kho pana tāni, brāhmaṇa, niccadānāni anukulayaññāni sīlavante pabbajite uddissa diyyanti; ayaṃ kho, brāhmaṇa, yañño imāya tividhāya yaññasampadāya soḷasaparikkhārāya appaṭṭhataro ca appasamārambhataro ca mahapphalataro ca mahānisaṃsataro cā”ti.
“Ko nu kho, bho gotama, hetu ko paccayo, yena taṃ niccadānaṃ anukulayaññaṃ imāya tividhāya yaññasampadāya soḷasaparikkhārāya appaṭṭhatarañca appasamārambhatarañca mahapphalatarañca mahānisaṃsatarañcā”ti
“Na kho, brāhmaṇa, evarūpaṃ yaññaṃ upasaṅkamanti arahanto vā arahattamaggaṃ vā samāpannā. Taṃ kissa hetu? Dissanti hettha, brāhmaṇa, daṇḍappahārāpi galaggahāpi, tasmā evarūpaṃ yaññaṃ na upasaṅkamanti arahanto vā arahattamaggaṃ vā samāpannā. Yāni kho pana tāni, brāhmaṇa, niccadānāni anukulayaññāni sīlavante pabbajite uddissa diyyanti; evarūpaṃ kho, brāhmaṇa, yaññaṃ upasaṅkamanti arahanto vā arahattamaggaṃ vā samāpannā. Taṃ kissa hetu? Na hettha, brāhmaṇa, dissanti daṇḍappahārāpi galaggahāpi, tasmā evarūpaṃ yaññaṃ upasaṅkamanti arahanto vā arahattamaggaṃ vā samāpannā. Ayaṃ kho, brāhmaṇa, hetu ayaṃ paccayo, yena taṃ niccadānaṃ anukulayaññaṃ imāya tividhāya yaññasampadāya soḷasaparikkhārāya appaṭṭhatarañca appasamārambhatarañca mahapphalatarañca mahānisaṃsatarañcā”ti.
350. “Atthi pana, bho gotama, añño yañño imāya ca tividhāya yaññasampadāya soḷasaparikkhārāya iminā ca niccadānena anukulayaññena appaṭṭhataro ca appasamārambhataro ca mahapphalataro ca mahānisaṃsataro cā”ti?
“Atthi kho, brāhmaṇa, añño yañño imāya ca tividhāya yaññasampadāya soḷasaparikkhārāya iminā ca niccadānena anukulayaññena appaṭṭhataro ca appasamārambhataro ca mahapphalataro ca mahānisaṃsataro cā”ti.
“Katamo pana so, bho gotama, yañño imāya ca tividhāya yaññasampadāya soḷasaparikkhārāya iminā ca niccadānena anukulayaññena appaṭṭhataro ca appasamārambhataro ca mahapphalataro ca mahānisaṃsataro cā”ti?
“Yo kho, brāhmaṇa, cātuddisaṃ saṅghaṃ uddissa vihāraṃ karoti, ayaṃ kho brāhmaṇa, yañño imāya ca tividhāya yaññasampadāya soḷasaparikkhārāya iminā ca niccadānena anukulayaññena appaṭṭhataro ca appasamārambhataro ca mahapphalataro ca mahānisaṃsataro cā”ti.
351. “Atthi pana, bho gotama, añño yañño imāya ca tividhāya yaññasampadāya soḷasaparikkhārāya iminā ca niccadānena anukulayaññena iminā ca vihāradānena appaṭṭhataro ca appasamārambhataro ca mahapphalataro ca mahānisaṃsataro cā”ti?
“Atthi kho, brāhmaṇa, añño yañño imāya ca tividhāya yaññasampadāya soḷasaparikkhārāya iminā ca niccadānena anukulayaññena iminā ca vihāradānena appaṭṭhataro ca appasamārambhataro ca mahapphalataro ca mahānisaṃsataro cā”ti.
“Katamo pana so, bho gotama, yañño imāya ca tividhāya yaññasampadāya soḷasaparikkhārāya iminā ca niccadānena anukulayaññena iminā ca vihāradānena appaṭṭhataro ca appasamārambhataro ca mahapphalataro ca mahānisaṃsataro cā”ti?
“Yo kho, brāhmaṇa, pasannacitto buddhaṃ saraṇaṃ gacchati, dhammaṃ saraṇaṃ gacchati, saṅghaṃ saraṇaṃ gacchati; ayaṃ kho, brāhmaṇa, yañño imāya ca tividhāya yaññasampadāya soḷasaparikkhārāya iminā ca niccadānena anukulayaññena iminā ca vihāradānena appaṭṭhataro ca appasamārambhataro ca mahapphalataro ca mahānisaṃsataro cā”ti.
352. “Atthi pana, bho gotama, añño yañño imāya ca tividhāya yaññasampadāya soḷasaparikkhārāya iminā ca niccadānena anukulayaññena iminā ca vihāradānena imehi ca saraṇagamanehi appaṭṭhataro ca appasamārambhataro ca mahapphalataro ca mahānisaṃsataro cā”ti?
“Atthi kho, brāhmaṇa, añño yañño imāya ca tividhāya yaññasampadāya soḷasaparikkhārāya iminā ca niccadānena anukulayaññena iminā ca vihāradānena imehi ca saraṇagamanehi appaṭṭhataro ca appasamārambhataro ca mahapphalataro ca mahānisaṃsataro cā”ti.
“Katamo pana so, bho gotama, yañño imāya ca tividhāya yaññasampadāya soḷasaparikkhārāya iminā ca niccadānena anukulayaññena iminā ca vihāradānena imehi ca saraṇagamanehi appaṭṭhataro ca appasamārambhataro ca mahapphalataro ca mahānisaṃsataro cā”ti?
“Yo kho, brāhmaṇa, pasannacitto sikkhāpadāni samādiyati – pāṇātipātā veramaṇiṃ, adinnādānā veramaṇiṃ, kāmesumicchācārā veramaṇiṃ, musāvādā veramaṇiṃ, surāmerayamajjapamādaṭṭhānā veramaṇiṃ. Ayaṃ kho, brāhmaṇa, yañño imāya ca tividhāya yaññasampadāya soḷasaparikkhārāya iminā ca niccadānena anukulayaññena iminā ca vihāradānena imehi ca saraṇagamanehi appaṭṭhataro ca appasamārambhataro ca mahapphalataro ca mahānisaṃsataro cā”ti.
353. “Atthi pana, bho gotama, añño yañño imāya ca tividhāya yaññasampadāya soḷasaparikkhārāya iminā ca niccadānena anukulayaññena iminā ca vihāradānena imehi ca saraṇagamanehi imehi ca sikkhāpadehi appaṭṭhataro ca appasamārambhataro ca mahapphalataro ca mahānisaṃsataro cā”ti?
“Atthi kho, brāhmaṇa, añño yañño imāya ca tividhāya yaññasampadāya soḷasaparikkhārāya iminā ca niccadānena anukulayaññena iminā ca vihāradānena imehi ca saraṇagamanehi imehi ca sikkhāpadehi appaṭṭhataro ca appasamārambhataro ca mahapphalataro ca mahānisaṃsataro cā”ti.
“Katamo pana so, bho gotama, yañño imāya ca tividhāya yaññasampadāya soḷasaparikkhārāya iminā ca niccadānena anukulayaññena iminā ca vihāradānena imehi ca saraṇagamanehi imehi ca sikkhāpadehi appaṭṭhataro ca appasamārambhataro ca mahapphalataro ca mahānisaṃsataro cā”ti?
“Idha, brāhmaṇa, tathāgato loke uppajjati arahaṃ sammāsambuddho …pe… (yathā 190-212anucchedesu, evaṃ vitthāretabbaṃ). Evaṃ kho, brāhmaṇa, bhikkhu sīlasampanno hoti …pe… paṭhamaṃ jhānaṃ upasampajja viharati. Ayaṃ kho, brāhmaṇa, yañño purimehi yaññehi appaṭṭhataro ca appasamārambhataro ca mahapphalataro ca mahānisaṃsataro ca …pe… dutiyaṃ jhānaṃ …pe… tatiyaṃ jhānaṃ …pe… catutthaṃ jhānaṃ upasampajja viharati. Ayampi kho, brāhmaṇa, yañño purimehi yaññehi appaṭṭhataro ca appasamārambhataro ca mahapphalataro ca mahānisaṃsataro cāti. Ñāṇadassanāya cittaṃ abhinīharati abhininnāmeti …pe… ayampi kho, brāhmaṇa, yañño purimehi yaññehi appaṭṭhataro ca appasamārambhataro ca mahapphalataro ca mahānisaṃsataro ca …pe… nāparaṃ itthattāyāti pajānāti. Ayampi kho, brāhmaṇa, yañño purimehi yaññehi appaṭṭhataro ca appasamārambhataro ca mahapphalataro ca mahānisaṃsataro ca. Imāya ca, brāhmaṇa, yaññasampadāya aññā yaññasampadā uttaritarā vā paṇītatarā vā natthī”ti.
Kūṭadanta-upāsakattapaṭivedanā
354. Evaṃ vutte, kūṭadanto brāhmaṇo bhagavantaṃ etadavoca– “abhikkantaṃ, bho gotama, abhikkantaṃ, bho gotama! Seyyathāpi bho gotama, nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya ‘cakkhumanto rūpāni dakkhantī’ti; evamevaṃ bhotā gotamena anekapariyāyena dhammo pakāsito. Esāhaṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca. Upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gataṃ. Esāhaṃ bho gotama satta ca usabhasatāni satta ca vacchatarasatāni satta ca vacchatarīsatāni satta ca ajasatāni satta ca urabbhasatāni muñcāmi, jīvitaṃ demi, haritāni ceva tiṇāni khādantu, sītāni ca pānīyāni pivantu, sīto ca nesaṃ vāto upavāyatū”ti.
Sotāpattiphalasacchikiriyā
355. Atha kho bhagavā kūṭadantassa brāhmaṇassa anupubbiṃ kathaṃ kathesi, seyyathidaṃ, dānakathaṃ sīlakathaṃ saggakathaṃ; kāmānaṃ ādīnavaṃ okāraṃ saṃkilesaṃ nekkhamme ānisaṃsaṃ pakāsesi. Yadā bhagavā aññāsi kūṭadantaṃ brāhmaṇaṃ kallacittaṃ muducittaṃ vinīvaraṇacittaṃ udaggacittaṃ pasannacittaṃ, atha yā buddhānaṃ sāmukkaṃsikā dhammadesanā, taṃ pakāsesi– dukkhaṃ samudayaṃ nirodhaṃ maggaṃ. Seyyathāpi nāma suddhaṃ vatthaṃ apagatakāḷakaṃ sammadeva rajanaṃ paṭiggaṇheyya, evameva kūṭadantassa brāhmaṇassa tasmiññeva āsane virajaṃ vītamalaṃ dhammacakkhuṃ udapādi– “yaṃ kiñci samudayadhammaṃ, sabbaṃ taṃ nirodhadhamman”ti.
356. Atha kho kūṭadanto brāhmaṇo diṭṭhadhammo pattadhammo viditadhammo pariyogāḷhadhammo tiṇṇavicikiccho vigatakathaṃkatho vesārajjappatto aparappaccayo satthusāsane bhagavantaṃ etadavoca– “adhivāsetu me bhavaṃ gotamo svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenā”ti. Adhivāsesi bhagavā tuṇhībhāvena.
357. Atha kho kūṭadanto brāhmaṇo bhagavato adhivāsanaṃ viditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. Atha kho kūṭadanto brāhmaṇo tassā rattiyā accayena sake yaññavāṭe paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā bhagavato kālaṃ ārocāpesi– “kālo, bho gotama; niṭṭhitaṃ bhattan”ti.
358. Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya saddhiṃ bhikkhusaṅghena yena kūṭadantassa brāhmaṇassa yaññavāṭo tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi.
Atha kho kūṭadanto brāhmaṇo buddhappamukhaṃ bhikkhusaṅghaṃ paṇītena khādanīyena bhojanīyena sahatthā santappesi sampavāresi. Atha kho kūṭadanto brāhmaṇo bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ aññataraṃ nīcaṃ āsanaṃ gahetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho kūṭadantaṃ brāhmaṇaṃ bhagavā dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā uṭṭhāyāsanā pakkāmīti.
Kūṭadantasuttaṃ niṭṭhitaṃ pañcamaṃ.