第一千一百六十二章 索那旦陀经
长部4经/索那旦陀经(戒蕴品[第一])
如是我闻:一时,世尊与大比丘众约五百人在央伽国游行,来到了瞻波城。在那里,世尊住在伽伽罗池畔。那时,婆罗门索那旦陀住在瞻波城。这是一座人口稠密、草木水谷丰富的城市,是摩揭陀国王频婆娑罗赐予他的封地。
瞻波城的婆罗门和居士们听说:"释迦族出身的沙门乔达摩,已离开释迦族出家,与五百大比丘众一起游行到了瞻波城,现住在伽伽罗池畔。关于这位乔达摩尊者,有这样的美名流传:'他是阿罗汉、正等正觉者、明行具足、善逝、世间解、无上士、调御丈夫、天人师、佛、世尊。'他以自己的智慧证悟并宣说关于天界、魔界、梵界、沙门婆罗门、天人等世间的真理。他所说的法,初善、中善、后善,义理完备,显示清净的梵行。见到这样的阿罗汉是很好的。"于是瞻波城的婆罗门和居士们成群结队地从城里出来,向伽伽罗池走去。
那时,索那旦陀婆罗门正在楼上午休。他看见瞻波城的婆罗门和居士们成群结队地从城里出来,向伽伽罗池走去。看到这情形,他就问管家说:"管家啊,为什么瞻波城的婆罗门和居士们成群结队地从城里出来,向伽伽罗池走去呢?"
管家回答说:"尊者,有一位释迦族出身的沙门乔达摩,离开释迦族出家,与五百大比丘众一起游行到了瞻波城,现住在伽伽罗池畔。关于这位乔达摩尊者,有这样的美名流传:'他是阿罗汉、正等正觉者、明行具足、善逝、世间解、无上士、调御丈夫、天人师、佛、世尊。'他们都去见这位乔达摩尊者。"
索那旦陀说:"那么,管家啊,你去找那些瞻波城的婆罗门和居士们,告诉他们:'索那旦陀婆罗门是这样说的 - 请诸位等一等,索那旦陀也要去见沙门乔达摩。'"管家应诺:"是,尊者。"就去告诉那些婆罗门和居士们。
那时,约有五百位来自各地的婆罗门因事务而住在瞻波城。他们听说:"索那旦陀婆罗门要去见沙门乔达摩。"于是他们来到索那旦陀婆罗门处,问道:"尊者索那旦陀真的要去见沙门乔达摩吗?" 索那旦陀回答说:"是的,我确实打算去见沙门乔达摩。"
那些婆罗门说:"请不要去见沙门乔达摩。索那旦陀尊者不应该去见沙门乔达摩。如果索那旦陀尊者去见沙门乔达摩,您的声望会减损,而沙门乔达摩的声望会增长。正因为您的声望会减损,而沙门乔达摩的声望会增长,所以您不应该去见他,反而是沙门乔达摩应该来见您。
因为您索那旦陀尊者:
是双方血统纯正的,从父母这边追溯七代以来,血统清净无可指责
您富有、大富、财物众多
您精通咒语,通晓三吠陀及其附属学问
您相貌端正、英俊、具有最高等的容色
您持戒、具有长者的戒行
您言语优美、措辞得体
您是许多学生的老师,教导三百学生咒语
您年高德劭,而沙门乔达摩年轻
您受到摩揭陀国王频婆娑罗的尊敬供养
您受到婆罗门布差娑提的尊敬供养
您统治着这个富庶的瞻波城,这是国王赐予的封地
【佛陀的功德:】
听到这些话后,索那旦陀对那些婆罗门说:
"那么,请听我说,为什么应该是我们去见乔达摩尊者,而不是他来见我们。沙门乔达摩确实:
- 出身高贵,父母双方血统纯正,七代以来血统清净无可指责
- 舍弃了庞大的亲族出家
- 舍弃了大量的金银财宝出家
- 年少时正值青春盛年,头发乌黑时,就舍弃俗家生活而出家修行
- 尽管父母不愿意,泪流满面,他还是剃除须发,穿上袈裟,出家修行
- 相貌端正,容貌殊胜,具有梵天般的容色
- 持戒清净,具有圣者的戒行
- 言语优美,言辞清晰优雅
- 是众多修行者的导师
- 已经断除贪欲,远离虚妄
- 教导业报,主张作为,引导众生向善
- 出身于纯正的刹帝利种姓
- 来自富裕的家族
- 从远方来的人都前来向他请教
- 无数天神都皈依他
- 他享有如此美名:'他是阿罗汉、正等正觉者...'
- 具有三十二大人相
- 待人友善,容易亲近,面带微笑,平易近人
- 受到四众弟子的尊敬供养
- 许多天人对他深具信心
- 他所住的村落城镇,都不会受到非人的侵扰
- 他是僧伽的领袖,是众多教派中最受尊敬的导师。他的声望不是一般的方式获得,而是通过无上的明行而成就的
- 摩揭陀国王频婆娑罗及其王子、王妃、大臣等都已皈依他
- 憍萨罗国王波斯匿及其王子、王妃、大臣等都已皈依他
- 婆罗门布差娑提及其子女、眷属、大臣等都已皈依他
- 他受到摩揭陀国王频婆娑罗的尊敬供养
- 他受到憍萨罗国王波斯匿的尊敬供养
- 他受到婆罗门布差娑提的尊敬供养
- 他现在已来到瞻波城,住在伽伽罗池畔。任何来到我们领地的沙门或婆罗门都是我们的客人,我们应当尊重供养他们。既然沙门乔达摩来到瞻波城,他就是我们的客人,我们应当尊重供养他。因此,不是他应该来见我们,而是我们应该去见他。这就是我所知道的关于乔达摩尊者的种种功德,事实上他的功德远不止于此,是无量无边的。"
听到这些话,那些婆罗门对索那旦陀说:"既然索那旦陀尊者如此赞叹沙门乔达摩,即使他住在百由旬之远,具信的善男子也应该去拜见他,即使要带着行囊也要去。因此,让我们大家一起去见沙门乔达摩吧。"
【索那旦陀的顾虑:】
于是索那旦陀带领众多婆罗门往伽伽罗池去。但当走到树林中时,他心里升起这样的念头:
"如果我问沙门乔达摩问题,他会说:'婆罗门啊,这个问题不该这样问,应该那样问',那么在座的大众就会轻视我说:'索那旦陀愚蠢无知,不会恰当地提问。'被大众轻视的人,名声就会受损。名声受损的人,财富也会减少。而我们的财富是靠名声而得来的。
"如果沙门乔达摩问我问题,而我的回答不能让他满意,他可能会说:'婆罗门啊,这个问题不该这样回答,应该那样回答',那么在座的大众就会轻视我说:'索那旦陀愚蠢无知,不能恰当地回答沙门乔达摩的问题。'被大众轻视的人,名声就会受损。名声受损的人,财富也会减少。而我们的财富是靠名声而得来的。
如果我已经来到这里却不见沙门乔达摩就返回,那么在座的大众就会轻视我说:'索那旦陀愚蠢无知,傲慢自大又胆小,不敢去见沙门乔达摩。都已经来到这里了,为什么不见就要返回呢?'被大众轻视的人,名声就会受损。名声受损的人,财富也会减少。而我们的财富是靠名声而得来的。"
然后索那旦陀婆罗门走到世尊那里。到了之后,与世尊互相问候。寒暄完毕后,坐在一旁。瞻波城的婆罗门和居士们,有的向世尊礼拜后坐在一旁,有的与世尊互相问候后坐在一旁,有的向世尊合掌后坐在一旁,有的报上姓名后坐在一旁,有的默默地坐在一旁。
坐下后,索那旦陀婆罗门仍然在想着这些事:"如果我问沙门乔达摩问题,他会说:'婆罗门啊,这个问题不该这样问,应该那样问',那么在座的大众就会轻视我......啊,但愿沙门乔达摩能问我关于我们三吠陀传统的问题,那样我一定能让他满意我的回答。"
世尊知道索那旦陀婆罗门内心的顾虑,就想:"这个索那旦陀婆罗门被自己的想法困扰。我应该问他关于他们三吠陀传统的问题。"于是世尊对索那旦陀婆罗门说:"婆罗门啊,具备多少条件,婆罗门们才认定一个人是婆罗门,使他能如实地说'我是婆罗门',而不会有虚妄之语?"
这时索那旦陀婆罗门心想:"我所希望的,所期待的,所想要的,所愿望的,'但愿沙门乔达摩能问我关于我们三吠陀传统的问题',现在他果然问我这样的问题。我一定能让他满意我的回答。"
于是索那旦陀婆罗门挺直身体,环顾四周的大众,对世尊说:
"乔达摩尊者,婆罗门们认为具备五个条件的人才是婆罗门,才能如实地说'我是婆罗门',而不会有虚妄之语。是哪五个条件呢?
父母双方血统纯正,七代以来血统清净无可指责;
精通咒语,通达三吠陀及其附属学问、文字学、语源学、古传记,并精通大人相;
相貌端正、英俊、具有最高等的容色,有如梵天;
持戒、具有长者的戒行;
有智慧,在举行祭祀时是第一或第二个捧水者。
具备这五个条件,婆罗门们才认定一个人是婆罗门,使他能如实地说'我是婆罗门',而不会有虚妄之语。"
"婆罗门啊,这五个条件中,能否去掉一个条件,用四个条件来认定一个人是婆罗门呢?"
"可以的,乔达摩尊者。我们可以去掉相貌这个条件,因为相貌有什么用呢?如果一个婆罗门具备:
父母双方血统纯正
精通咒语和三吠陀
持戒
有智慧
这四个条件,就可以认定他是婆罗门。"
"婆罗门啊,这四个条件中,能否再去掉一个条件,用三个条件来认定一个人是婆罗门呢?"
"可以的,乔达摩尊者。我们可以去掉咒语的条件,因为咒语有什么用呢?如果一个婆罗门具备:
父母双方血统纯正
持戒
有智慧
这三个条件,就可以认定他是婆罗门。"
"婆罗门啊,这三个条件中,能否再去掉一个条件,用两个条件来认定一个人是婆罗门呢?"
"可以的,乔达摩尊者。我们可以去掉血统的条件,因为血统有什么用呢?如果一个婆罗门具备:
持戒
有智慧
这两个条件,就可以认定他是婆罗门。"
听到这话,其他的婆罗门对索那旦陀说:"请不要这样说,请不要这样说!您这是在贬低相貌,贬低咒语,贬低血统啊!您完全倒向了沙门乔达摩的观点!"
这时,世尊对那些婆罗门说:"如果你们认为'索那旦陀婆罗门学识浅薄,言辞不善,智慧不足,不能与沙门乔达摩讨论这个问题',那么就让索那旦陀婆罗门退下,你们来与我讨论。但如果你们认为'索那旦陀婆罗门学识广博,言辞善巧,智慧深厚,能够与沙门乔达摩讨论这个问题',那么你们就退下,让索那旦陀婆罗门与我讨论。"
听到这话,索那旦陀婆罗门对世尊说:"请乔达摩尊者保持沉默,让我来回应这些人。"然后他对那些婆罗门说:"请诸位不要这样说:'您这是在贬低相貌,贬低咒语,贬低血统,完全倒向了沙门乔达摩的观点!'我并没有贬低相貌、咒语或血统。"
那时,索那旦陀婆罗门的外甥阿伽卡年轻人也坐在众人中。索那旦陀对那些婆罗门说:"诸位看到我的外甥阿伽卡吗?"
"是的,我们看到。"
"阿伽卡相貌端正、英俊,具有最高等的容色,有如梵天,除了沙门乔达摩,在座的人中没有人能比得上他的相貌。他精通咒语,通达三吠陀及其附属学问。我就是教他咒语的老师。他的血统也是父母双方纯正,我知道他的父母。但是,阿伽卡会杀生、偷盗、邪淫、妄语、饮酒。那么,相貌、咒语、血统对他有什么用呢?只有当一个婆罗门持戒和有智慧,才能称得上是真正的婆罗门。"
【戒慧之论:】
"婆罗门啊,这两个条件中,能否再去掉一个条件,用一个条件来认定一个人是婆罗门呢?"
"不行,乔达摩尊者。因为戒行净化智慧,智慧净化戒行。哪里有戒行,哪里就有智慧;哪里有智慧,哪里就有戒行。持戒者有智慧,有智慧者持戒。戒行和智慧被认为是世间最上等的。就像用手洗手,用脚洗脚一样,戒行净化智慧,智慧净化戒行。"
"确实如此,婆罗门,确实如此。戒行净化智慧,智慧净化戒行。哪里有戒行,哪里就有智慧;哪里有智慧,哪里就有戒行。持戒者有智慧,有智慧者持戒。戒行和智慧确实是世间最上等的。就像用手洗手,用脚洗脚一样,戒行净化智慧,智慧净化戒行。"
"那么,婆罗门啊,什么是戒行?什么是智慧呢?"
"乔达摩尊者,关于这一点,我们的理解只到这里。希望乔达摩尊者能为我们解释这个问题的含义。"
"那么,婆罗门,请仔细听,我要说了。"
"是的,尊者。"索那旦陀婆罗门应诺道。
世尊说:"在此,婆罗门,如来出现于世,是阿罗汉、正等正觉者...(此处应详细展开如长部2经沙门果经第190-212段(所说)。这样,婆罗门,比丘具足戒行。这就是所谓的戒行...(详述初禅、二禅、三禅、四禅)...这就是所谓的智慧。"
【索那旦陀归依:】
听闻此说后,索那旦陀婆罗门对世尊说:"太殊胜了,乔达摩尊者!太殊胜了!就像有人扶起倒下的东西,揭开遮蔽的东西,为迷路者指明道路,在黑暗中举起油灯,让有眼之人得以见物。同样地,乔达摩尊者以种种方便开示教法。我今归依乔达摩尊者、归依法、归依比丘僧。愿乔达摩尊者接受我为优婆塞,从今日起终身归依。请世尊与比丘僧众明天接受我的供养。"世尊以沉默表示接受。
索那旦陀婆罗门知道世尊已经接受邀请,就起座礼敬世尊,右绕而去。第二天,索那旦陀婆罗门在自己的住处准备了精美的饮食,然后派人通知世尊:"时候到了,饭食已经准备好了。"
这时,世尊在上午穿好衣服,带着衣钵和比丘僧众一起去到索那旦陀婆罗门的住处,坐在准备好的座位上。索那旦陀婆罗门亲自以精美的饮食供养佛陀和比丘僧众,让他们享用满足。
用餐完毕,收回钵盂后,索那旦陀婆罗门取一低座,坐在一旁,对世尊说:
"如果我在众人面前起立礼敬乔达摩尊者,众人会轻视我。被众人轻视的人,名声就会受损,名声受损的人,财富也会减少。我们的财富是靠名声而得来的。因此,当我在众人面前时:
- 如果我合掌,请您理解这就是我起立的意思
- 如果我解开头巾,请您理解这就是我顶礼的意思
- 如果我在马车上遇见您,举起马鞭,请您理解这就是我下车的意思
- 如果我在马车上遇见您,收起伞盖,请您理解这就是我顶礼的意思"
然后世尊为索那旦陀婆罗门说法,开示、教导、鼓励、令他欢喜后,起座而去。
索那旦陀经终。
这就是这部经的全部内容。这部经主要讲述了佛陀与婆罗门索那旦陀关于什么才是真正婆罗门的讨论,以及最终索那旦陀接受佛陀的教导并皈依的过程。经中特别强调了戒行和智慧的重要性,超越了传统婆罗门教注重血统、外表等外在条件的观念。
巴利语原版经文
DN.4/(4) Soṇadaṇḍasuttaṃ
Campeyyakabrāhmaṇagahapatikā
300. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā aṅgesu cārikaṃ caramāno mahatā bhikkhusaṅghena saddhiṃ pañcamattehi bhikkhusatehi yena campā tadavasari. Tatra sudaṃ bhagavā campāyaṃ viharati gaggarāya pokkharaṇiyā tīre. Tena kho pana samayena soṇadaṇḍo brāhmaṇo campaṃ ajjhāvasati sattussadaṃ satiṇakaṭṭhodakaṃ sadhaññaṃ rājabhoggaṃ raññā māgadhena seniyena bimbisārena dinnaṃ rājadāyaṃ brahmadeyyaṃ.
301. Assosuṃ kho campeyyakā brāhmaṇagahapatikā– “samaṇo khalu bho gotamo sakyaputto sakyakulā pabbajito aṅgesu cārikaṃ caramāno mahatā bhikkhusaṅghena saddhiṃ pañcamattehi bhikkhusatehi campaṃ anuppatto campāyaṃ viharati gaggarāya pokkharaṇiyā tīre. Taṃ kho pana bhavantaṃ gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato– ‘itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā’ti. So imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ sayaṃ abhiññā sacchikatvā pavedeti. So dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti. Sādhu kho pana tathārūpānaṃ arahataṃ dassanaṃ hotī”ti. Atha kho campeyyakā brāhmaṇagahapatikā campāya nikkhamitvā saṅghasaṅghī gaṇībhūtā yena gaggarā pokkharaṇī tenupasaṅkamanti.
302. Tena kho pana samayena soṇadaṇḍo brāhmaṇo uparipāsāde divāseyyaṃ upagato hoti. Addasā kho soṇadaṇḍo brāhmaṇo campeyyake brāhmaṇagahapatike campāya nikkhamitvā saṅghasaṅghī gaṇībhūte yena gaggarā pokkharaṇī tenupasaṅkamante. Disvā khattaṃ āmantesi– “kiṃ nu kho, bho khatte, campeyyakā brāhmaṇagahapatikā campāya nikkhamitvā saṅghasaṅghī gaṇībhūtā yena gaggarā pokkharaṇī tenupasaṅkamantī”ti? “Atthi kho, bho, samaṇo gotamo sakyaputto sakyakulā pabbajito aṅgesu cārikaṃ caramāno mahatā bhikkhusaṅghena saddhiṃ pañcamattehi bhikkhusatehi campaṃ anuppatto campāyaṃ viharati gaggarāya pokkharaṇiyā tīre. Taṃ kho pana bhavantaṃ gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato– ‘itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā’ti. Tamete bhavantaṃ gotamaṃ dassanāya upasaṅkamantī”ti. “Tena hi, bho khatte, yena campeyyakā brāhmaṇagahapatikā tenupasaṅkama, upasaṅkamitvā campeyyake brāhmaṇagahapatike evaṃ vadehi– ‘soṇadaṇḍo, bho, brāhmaṇo evamāha– āgamentu kira bhavanto, soṇadaṇḍopi brāhmaṇo samaṇaṃ gotamaṃ dassanāya upasaṅkamissatī’”ti. “Evaṃ, bho”ti kho so khattā soṇadaṇḍassa brāhmaṇassa paṭissutvā yena campeyyakā brāhmaṇagahapatikā tenupasaṅkami; upasaṅkamitvā campeyyake brāhmaṇagahapatike etadavoca– “soṇadaṇḍo bho brāhmaṇo evamāha– ‘āgamentu kira bhavanto, soṇadaṇḍopi brāhmaṇo samaṇaṃ gotamaṃ dassanāya upasaṅkamissatī’”ti.
Soṇadaṇḍaguṇakathā
303. Tena kho pana samayena nānāverajjakānaṃ brāhmaṇānaṃ pañcamattāni brāhmaṇasatāni campāyaṃ paṭivasanti kenacideva karaṇīyena. Assosuṃ kho te brāhmaṇā– “soṇadaṇḍo kira brāhmaṇo samaṇaṃ gotamaṃ dassanāya upasaṅkamissatī”ti. Atha kho te brāhmaṇā yena soṇadaṇḍo brāhmaṇo tenupasaṅkamiṃsu; upasaṅkamitvā soṇadaṇḍaṃ brāhmaṇaṃ etadavocuṃ– “saccaṃ kira bhavaṃ soṇadaṇḍo samaṇaṃ gotamaṃ dassanāya upasaṅkamissatī”ti? “Evaṃ kho me, bho, hoti – ‘ahampi samaṇaṃ gotamaṃ dassanāya upasaṅkamissāmī’”ti.
“Mā bhavaṃ soṇadaṇḍo samaṇaṃ gotamaṃ dassanāya upasaṅkami. Na arahati bhavaṃ soṇadaṇḍo samaṇaṃ gotamaṃ dassanāya upasaṅkamituṃ. Sace bhavaṃ soṇadaṇḍo samaṇaṃ gotamaṃ dassanāya upasaṅkamissati, bhoto soṇadaṇḍassa yaso hāyissati, samaṇassa gotamassa yaso abhivaḍḍhissati. Yampi bhoto soṇadaṇḍassa yaso hāyissati, samaṇassa gotamassa yaso abhivaḍḍhissati imināpaṅgena na arahati bhavaṃ soṇadaṇḍo samaṇaṃ gotamaṃ dassanāya upasaṅkamituṃ; samaṇotveva gotamo arahati bhavantaṃ soṇadaṇḍaṃ dassanāya upasaṅkamituṃ.
“Bhavañhi soṇadaṇḍo ubhato sujāto mātito ca pitito ca, saṃsuddhagahaṇiko yāva sattamā pitāmahayugā akkhitto anupakkuṭṭho jātivādena. Yampi bhavaṃ soṇadaṇḍo ubhato sujāto mātito ca pitito ca, saṃsuddhagahaṇiko yāva sattamā pitāmahayugā akkhitto anupakkuṭṭho jātivādena, imināpaṅgena na arahati bhavaṃ soṇadaṇḍo samaṇaṃ gotamaṃ dassanāya upasaṅkamituṃ; samaṇotveva gotamo arahati bhavantaṃ soṇadaṇḍaṃ dassanāya upasaṅkamituṃ.
“Bhavañhi soṇadaṇḍo aḍḍho mahaddhano mahābhogo …pe…
“Bhavañhi soṇadaṇḍo ajjhāyako mantadharo, tiṇṇaṃ vedānaṃ pāragū sanighaṇḍukeṭubhānaṃ sākkharappabhedānaṃ itihāsapañcamānaṃ padako veyyākaraṇo, lokāyatamahāpurisalakkhaṇesu anavayo …pe…
“Bhavañhi soṇadaṇḍo abhirūpo dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato brahmavaṇṇī brahmavacchasī akhuddāvakāso dassanāya …pe…
“Bhavañhi soṇadaṇḍo sīlavā vuddhasīlī vuddhasīlena samannāgato …pe…
“Bhavañhi soṇadaṇḍo kalyāṇavāco kalyāṇavākkaraṇo poriyā vācāya samannāgato vissaṭṭhāya anelagalāya atthassa viññāpaniyā …pe…
“Bhavañhi soṇadaṇḍo bahūnaṃ ācariyapācariyo tīṇi māṇavakasatāni mante vāceti. Bahū kho pana nānādisā nānājanapadā māṇavakā āgacchanti bhoto soṇadaṇḍassa santike mantatthikā mante adhiyitukāmā …pe…
“Bhavañhi soṇadaṇḍo jiṇṇo vuddho mahallako addhagato vayo-anuppatto; samaṇo gotamo taruṇo ceva taruṇapabbajito ca …pe…
“Bhavañhi soṇadaṇḍo rañño māgadhassa seniyassa bimbisārassa sakkato garukato mānito pūjito apacito …pe…
“Bhavañhi soṇadaṇḍo brāhmaṇassa pokkharasātissa sakkato garukato mānito pūjito apacito …pe…
“Bhavañhi soṇadaṇḍo campaṃ ajjhāvasati sattussadaṃ satiṇakaṭṭhodakaṃ sadhaññaṃ rājabhoggaṃ, raññā māgadhena seniyena bimbisārena dinnaṃ, rājadāyaṃ brahmadeyyaṃ. Yampi bhavaṃ soṇadaṇḍo campaṃ ajjhāvasati sattussadaṃ satiṇakaṭṭhodakaṃ sadhaññaṃ rājabhoggaṃ, raññā māgadhena seniyena bimbisārena dinnaṃ, rājadāyaṃ brahmadeyyaṃ. Imināpaṅgena na arahati bhavaṃ soṇadaṇḍo samaṇaṃ gotamaṃ dassanāya upasaṅkamituṃ; samaṇotveva gotamo arahati bhavantaṃ soṇadaṇḍaṃ dassanāya upasaṅkamitun”ti.
Buddhaguṇakathā
304. Evaṃ vutte, soṇadaṇḍo brāhmaṇo te brāhmaṇe etadavoca–
“Tena hi, bho, mamapi suṇātha, yathā mayameva arahāma taṃ bhavantaṃ gotamaṃ dassanāya upasaṅkamituṃ; natveva arahati so bhavaṃ gotamo amhākaṃ dassanāya upasaṅkamituṃ. Samaṇo khalu, bho, gotamo ubhato sujāto mātito ca pitito ca, saṃsuddhagahaṇiko yāva sattamā pitāmahayugā, akkhitto anupakkuṭṭho jātivādena. Yampi bho samaṇo gotamo ubhato sujāto mātito ca pitito ca saṃsuddhagahaṇiko yāva sattamā pitāmahayugā, akkhitto anupakkuṭṭho jātivādena, imināpaṅgena na arahati so bhavaṃ gotamo amhākaṃ dassanāya upasaṅkamituṃ atha kho mayameva arahāma taṃ bhavantaṃ gotamaṃ dassanāya upasaṅkamituṃ.
“Samaṇo khalu, bho, gotamo mahantaṃ ñātisaṅghaṃ ohāya pabbajito …pe…
“Samaṇo khalu, bho, gotamo pahūtaṃ hiraññasuvaṇṇaṃ ohāya pabbajito bhūmigatañca vehāsaṭṭhaṃ ca …pe…
“Samaṇo khalu, bho, gotamo daharova samāno yuvā susukāḷakeso bhadrena yobbanena samannāgato paṭhamena vayasā agārasmā anagāriyaṃ pabbajito …pe…
“Samaṇo khalu, bho, gotamo akāmakānaṃ mātāpitūnaṃ assumukhānaṃ rudantānaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajito …pe…
“Samaṇo khalu, bho, gotamo abhirūpo dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato, brahmavaṇṇī, brahmavacchasī, akhuddāvakāso dassanāya …pe…
“Samaṇo khalu, bho, gotamo sīlavā ariyasīlī kusalasīlī kusalasīlena samannāgato …pe…
“Samaṇo khalu, bho, gotamo kalyāṇavāco kalyāṇavākkaraṇo poriyā vācāya samannāgato vissaṭṭhāya anelagalāya atthassa viññāpaniyā …pe…
“Samaṇo khalu, bho, gotamo bahūnaṃ ācariyapācariyo …pe…
“Samaṇo khalu, bho, gotamo khīṇakāmarāgo vigatacāpallo …pe…
“Samaṇo khalu, bho, gotamo kammavādī kiriyavādī apāpapurekkhāro brahmaññāya pajāya …pe…
“Samaṇo khalu, bho, gotamo uccā kulā pabbajito asambhinnakhattiyakulā …pe…
“Samaṇo khalu, bho, gotamo aḍḍhā kulā pabbajito mahaddhanā mahābhogā …pe…
“Samaṇaṃ khalu, bho, gotamaṃ tiroraṭṭhā tirojanapadā pañhaṃ pucchituṃ āgacchanti …pe…
“Samaṇaṃ khalu, bho, gotamaṃ anekāni devatāsahassāni pāṇehi saraṇaṃ gatāni …pe…
“Samaṇaṃ khalu, bho, gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato– ‘itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā’ ti …pe…
“Samaṇo khalu, bho, gotamo dvattiṃsamahāpurisalakkhaṇehi samannāgato …pe…
“Samaṇo khalu, bho, gotamo ehisvāgatavādī sakhilo sammodako abbhākuṭiko uttānamukho pubbabhāsī …pe…
“Samaṇo khalu, bho, gotamo catunnaṃ parisānaṃ sakkato garukato mānito pūjito apacito …pe…
“Samaṇe khalu, bho, gotame bahū devā ca manussā ca abhippasannā …pe…
“Samaṇo khalu, bho, gotamo yasmiṃ gāme vā nigame vā paṭivasati, na tasmiṃ gāme vā nigame vā amanussā manusse viheṭhenti …pe…
“Samaṇo khalu, bho, gotamo saṅghī gaṇī gaṇācariyo puthutitthakarānaṃ aggamakkhāyati. Yathā kho pana, bho, etesaṃ samaṇabrāhmaṇānaṃ yathā vā tathā vā yaso samudāgacchati, na hevaṃ samaṇassa gotamassa yaso samudāgato. Atha kho anuttarāya vijjācaraṇasampadāya samaṇassa gotamassa yaso samudāgato …pe…
“Samaṇaṃ khalu, bho, gotamaṃ rājā māgadho seniyo bimbisāro saputto sabhariyo sapariso sāmacco pāṇehi saraṇaṃ gato …pe…
“Samaṇaṃ khalu, bho, gotamaṃ rājā pasenadi kosalo saputto sabhariyo sapariso sāmacco pāṇehi saraṇaṃ gato …pe…
“Samaṇaṃ khalu, bho, gotamaṃ brāhmaṇo pokkharasāti saputto sabhariyo sapariso sāmacco pāṇehi saraṇaṃ gato …pe…
“Samaṇo khalu, bho, gotamo rañño māgadhassa seniyassa bimbisārassa sakkato garukato mānito pūjito apacito …pe…
“Samaṇo khalu, bho, gotamo rañño pasenadissa kosalassa sakkato garukato mānito pūjito apacito …pe…
“Samaṇo khalu, bho, gotamo brāhmaṇassa pokkharasātissa sakkato garukato mānito pūjito apacito …pe…
“Samaṇo khalu, bho, gotamo campaṃ anuppatto, campāyaṃ viharati gaggarāya pokkharaṇiyā tīre. Ye kho pana, bho, keci samaṇā vā brāhmaṇā vā amhākaṃ gāmakhettaṃ āgacchanti atithī no te honti. Atithī kho panamhehi sakkātabbā garukātabbā mānetabbā pūjetabbā apacetabbā. Yampi, bho, samaṇo gotamo campaṃ anuppatto campāyaṃ viharati gaggarāya pokkharaṇiyā tīre, atithimhākaṃ samaṇo gotamo; atithi kho panamhehi sakkātabbo garukātabbo mānetabbo pūjetabbo apacetabbo. Imināpaṅgena na arahati so bhavaṃ gotamo amhākaṃ dassanāya upasaṅkamituṃ. Atha kho mayameva arahāma taṃ bhavantaṃ gotamaṃ dassanāya upasaṅkamituṃ. Ettake kho ahaṃ, bho, tassa bhoto gotamassa vaṇṇe pariyāpuṇāmi, no ca kho so bhavaṃ gotamo ettakavaṇṇo. Aparimāṇavaṇṇo hi so bhavaṃ gotamo”ti.
305. Evaṃ vutte, te brāhmaṇā soṇadaṇḍaṃ brāhmaṇaṃ etadavocuṃ– “yathā kho bhavaṃ soṇadaṇḍo samaṇassa gotamassa vaṇṇe bhāsati ito cepi so bhavaṃ gotamo yojanasate viharati, alameva saddhena kulaputtena dassanāya upasaṅkamituṃ api puṭosenā”ti. “Tena hi, bho, sabbeva mayaṃ samaṇaṃ gotamaṃ dassanāya upasaṅkamissāmā”ti.
Soṇadaṇḍaparivitakko
306. Atha kho soṇadaṇḍo brāhmaṇo mahatā brāhmaṇagaṇena saddhiṃ yena gaggarā pokkharaṇī tenupasaṅkami. Atha kho soṇadaṇḍassa brāhmaṇassa tirovanasaṇḍagatassa evaṃ cetaso parivitakko udapādi– “ahañceva kho pana samaṇaṃ gotamaṃ pañhaṃ puccheyyaṃ; tatra ce maṃ samaṇo gotamo evaṃ vadeyya– ‘na kho esa, brāhmaṇa, pañho evaṃ pucchitabbo, evaṃ nāmesa, brāhmaṇa pañho pucchitabbo’ti, tena maṃ ayaṃ parisā paribhaveyya ‘bālo soṇadaṇḍo brāhmaṇo abyatto, nāsakkhi samaṇaṃ gotamaṃ yoniso pañhaṃ pucchitun’ti. Yaṃ kho panāyaṃ parisā paribhaveyya, yasopi tassa hāyetha. Yassa kho pana yaso hāyetha, bhogāpi tassa hāyeyyuṃ. Yasoladdhā kho panamhākaṃ bhogā. Mamañceva kho pana samaṇo gotamo pañhaṃ puccheyya, tassa cāhaṃ pañhassa veyyākaraṇena cittaṃ na ārādheyyaṃ; tatra ce maṃ samaṇo gotamo evaṃ vadeyya– ‘na kho esa, brāhmaṇa, pañho evaṃ byākātabbo, evaṃ nāmesa, brāhmaṇa, pañho byākātabbo’ti, tena maṃ ayaṃ parisā paribhaveyya– ‘bālo soṇadaṇḍo brāhmaṇo abyatto, nāsakkhi samaṇassa gotamassa pañhassa veyyākaraṇena cittaṃ ārādhetun’ti. Yaṃ kho panāyaṃ parisā paribhaveyya, yasopi tassa hāyetha. Yassa kho pana yaso hāyetha, bhogāpi tassa hāyeyyuṃ. Yasoladdhā kho panamhākaṃ bhogā. Ahañceva kho pana evaṃ samīpagato samāno adisvāva samaṇaṃ gotamaṃ nivatteyyaṃ, tena maṃ ayaṃ parisā paribhaveyya– ‘bālo soṇadaṇḍo brāhmaṇo abyatto mānathaddho bhīto ca, no visahati samaṇaṃ gotamaṃ dassanāya upasaṅkamituṃ, kathañhi nāma evaṃ samīpagato samāno adisvā samaṇaṃ gotamaṃ nivattissatī’ti. Yaṃ kho panāyaṃ parisā paribhaveyya, yasopi tassa hāyetha. Yassa kho pana yaso hāyetha, bhogāpi tassa hāyeyyuṃ, yasoladdhā kho panamhākaṃ bhogā”ti.
307. Atha kho soṇadaṇḍo brāhmaṇo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Campeyyakāpi kho brāhmaṇagahapatikā appekacce bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu; appekacce bhagavatā saddhiṃ sammodiṃsu; sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu; appekacce yena bhagavā tenañjaliṃ paṇāmetvā ekamantaṃ nisīdiṃsu; appekacce nāmagottaṃ sāvetvā ekamantaṃ nisīdiṃsu; appekacce tuṇhībhūtā ekamantaṃ nisīdiṃsu.
308. Tatrapi sudaṃ soṇadaṇḍo brāhmaṇo etadeva bahulamanuvitakkento nisinno hoti– “ahañceva kho pana samaṇaṃ gotamaṃ pañhaṃ puccheyyaṃ; tatra ce maṃ samaṇo gotamo evaṃ vadeyya– ‘na kho esa, brāhmaṇa, pañho evaṃ pucchitabbo, evaṃ nāmesa, brāhmaṇa, pañho pucchitabbo’ti, tena maṃ ayaṃ parisā paribhaveyya– ‘bālo soṇadaṇḍo brāhmaṇo abyatto, nāsakkhi samaṇaṃ gotamaṃ yoniso pañhaṃ pucchitun’ti. Yaṃ kho panāyaṃ parisā paribhaveyya, yasopi tassa hāyetha. Yassa kho pana yaso hāyetha, bhogāpi tassa hāyeyyuṃ. Yasoladdhā kho panamhākaṃ bhogā. Mamañceva kho pana samaṇo gotamo pañhaṃ puccheyya, tassa cāhaṃ pañhassa veyyākaraṇena cittaṃ na ārādheyyaṃ; tatra ce maṃ samaṇo gotamo evaṃ vadeyya– ‘na kho esa, brāhmaṇa, pañho evaṃ byākātabbo, evaṃ nāmesa, brāhmaṇa, pañho byākātabbo’ti, tena maṃ ayaṃ parisā paribhaveyya– ‘bālo soṇadaṇḍo brāhmaṇo abyatto, nāsakkhi samaṇassa gotamassa pañhassa veyyākaraṇena cittaṃ ārādhetun’ti. Yaṃ kho panāyaṃ parisā paribhaveyya, yasopi tassa hāyetha. Yassa kho pana yaso hāyetha, bhogāpi tassa hāyeyyuṃ. Yasoladdhā kho panamhākaṃ bhogā. Aho vata maṃ samaṇo gotamo sake ācariyake tevijjake pañhaṃ puccheyya, addhā vatassāhaṃ cittaṃ ārādheyyaṃ pañhassa veyyākaraṇenā”ti.
Brāhmaṇapaññatti
309. Atha kho bhagavato soṇadaṇḍassa brāhmaṇassa cetasā cetoparivitakkamaññāya etadahosi– “vihaññati kho ayaṃ soṇadaṇḍo brāhmaṇo sakena cittena. Yaṃnūnāhaṃ soṇadaṇḍaṃ brāhmaṇaṃ sake ācariyake tevijjake pañhaṃ puccheyyan”ti. Atha kho bhagavā soṇadaṇḍaṃ brāhmaṇaṃ etadavoca– “katihi pana, brāhmaṇa, aṅgehi samannāgataṃ brāhmaṇā brāhmaṇaṃ paññapenti; ‘brāhmaṇosmī’ti ca vadamāno sammā vadeyya, na ca pana musāvādaṃ āpajjeyyā”ti?
310. Atha kho soṇadaṇḍassa brāhmaṇassa etadahosi – “yaṃ vata no ahosi icchitaṃ, yaṃ ākaṅkhitaṃ, yaṃ adhippetaṃ, yaṃ abhipatthitaṃ– ‘aho vata maṃ samaṇo gotamo sake ācariyake tevijjake pañhaṃ puccheyya, addhā vatassāhaṃ cittaṃ ārādheyyaṃ pañhassa veyyākaraṇenā’ti, tatra maṃ samaṇo gotamo sake ācariyake tevijjake pañhaṃ pucchati. Addhā vatassāhaṃ cittaṃ ārādhessāmi pañhassa veyyākaraṇenā”ti.
311. Atha kho soṇadaṇḍo brāhmaṇo abbhunnāmetvā kāyaṃ anuviloketvā parisaṃ bhagavantaṃ etadavoca– “pañcahi, bho gotama, aṅgehi samannāgataṃ brāhmaṇā brāhmaṇaṃ paññapenti; ‘brāhmaṇosmī’ti ca vadamāno sammā vadeyya, na ca pana musāvādaṃ āpajjeyya. Katamehi pañcahi? Idha, bho gotama, brāhmaṇo ubhato sujāto hoti mātito ca pitito ca, saṃsuddhagahaṇiko yāva sattamā pitāmahayugā akkhitto anupakkuṭṭho jātivādena; ajjhāyako hoti mantadharo tiṇṇaṃ vedānaṃ pāragū sanighaṇḍukeṭubhānaṃ sākkharappabhedānaṃ itihāsapañcamānaṃ padako veyyākaraṇo lokāyatamahāpurisalakkhaṇesu anavayo; abhirūpo hoti dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato brahmavaṇṇī brahmavacchasī akhuddāvakāso dassanāya; sīlavā hoti vuddhasīlī vuddhasīlena samannāgato; paṇḍito ca hoti medhāvī paṭhamo vā dutiyo vā sujaṃ paggaṇhantānaṃ. Imehi kho, bho gotama, pañcahi aṅgehi samannāgataṃ brāhmaṇā brāhmaṇaṃ paññapenti; ‘brāhmaṇosmī’ti ca vadamāno sammā vadeyya, na ca pana musāvādaṃ āpajjeyyā”ti.
“Imesaṃ pana, brāhmaṇa, pañcannaṃ aṅgānaṃ sakkā ekaṃ aṅgaṃ ṭhapayitvā catūhaṅgehi samannāgataṃ brāhmaṇā brāhmaṇaṃ paññapetuṃ; ‘brāhmaṇosmī’ti ca vadamāno sammā vadeyya, na ca pana musāvādaṃ āpajjeyyā”ti? “Sakkā bho gotama. Imesañhi, bho gotama, pañcannaṃ aṅgānaṃ vaṇṇaṃ ṭhapayāma. Kiñhi vaṇṇo karissati? Yato kho, bho gotama, brāhmaṇo ubhato sujāto hoti mātito ca pitito ca saṃsuddhagahaṇiko yāva sattamā pitāmahayugā akkhitto anupakkuṭṭho jātivādena; ajjhāyako ca hoti mantadharo ca tiṇṇaṃ vedānaṃ pāragū sanighaṇḍukeṭubhānaṃ sākkharappabhedānaṃ itihāsapañcamānaṃ padako veyyākaraṇo lokāyatamahāpurisalakkhaṇesu anavayo; sīlavā ca hoti vuddhasīlī vuddhasīlena samannāgato; paṇḍito ca hoti medhāvī paṭhamo vā dutiyo vā sujaṃ paggaṇhantānaṃ. Imehi kho bho gotama catūhaṅgehi samannāgataṃ brāhmaṇā brāhmaṇaṃ paññapenti; ‘brāhmaṇosmī’ti ca vadamāno sammā vadeyya, na ca pana musāvādaṃ āpajjeyyā”ti.
312. “Imesaṃ pana, brāhmaṇa, catunnaṃ aṅgānaṃ sakkā ekaṃ aṅgaṃ ṭhapayitvā tīhaṅgehi samannāgataṃ brāhmaṇā brāhmaṇaṃ paññapetuṃ; ‘brāhmaṇosmī’ti ca vadamāno sammā vadeyya, na ca pana musāvādaṃ āpajjeyyā”ti? “Sakkā, bho gotama. Imesañhi, bho gotama, catunnaṃ aṅgānaṃ mante ṭhapayāma. Kiñhi mantā karissanti? Yato kho, bho gotama, brāhmaṇo ubhato sujāto hoti mātito ca pitito ca saṃsuddhagahaṇiko yāva sattamā pitāmahayugā akkhitto anupakkuṭṭho jātivādena; sīlavā ca hoti vuddhasīlī vuddhasīlena samannāgato; paṇḍito ca hoti medhāvī paṭhamo vā dutiyo vā sujaṃ paggaṇhantānaṃ. Imehi kho, bho gotama, tīhaṅgehi samannāgataṃ brāhmaṇā brāhmaṇaṃ paññapenti; ‘brāhmaṇosmī’ti ca vadamāno sammā vadeyya, na ca pana musāvādaṃ āpajjeyyā”ti.
“Imesaṃ pana, brāhmaṇa, tiṇṇaṃ aṅgānaṃ sakkā ekaṃ aṅgaṃ ṭhapayitvā dvīhaṅgehi samannāgataṃ brāhmaṇā brāhmaṇaṃ paññapetuṃ; ‘brāhmaṇosmī’ti ca vadamāno sammā vadeyya, na ca pana musāvādaṃ āpajjeyyā”ti? “Sakkā, bho gotama. Imesañhi, bho gotama, tiṇṇaṃ aṅgānaṃ jātiṃ ṭhapayāma. Kiñhi jāti karissati? Yato kho, bho gotama, brāhmaṇo sīlavā hoti vuddhasīlī vuddhasīlena samannāgato; paṇḍito ca hoti medhāvī paṭhamo vā dutiyo vā sujaṃ paggaṇhantānaṃ. Imehi kho, bho gotama, dvīhaṅgehi samannāgataṃ brāhmaṇā brāhmaṇaṃ paññapenti; ‘brāhmaṇosmī’ti ca vadamāno sammā vadeyya, na ca pana musāvādaṃ āpajjeyyā”ti.
313. Evaṃ vutte, te brāhmaṇā soṇadaṇḍaṃ brāhmaṇaṃ etadavocuṃ– “mā bhavaṃ soṇadaṇḍo evaṃ avaca, mā bhavaṃ soṇadaṇḍo evaṃ avaca. Apavadateva bhavaṃ soṇadaṇḍo vaṇṇaṃ, apavadati mante, apavadati jātiṃ ekaṃsena. Bhavaṃ soṇadaṇḍo samaṇasseva gotamassa vādaṃ anupakkhandatī”ti.
314. Atha kho bhagavā te brāhmaṇe etadavoca– “sace kho tumhākaṃ brāhmaṇānaṃ evaṃ hoti– ‘appassuto ca soṇadaṇḍo brāhmaṇo, akalyāṇavākkaraṇo ca soṇadaṇḍo brāhmaṇo, duppañño ca soṇadaṇḍo brāhmaṇo, na ca pahoti soṇadaṇḍo brāhmaṇo samaṇena gotamena saddhiṃ asmiṃ vacane paṭimantetun’ti, tiṭṭhatu soṇadaṇḍo brāhmaṇo, tumhe mayā saddhiṃ mantavho asmiṃ vacane. Sace pana tumhākaṃ brāhmaṇānaṃ evaṃ hoti– ‘bahussuto ca soṇadaṇḍo brāhmaṇo, kalyāṇavākkaraṇo ca soṇadaṇḍo brāhmaṇo, paṇḍito ca soṇadaṇḍo brāhmaṇo, pahoti ca soṇadaṇḍo brāhmaṇo samaṇena gotamena saddhiṃ asmiṃ vacane paṭimantetun’ti, tiṭṭhatha tumhe, soṇadaṇḍo brāhmaṇo mayā saddhiṃ paṭimantetū”ti.
315. Evaṃ vutte, soṇadaṇḍo brāhmaṇo bhagavantaṃ etadavoca– “tiṭṭhatu bhavaṃ gotamo, tuṇhī bhavaṃ gotamo hotu, ahameva tesaṃ sahadhammena paṭivacanaṃ karissāmī”ti. Atha kho soṇadaṇḍo brāhmaṇo te brāhmaṇe etadavoca– “mā bhavanto evaṃ avacuttha, mā bhavanto evaṃ avacuttha– ‘apavadateva bhavaṃ soṇadaṇḍo vaṇṇaṃ, apavadati mante, apavadati jātiṃ ekaṃsena. Bhavaṃ soṇadaṇḍo samaṇasseva gotamassa vādaṃ anupakkhandatī’ti. Nāhaṃ, bho, apavadāmi vaṇṇaṃ vā mante vā jātiṃ vā”ti.
316. Tena kho pana samayena soṇadaṇḍassa brāhmaṇassa bhāgineyyo aṅgako nāma māṇavako tassaṃ parisāyaṃ nisinno hoti. Atha kho soṇadaṇḍo brāhmaṇo te brāhmaṇe etadavoca “passanti no bhonto imaṃ aṅgakaṃ māṇavakaṃ amhākaṃ bhāgineyyan”ti? “Evaṃ, bho”. “Aṅgako kho, bho, māṇavako abhirūpo dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato brahmavaṇṇī brahmavacchasī akhuddāvakāso dassanāya, nāssa imissaṃ parisāyaṃ samasamo atthi vaṇṇena ṭhapetvā samaṇaṃ gotamaṃ. Aṅgako kho māṇavako ajjhāyako mantadharo, tiṇṇaṃ vedānaṃ pāragū sanighaṇḍukeṭubhānaṃ sākkharappabhedānaṃ itihāsapañcamānaṃ padako veyyākaraṇo lokāyatamahāpurisalakkhaṇesu anavayo. Ahamassa mante vācetā. Aṅgako kho māṇavako ubhato sujāto mātito ca pitito ca saṃsuddhagahaṇiko yāva sattamā pitāmahayugā akkhitto anupakkuṭṭho jātivādena. Ahamassa mātāpitaro jānāmi. Aṅgako kho māṇavako pāṇampi haneyya, adinnampi ādiyeyya paradārampi gaccheyya, musāvādampi bhaṇeyya, majjampi piveyya, ettha dāni, bho, kiṃ vaṇṇo karissati, kiṃ mantā, kiṃ jāti? Yato kho, bho, brāhmaṇo sīlavā ca hoti vuddhasīlī vuddhasīlena samannāgato, paṇḍito ca hoti medhāvī paṭhamo vā dutiyo vā sujaṃ paggaṇhantānaṃ. Imehi kho, bho, dvīhaṅgehi samannāgataṃ brāhmaṇā brāhmaṇaṃ paññapenti; ‘brāhmaṇosmī’ti ca vadamāno sammā vadeyya, na ca pana musāvādaṃ āpajjeyyā”ti.
Sīlapaññākathā
317. “Imesaṃ pana, brāhmaṇa, dvinnaṃ aṅgānaṃ sakkā ekaṃ aṅgaṃ ṭhapayitvā ekena aṅgena samannāgataṃ brāhmaṇā brāhmaṇaṃ paññapetuṃ; ‘brāhmaṇosmī’ti ca vadamāno sammā vadeyya, na ca pana musāvādaṃ āpajjeyyā”ti? “No hidaṃ, bho gotama. Sīlaparidhotā hi, bho gotama, paññā; paññāparidhotaṃ sīlaṃ. Yattha sīlaṃ tattha paññā, yattha paññā tattha sīlaṃ. Sīlavato paññā, paññavato sīlaṃ. Sīlapaññāṇañca pana lokasmiṃ aggamakkhāyati. Seyyathāpi, bho gotama, hatthena vā hatthaṃ dhoveyya, pādena vā pādaṃ dhoveyya; evameva kho, bho gotama, sīlaparidhotā paññā, paññāparidhotaṃ sīlaṃ. Yattha sīlaṃ tattha paññā, yattha paññā tattha sīlaṃ. Sīlavato paññā, paññavato sīlaṃ. Sīlapaññāṇañca pana lokasmiṃ aggamakkhāyatī”ti. “Evametaṃ, brāhmaṇa, evametaṃ, brāhmaṇa, sīlaparidhotā hi, brāhmaṇa, paññā, paññāparidhotaṃ sīlaṃ. Yattha sīlaṃ tattha paññā, yattha paññā tattha sīlaṃ. Sīlavato paññā, paññavato sīlaṃ. Sīlapaññāṇañca pana lokasmiṃ aggamakkhāyati. Seyyathāpi, brāhmaṇa, hatthena vā hatthaṃ dhoveyya, pādena vā pādaṃ dhoveyya; evameva kho, brāhmaṇa, sīlaparidhotā paññā, paññāparidhotaṃ sīlaṃ. Yattha sīlaṃ tattha paññā, yattha paññā tattha sīlaṃ. Sīlavato paññā, paññavato sīlaṃ. Sīlapaññāṇañca pana lokasmiṃ aggamakkhāyati
318. “Katamaṃ pana taṃ, brāhmaṇa, sīlaṃ? Katamā sā paññā”ti? “Ettakaparamāva mayaṃ, bho gotama, etasmiṃ atthe. Sādhu vata bhavantaṃyeva gotamaṃ paṭibhātu etassa bhāsitassa attho”ti. “Tena hi, brāhmaṇa, suṇohi; sādhukaṃ manasikarohi; bhāsissāmī”ti. “Evaṃ, bho”ti kho soṇadaṇḍo brāhmaṇo bhagavato paccassosi. Bhagavā etadavoca– “idha, brāhmaṇa, tathāgato loke uppajjati arahaṃ sammāsambuddho …pe… (yathā 190-212anucchedesu tathā vitthāretabbaṃ). Evaṃ kho, brāhmaṇa, bhikkhu sīlasampanno hoti. Idaṃ kho taṃ, brāhmaṇa, sīlaṃ …pe… paṭhamaṃ jhānaṃ upasampajja viharati …pe… dutiyaṃ jhānaṃ …pe… tatiyaṃ jhānaṃ …pe… catutthaṃ jhānaṃ upasampajja viharati …pe… ñāṇadassanāya cittaṃ abhinīharati, abhininnāmeti. Idampissa hoti paññāya …pe… nāparaṃ itthattāyāti pajānāti, idampissa hoti paññāya ayaṃ kho sā, brāhmaṇa, paññā”ti.
Soṇadaṇḍa-upāsakattapaṭivedanā
319. Evaṃ vutte, soṇadaṇḍo brāhmaṇo bhagavantaṃ etadavoca– “abhikkantaṃ bho gotama, abhikkantaṃ, bho gotama Seyyathāpi, bho gotama, nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya, ‘cakkhumanto rūpāni dakkhantī’ti; evamevaṃ bhotā gotamena anekapariyāyena dhammo pakāsito. Esāhaṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāmi, dhammañca, bhikkhusaṅghañca. Upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gataṃ Adhivāsetu ca me bhavaṃ gotamo svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenā”ti. Adhivāsesi bhagavā tuṇhībhāvena.
320. Atha kho soṇadaṇḍo brāhmaṇo bhagavato adhivāsanaṃ viditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. Atha kho soṇadaṇḍo brāhmaṇo tassā rattiyā accayena sake nivesane paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā bhagavato kālaṃ ārocāpesi– “kālo, bho gotama, niṭṭhitaṃ bhattan”ti. Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya saddhiṃ bhikkhusaṅghena yena soṇadaṇḍassa brāhmaṇassa nivesanaṃ tenupasaṅkami upasaṅkamitvā paññatte āsane nisīdi. Atha kho soṇadaṇḍo brāhmaṇo buddhappamukhaṃ bhikkhusaṅghaṃ paṇītena khādanīyena bhojanīyena sahatthā santappesi sampavāresi.
321. Atha kho soṇadaṇḍo brāhmaṇo bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ aññataraṃ nīcaṃ āsanaṃ gahetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho soṇadaṇḍo brāhmaṇo bhagavantaṃ etadavoca– “ahañceva kho pana, bho gotama, parisagato samāno āsanā vuṭṭhahitvā bhavantaṃ gotamaṃ abhivādeyyaṃ, tena maṃ sā parisā paribhaveyya. Yaṃ kho pana sā parisā paribhaveyya, yasopi tassa hāyetha. Yassa kho pana yaso hāyetha, bhogāpi tassa hāyeyyuṃ. Yasoladdhā kho panamhākaṃ bhogā. Ahañceva kho pana, bho gotama, parisagato samāno añjaliṃ paggaṇheyyaṃ, āsanā me taṃ bhavaṃ gotamo paccuṭṭhānaṃ dhāretu. Ahañceva kho pana, bho gotama, parisagato samāno veṭhanaṃ omuñceyyaṃ, sirasā me taṃ bhavaṃ gotamo abhivādanaṃ dhāretu. Ahañceva kho pana, bho gotama, yānagato samāno yānā paccorohitvā bhavantaṃ gotamaṃ abhivādeyyaṃ, tena maṃ sā parisā paribhaveyya. Yaṃ kho pana sā parisā paribhaveyya, yasopi tassa hāyetha, yassa kho pana yaso hāyetha, bhogāpi tassa hāyeyyuṃ. Yasoladdhā kho panamhākaṃ bhogā. Ahañceva kho pana, bho gotama, yānagato samāno patodalaṭṭhiṃ abbhunnāmeyyaṃ, yānā me taṃ bhavaṃ gotamo paccorohanaṃ dhāretu. Ahañceva kho pana, bho gotama, yānagato samāno chattaṃ apanāmeyyaṃ, sirasā me taṃ bhavaṃ gotamo abhivādanaṃ dhāretū”ti.
322. Atha kho bhagavā soṇadaṇḍaṃ brāhmaṇaṃ dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā uṭṭhāyāsanā pakkāmīti.
Soṇadaṇḍasuttaṃ niṭṭhitaṃ catutthaṃ.