相应部3相应3经 老死经
相应部3相应3经/老死经(憍萨罗相应/有偈篇/祇夜)
此事发生在舍卫城。拘萨罗国王波斯匿坐在一旁,向世尊提出了这样的问题:
波斯匿王说:"尊者,对于已出生的人,除了衰老和死亡之外,还有其他出路吗?"
世尊说:"大王,对于已出生的人,除了衰老和死亡外,确实别无他路。大王,即使是那些富有的刹帝利贵族,拥有大量财富,有着丰富的金银财宝,拥有众多财物,粮食丰足,对于他们这些已出生的人来说,也无法避免衰老和死亡。
同样地,大王,那些富有的婆罗门……乃至富有的居士,虽然富有、大富、巨富,拥有丰富的金银财宝,拥有众多财物,粮食丰足,对于他们这些已出生的人来说,也无法避免衰老和死亡。
大王,即便是那些已证得阿罗汉果的比丘们,他们已经断尽烦恼,修行圆满,所作已办,放下重担,达到最终目标,断尽有结,以正智得解脱,他们的色身仍然难逃分离和舍弃的命运。"
[偈颂]
"华丽的御车也会破旧,
这个身体也终将衰老。
但是圣者的真理永不衰老,
这是智者对智者所说的真谛。"
这篇经文的核心主题是讨论生命无常的真理,强调无论一个人多么富有或有多高的精神成就,只要出生在这个世间,就无法逃脱衰老和死亡的自然规律。即使是已经证得最高果位的阿罗汉,他们的肉身也要遵循这个规律。但是,通过最后的偈颂,经文也指出了永恒的法(真理)是超越衰老的。
巴利语原版经文
SN.3.3/(3) Jarāmaraṇasuttaṃ
114. Sāvatthinidānaṃ Ekamantaṃ nisinno kho rājā pasenadi kosalo bhagavantaṃ etadavoca– “atthi nu kho, bhante, jātassa aññatra jarāmaraṇā”ti? “Natthi kho, mahārāja, jātassa aññatra jarāmaraṇā. Yepi te, mahārāja, khattiyamahāsālā aḍḍhā mahaddhanā mahābhogā pahūtajātarūparajatā pahūtavittūpakaraṇā pahūtadhanadhaññā, tesampi jātānaṃ natthi aññatra jarāmaraṇā. Yepi te, mahārāja, brāhmaṇamahāsālā …pe… gahapatimahāsālā aḍḍhā mahaddhanā mahābhogā pahūtajātarūparajatā pahūtavittūpakaraṇā pahūtadhanadhaññā, tesampi jātānaṃ natthi aññatra jarāmaraṇā. Yepi te, mahārāja, bhikkhū arahanto khīṇāsavā vusitavanto katakaraṇīyā ohitabhārā anuppattasadatthā parikkhīṇabhavasaṃyojanā sammadaññāvimuttā, tesaṃ pāyaṃ kāyo bhedanadhammo nikkhepanadhammo”ti. Idamavoca …pe…
“Jīranti ve rājarathā sucittā, atho sarīrampi jaraṃ upeti.
Satañca dhammo na jaraṃ upeti, santo have sabbhi pavedayantī”ti.