相应部3相应2经 人经
相应部3相应2经/人经(憍萨罗相应/有偈篇/祇夜)
佛陀在舍卫城。当时,憍萨罗国王波斯匿来到世尊处,向世尊致敬后,在一旁就座。坐定后,波斯匿国王对世尊说:"尊者,有多少内在生起的法会给人带来不利、痛苦和不安乐?"
世尊回答:"大王,有三种内在生起的法会给人带来不利、痛苦和不安乐。这三种法是什么呢?大王,贪是内在生起的法,会给人带来不利、痛苦和不安乐。大王,瞋是内在生起的法,会给人带来不利、痛苦和不安乐。大王,痴是内在生起的法,会给人带来不利、痛苦和不安乐。大王,这三种内在生起的法会给人带来不利、痛苦和不安乐。"
"贪、瞋和痴,
对于心怀邪恶的人来说,
这些自身生发的(情感)
如同成熟的果实般摧毁他,
就像破裂的果实一样。"
这篇经文揭示了佛教关于心理状态的深刻洞察。世尊指出人类内心的三个根本烦恼:
1. 贪:对欲望的执著和不知足
2. 瞋:愤怒、仇恨和敌意
3. 痴:无明、误解和迷惑
这三种心理状态会严重影响一个人的内心平静,导致痛苦和不安。最后的偈颂生动地将这些负面心理比喻为会自我毁坏的成熟果实,强调了它们的破坏性本质。
经文的核心信息是:要获得内心的安宁,必须觉察并控制这三种根本烦恼。
巴利语原版经文
SN.3.2/(2). Purisasuttaṃ
113. Sāvatthinidānaṃ. Atha kho rājā pasenadi kosalo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho rājā pasenadi kosalo bhagavantaṃ etadavoca– “kati nu kho, bhante, purisassa dhammā ajjhattaṃ uppajjamānā uppajjanti ahitāya dukkhāya aphāsuvihārāyā”ti?
“Tayo kho, mahārāja, purisassa dhammā ajjhattaṃ uppajjamānā uppajjanti ahitāya dukkhāya aphāsuvihārāya. Katame tayo? Lobho kho, mahārāja, purisassa dhammo ajjhattaṃ uppajjamāno uppajjati ahitāya dukkhāya aphāsuvihārāya. Doso kho, mahārāja, purisassa dhammo ajjhattaṃ uppajjamāno uppajjati ahitāya dukkhāya aphāsuvihārāya. Moho kho, mahārāja, purisassa dhammo ajjhattaṃ uppajjamāno uppajjati ahitāya dukkhāya aphāsuvihārāya Ime kho, mahārāja, tayo purisassa dhammā ajjhattaṃ uppajjamānā uppajjanti ahitāya dukkhāya aphāsuvihārāyā”ti. Idamavoca …pe…
“Lobho doso ca moho ca, purisaṃ pāpacetasaṃ;
Hiṃsanti attasambhūtā, tacasāraṃva samphalan”ti.