相应部21相应1经到3经 拘离多经,优波底沙经,瓮经

第1经:拘离多经

如是我闻:一时,世尊住在舍卫城的祇树给孤独园。那时,大目犍连尊者对比丘们说:"诸位贤友。"比丘们回答说:"贤友。"


大目犍连尊者说:"贤友们,当我独自静修时,心中生起这样的想法:'人们说圣默然,圣默然,什么是圣默然呢?'我想到:'当比丘平息了寻伺,内心清净,心专一,无寻无伺,具有由定而生的喜乐,进入第二禅。这就是所谓的圣默然。'我也进入了这种第二禅状态。但是,与寻伺相关的想法和意识仍然会生起。"


"这时,世尊用神通来到我面前说:'目犍连,目犍连,不要对圣默然放逸,要让心安住于圣默然,要让心专注于圣默然,要让心入定于圣默然。'后来,我确实能够进入并安住于第二禅。如果有人说:'这个弟子得到老师的帮助而获得大神通',那说的就是我。"


第2经:优波底沙经

在舍卫城时,舍利弗尊者对比丘们说:"诸位贤友。"比丘们回答:"贤友。"


舍利弗尊者说:"贤友们,当我独自静修时,心中生起这样的想法:'这世间是否有什么事物,如果它改变或消失,会让我生起忧愁悲伤苦恼呢?'我想到:'这世间没有任何事物,其改变或消失会让我生起忧愁悲伤苦恼。'"


阿难尊者问道:"贤友舍利弗,即使是老师的改变消失,也不会让你生起忧愁悲伤苦恼吗?"


舍利弗回答:"即使是老师的改变消失,也不会让我生起忧愁悲伤苦恼。不过我会这样想:'具有大威德、大神通的老师已经离去了。如果世尊能长久住世,那将为众生带来利益安乐,为天人带来福祉。'因为我长期以来已经完全去除了我执、我所执和慢心的习气。"


第3经:瓮经

如是我闻:一时,世尊住在舍卫城的祇树给孤独园。那时,舍利弗尊者和大目犍连尊者住在王舍城竹林栗鼠觅食处的同一精舍。


傍晚时分,舍利弗尊者从禅修中起来,去见大目犍连尊者。互相问候后,坐在一旁说:"贤友目犍连,你的诸根清净,面色光洁明亮,今天你一定在殊胜的禅定中吧?"


目犍连回答:"贤友,我今天只是在粗浅的禅定中。不过,我与世尊有过法谈。"


"你是与谁谈法呢?"

"我是与世尊谈法。"


"但世尊现在在远处的舍卫城祇树给孤独园。是你用神通去见世尊,还是世尊用神通来见你?"


"我没有用神通去见世尊,世尊也没有用神通来见我。只是我的天眼通和天耳通清净,能见能闻世尊所在之处。世尊也是如此。"


"你们谈了什么法?"


"贤友,我问世尊:'世尊,人们说精进,精进,什么是精进呢?'世尊告诉我:'目犍连,比丘住于精进,即使身体只剩下皮筋骨,血肉干枯,若未证得应以人的力量、精进、勇猛所能证得之法,决不停止精进。目犍连,这就是精进。'这就是我与世尊的法谈。"


舍利弗说:"贤友,就像喜马拉雅雪山之王,我们比起大目犍连尊者就如小石块。因为大目犍连尊者具有大神通、大威德,如果愿意的话可以住世一劫。"


大目犍连回答:"贤友,就像大盐瓮,我们比起舍利弗尊者就如盐粒。因为舍利弗尊者常被世尊以各种方式赞叹:


'舍利弗以智慧、戒行及寂静,

即使是到达彼岸的比丘,也只能及于此。'"


这样,两位大龙象互相赞叹对方的善说。


巴利语原版经文


21.(10). Bhikkhusaṃyuttaṃ

SN.21.1. Kolitasuttaṃ

   235. Evaṃ me sutaṃ– ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho āyasmā mahāmoggallāno bhikkhū āmantesi– “āvuso bhikkhave”ti. “Āvuso”ti kho te bhikkhū āyasmato mahāmoggallānassa paccassosuṃ.

   Āyasmā mahāmoggallāno etadavoca– “idha mayhaṃ, āvuso, rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi– ‘ariyo tuṇhībhāvo, ariyo tuṇhībhāvoti vuccati. Katamo nu kho ariyo tuṇhībhāvo’ti? Tassa mayhaṃ āvuso, etadahosi– ‘idha bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati. Ayaṃ vuccati ariyo tuṇhībhāvo’ti. So khvāhaṃ, āvuso, vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja vihariṃ. Tassa mayhaṃ, āvuso, iminā vihārena viharato vitakkasahagatā saññā manasikārā samudācaranti”.

   “Atha kho maṃ, āvuso, bhagavā iddhiyā upasaṅkamitvā etadavoca– ‘moggallāna, moggallāna, mā, brāhmaṇa, ariyaṃ tuṇhībhāvaṃ pamādo, ariye tuṇhībhāve cittaṃ saṇṭhapehi, ariye tuṇhībhāve cittaṃ ekodibhāvaṃ karohi, ariye tuṇhībhāve cittaṃ samādahā’ti. So khvāhaṃ, āvuso, aparena samayena vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharāmi. Yañhi taṃ, āvuso sammā vadamāno vadeyya– ‘satthārā anuggahito sāvako mahābhiññataṃ patto’ti, mamaṃ taṃ sammā vadamāno vadeyya– ‘satthārā anuggahito sāvako mahābhiññataṃ patto’”ti. Paṭhamaṃ.


SN.21.2. Upatissasuttaṃ

   236. Sāvatthiyaṃ viharati. Tatra kho āyasmā sāriputto bhikkhū āmantesi– “āvuso bhikkhave”ti. “Āvuso”ti kho te bhikkhū āyasmato sāriputtassa paccassosuṃ. Āyasmā sāriputto etadavoca–

   “Idha mayhaṃ, āvuso, rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi– ‘atthi nu kho taṃ kiñci lokasmiṃ yassa me vipariṇāmaññathābhāvā uppajjeyyuṃ sokaparidevadukkhadomanassupāyāsā’ti? Tassa mayhaṃ, āvuso, etadahosi– ‘natthi kho taṃ kiñci lokasmiṃ yassa me vipariṇāmaññathābhāvā uppajjeyyuṃ sokaparidevadukkhadomanassupāyāsā’”ti.

   Evaṃ vutte, āyasmā ānando āyasmantaṃ sāriputtaṃ etadavoca– “satthupi kho te, āvuso sāriputta, vipariṇāmaññathābhāvā nuppajjeyyuṃ sokaparidevadukkhadomanassupāyāsā”ti? “Satthupi kho me, āvuso, vipariṇāmaññathābhāvā nuppajjeyyuṃ sokaparidevadukkhadomanassupāyāsā, api ca me evamassa– ‘mahesakkho vata, bho, satthā antarahito mahiddhiko mahānubhāvo. Sace hi bhagavā ciraṃ dīghamaddhānaṃ tiṭṭheyya tadassa bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānan’ti. Tathā hi panāyasmato sāriputtassa dīgharattaṃ ahaṅkāramamaṅkāramānānusayā susamūhatā. Tasmā āyasmato sāriputtassa satthupi vipariṇāmaññathābhāvā nuppajjeyyuṃ sokaparidevadukkhadomanassupāyāsā”ti. Dutiyaṃ.


SN.21.3. Ghaṭasuttaṃ

   237. Evaṃ me sutaṃ– ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā ca sāriputto āyasmā ca mahāmoggallāno rājagahe viharanti veḷuvane kalandakanivāpe ekavihāre. Atha kho āyasmā sāriputto sāyanhasamayaṃ paṭisallānā vuṭṭhito yenāyasmā mahāmoggallāno tenupasaṅkami; upasaṅkamitvā āyasmatā mahāmoggallānena saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā sāriputto āyasmantaṃ mahāmoggallānaṃ etadavoca–

   “Vippasannāni kho te, āvuso moggallāna, indriyāni; parisuddho mukhavaṇṇo pariyodāto santena nūnāyasmā mahāmoggallāno ajja vihārena vihāsī”ti. “Oḷārikena khvāhaṃ, āvuso, ajja vihārena vihāsiṃ. Api ca, me ahosi dhammī kathā”ti. “Kena saddhiṃ panāyasmato mahāmoggallānassa ahosi dhammī kathā”ti? “Bhagavatā kho me, āvuso, saddhiṃ ahosi dhammī kathā”ti. “Dūre kho, āvuso, bhagavā etarahi sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Kiṃ nu kho, āyasmā, mahāmoggallāno bhagavantaṃ iddhiyā upasaṅkami; udāhu bhagavā āyasmantaṃ mahāmoggallānaṃ iddhiyā upasaṅkamī”ti? “Na khvāhaṃ, āvuso, bhagavantaṃ iddhiyā upasaṅkamiṃ; napi maṃ bhagavā iddhiyā upasaṅkami. Api ca, me yāvatā bhagavā ettāvatā dibbacakkhu visujjhi dibbā ca sotadhātu. Bhagavatopi yāvatāhaṃ ettāvatā dibbacakkhu visujjhi dibbā ca sotadhātū”ti. “Yathākathaṃ panāyasmato mahāmoggallānassa bhagavatā saddhiṃ ahosi dhammī kathā”ti?

   “Idhāhaṃ, āvuso, bhagavantaṃ etadavocaṃ– ‘āraddhavīriyo āraddhavīriyoti, bhante, vuccati. Kittāvatā nu kho, bhante, āraddhavīriyo hotī’ti? Evaṃ vutte, maṃ, āvuso, bhagavā etadavoca– ‘idha, moggallāna, bhikkhu āraddhavīriyo viharati– kāmaṃ taco ca nhāru ca aṭṭhī ca avasissatu, sarīre upasussatu maṃsalohitaṃ, yaṃ taṃ purisathāmena purisavīriyena purisaparakkamena pattabbaṃ na taṃ apāpuṇitvā vīriyassa saṇṭhānaṃ bhavissatīti. Evaṃ kho, moggallāna, āraddhavīriyo hotī’ti. Evaṃ kho me, āvuso, bhagavatā saddhiṃ ahosi dhammī kathā”ti.

   “Seyyathāpi, āvuso, himavato pabbatarājassa parittā pāsāṇasakkharā yāvadeva upanikkhepanamattāya evameva kho mayaṃ āyasmato mahāmoggallānassa yāvadeva upanikkhepanamattāya. Āyasmā hi mahāmoggallāno mahiddhiko mahānubhāvo ākaṅkhamāno kappaṃ tiṭṭheyyā”ti.

   “Seyyathāpi āvuso, mahatiyā loṇaghaṭāya parittā loṇasakkharāya yāvadeva upanikkhepanamattāya; evameva kho mayaṃ āyasmato sāriputtassa yāvadeva upanikkhepanamattāya. Āyasmā hi sāriputto bhagavatā anekapariyāyena thomito vaṇṇito pasattho –

   “Sāriputtova paññāya, sīlena upasamena ca;

   Yopi pāraṅgato bhikkhu, etāvaparamo siyā”ti.

   Itiha te ubho mahānāgā aññamaññassa subhāsitaṃ sulapitaṃ samanumodiṃsūti. Tatiyaṃ.


“相应部21相应1经到3经 拘离多经,优波底沙经,瓮经” 的相关文章

相应部1相应6经 觉醒经

相应部1相应6经/觉醒经(诸天相应/有偈篇/祇夜)背景:这件事发生在舍卫城。有一位天神来到世尊(佛陀)面前,恭敬地站在一旁,用偈颂向世尊提问。天神的问题:"几人醒时睡,几人睡时醒?几人染尘垢,几人得清净?"世尊的回答:"五人醒时睡(五人解释:指五根或五盖,五根醒的时候,...

相应部1相应7经 未如实了知经

相应部1相应7经/未如实了知经(诸天相应/有偈篇/祇夜)背景:这段经文发生在舍卫城。有一位天神来到世尊身边,站在一旁,用偈颂对世尊说道:天神:"那些未如实了知法的人们,  被他人的言论所引导;  他们沉睡不醒,  现在是他们醒悟的时候了。"世尊回答道...

相应部1相应8经 善忘经

相应部1相应8经/善忘经(诸天相应/有偈篇/祇夜)这是舍卫城的缘起。那位天神站在一旁,在世尊面前说了这首偈颂:"那些善忘正法的人,被他人的言论所引导;他们沉睡不醒,现在是他们觉醒的时候了。"世尊回答道:"那些不忘正法的人,不被他人的言论所引导;他们是正觉者,以正确的智慧...

相应部1相应11经 欢喜园经

2.欢喜园品相应部1相应11经/欢喜园经(诸天相应/有偈篇/祇夜)我是这样听说的:有一次,世尊(佛陀的尊称)住在舍卫城的祇树给孤独园。在那里,世尊对比丘们说:"比丘们啊。"那些比丘回答说:"尊者。"世尊接着说:"比丘们,从前有一位属于三十三天的天神,...

相应部1相应13经 无与子同等经

相应部1相应13经/无与子同等经(诸天相应/有偈篇/祇夜)这件事发生在舍卫城。有一位天神来到世尊身边,恭敬地站在一旁,用偈颂对世尊说道:天神说:"世间没有比儿子更深的爱,没有比牛群更有价值的财富,没有比太阳更明亮的光芒,没有比海洋更广大的水体。"世尊回答说:"世间没有比...

相应部1相应14经 刹帝利经

相应部1相应14经/刹帝利经(诸天相应/有偈篇/祇夜)某位天神说:"在两足生物中,刹帝利最高贵,在四足动物中,公牛最为优秀。在妻子之中,处女新娘最珍贵,在儿子之中,长子最为重要。"佛陀回答:"在两足生物中,正觉者最高贵,在四足动物中,良种马最优秀。在妻子之中,恭顺者最珍...