相应部20相应7经到9经 楔子经,木枕经,象经

第7经 《楔子经》

在舍卫城时,佛陀说道:"比丘们,从前,达萨罗人有一面名叫阿那卡的鼓。当鼓皮破损时,达萨罗人就在上面钉上新的楔子。时间一久,鼓的原有部件逐渐消失,只剩下楔子的组合。同样地,比丘们,在未来,当如来所说的深奥经典、具有深刻含义、出世间的、关于空性的经典被诵读时,比丘们将不愿倾听,不愿留心,不愿理解,也不认为这些法值得学习和掌握。"


"相反,当那些诗人创作的、文辞优美、字句华丽的、外道弟子所说的经典被诵读时,他们却愿意倾听,愿意留心,愿意理解,并认为这些法值得学习和掌握。这样,如来所说的深奥经典就会消失。因此,比丘们,你们应当这样学习:'当如来所说的深奥经典被诵读时,我们要倾听,要留心,要理解,并认为这些法值得学习和掌握。'比丘们,你们应当如此修学。"


第8经 《木枕经》

我是这样听说的:一时,世尊住在毗舍离大林重阁讲堂。那时,世尊对比丘们说:"比丘们!""尊者!"比丘们回答世尊。世尊如此说道:


"比丘们,现在离车族人以木枕为枕,精进不懈地练习武艺。摩揭陀国王韦提希子阿阇世找不到机会攻击他们。但在未来,离车族人将变得奢侈,手脚柔弱,睡在柔软的床上,直到日出才起床。那时,摩揭陀国王就能找到机会攻击他们。"


"同样地,比丘们,现在的比丘们以木枕为枕,精进不懈地修行。魔罗找不到机会干扰他们。但在未来,比丘们将变得奢侈,手脚柔弱,睡在柔软的床上,直到日出才起床。那时,魔罗就能找到机会干扰他们。因此,比丘们,你们应当这样学习:'我们要以木枕为枕,精进不懈地修行。'比丘们,你们应当如此修学。"


第9经 《象经》

我是这样听说的:一时,世尊住在舍卫城祇树给孤独园。当时,有一位新出家的比丘过分频繁地拜访居士家。其他比丘告诫他说:"贤友,不要过分频繁地拜访居士家。"但这位比丘回答说:"连长老比丘们都去拜访居士家,我为什么不能去?"


一群比丘去见世尊,向世尊讲述了这件事。世尊说:"比丘们,从前在一片森林中有一个大湖。大象们住在那里。它们进入湖中,用鼻子拔出莲藕,把它洗得很干净,去除泥土后才吃。这对它们的容色和体力都有益处,不会因此而死亡或遭受痛苦。但年轻的象学习大象,拔出莲藕后没有洗净就吃,连泥土也吞下去。这对它们的容色和体力都没有益处,反而会因此死亡或遭受极大痛苦。"


"同样地,长老比丘们早晨穿好衣服,拿着钵和衣进入村落或城镇托钵。他们在那里说法,居士们对他们表示信仰。他们对这些供养不贪著、不迷恋、不耽溺,看到其过患,具有出离的智慧。这对他们的容色和体力都有益处,不会因此而死亡或遭受痛苦。但新出家的比丘学习长老们,早晨也去托钵说法,当居士表示信仰时,他们对供养生起贪著、迷恋、耽溺,看不到过患,没有出离的智慧。这对他们的容色和体力都没有益处,反而会因此而死亡或遭受极大痛苦。因此,比丘们,你们应当这样学习:'我们要对供养不贪著、不迷恋、不耽溺,看到其过患,具有出离的智慧。'比丘们,你们应当如此修学。"


巴利语原版经文


SN.20.7. Āṇisuttaṃ

   229. Sāvatthiyaṃ viharati …pe… “bhūtapubbaṃ, bhikkhave, dasārahānaṃ ānako nāma mudiṅgo ahosi. Tassa dasārahā ānake ghaṭite aññaṃ āṇiṃ odahiṃsu. Ahu kho so, bhikkhave, samayo yaṃ ānakassa mudiṅgassa porāṇaṃ pokkharaphalakaṃ antaradhāyi. Āṇisaṅghāṭova avasissi. Evameva kho, bhikkhave, bhavissanti bhikkhū anāgatamaddhānaṃ, ye te suttantā tathāgatabhāsitā gambhīrā gambhīratthā lokuttarā suññatappaṭisaṃyuttā, tesu bhaññamānesu na sussūsissanti na sotaṃ odahissanti na aññā cittaṃ upaṭṭhāpessanti na ca te dhamme uggahetabbaṃ pariyāpuṇitabbaṃ maññissanti”.

   “Ye pana te suttantā kavikatā kāveyyā cittakkharā cittabyañjanā bāhirakā sāvakabhāsitā, tesu bhaññamānesu sussūsissanti, sotaṃ odahissanti, aññā cittaṃ upaṭṭhāpessanti, te ca dhamme uggahetabbaṃ pariyāpuṇitabbaṃ maññissanti. Evametesaṃ, bhikkhave, suttantānaṃ tathāgatabhāsitānaṃ gambhīrānaṃ gambhīratthānaṃ lokuttarānaṃ suññatappaṭisaṃyuttānaṃ antaradhānaṃ bhavissati. Tasmātiha, bhikkhave, evaṃ sikkhitabbaṃ– ‘ye te suttantā tathāgatabhāsitā gambhīrā gambhīratthā lokuttarā suññatappaṭisaṃyuttā, tesu bhaññamānesu sussūsissāma, sotaṃ odahissāma aññā cittaṃ upaṭṭhāpessāma, te ca dhamme uggahetabbaṃ pariyāpuṇitabbaṃ maññissāmā’ti. Evañhi vo, bhikkhave, sikkhitabban”ti. Sattamaṃ.


SN.20.8. Kaliṅgarasuttaṃ

   230. Evaṃ me sutaṃ– ekaṃ samayaṃ bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ. Tatra kho bhagavā bhikkhū āmantesi “bhikkhavo”ti. “Bhadante”ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca–

   “Kaliṅgarūpadhānā bhikkhave, etarahi licchavī viharanti appamattā ātāpino upāsanasmiṃ. Tesaṃ rājā māgadho ajātasattu vedehiputto na labhati otāraṃ na labhati ārammaṇaṃ. Bhavissanti, bhikkhave anāgatamaddhānaṃ licchavī sukhumālā mudutalunahatthapādā te mudukāsu seyyāsu tūlabimbohanāsu.

   Yāvasūriyuggamanā seyyaṃ kappissanti. Tesaṃ rājā māgadho ajātasattu vedehiputto lacchati otāraṃ lacchati ārammaṇaṃ.

   “Kaliṅgarūpadhānā, bhikkhave, etarahi bhikkhū viharanti appamattā ātāpino padhānasmiṃ. Tesaṃ māro pāpimā na labhati otāraṃ na labhati ārammaṇaṃ. Bhavissanti, bhikkhave, anāgatamaddhānaṃ bhikkhū sukhumā mudutalunahatthapādā. Te mudukāsu seyyāsu tūlabimbohanāsu yāvasūriyuggamanā seyyaṃ kappissanti. Tesaṃ māro pāpimā lacchati otāraṃ lacchati ārammaṇaṃ. Tasmātiha, bhikkhave, evaṃ sikkhitabbaṃ– ‘kaliṅgarūpadhānā viharissāma appamattā ātāpino padhānasmin’ti. Evañhi vo, bhikkhave, sikkhitabban”ti. Aṭṭhamaṃ.


SN.20.9. Nāgasuttaṃ

   231. Evaṃ me sutaṃ– ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena aññataro navo bhikkhu ativelaṃ kulāni upasaṅkamati. Tamenaṃ bhikkhū evamāhaṃsu– “māyasmā ativelaṃ kulāni upasaṅkamī”ti. So bhikkhu bhikkhūhi vuccamāno evamāha– “ime hi nāma therā bhikkhū kulāni upasaṅkamitabbaṃ maññissanti, kimaṅgaṃ panāhan”ti?

   Atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ– “idha, bhante, aññataro navo bhikkhu ativelaṃ kulāni upasaṅkamati. Tamenaṃ bhikkhū evamāhaṃsu– ‘māyasmā ativelaṃ kulāni upasaṅkamī’ti. So bhikkhu bhikkhūhi vuccamāno evamāha– ‘ime hi nāma therā bhikkhū kulāni upasaṅkamitabbaṃ maññissanti, kimaṅgaṃ panāhan’”ti.

   “Bhūtapubbaṃ bhikkhave, araññāyatane mahāsarasī. Taṃ nāgā upanissāya viharanti. Te taṃ sarasiṃ ogāhetvā soṇḍāya bhisamuḷālaṃ abbuhetvā suvikkhālitaṃ vikkhāletvā akaddamaṃ saṅkhāditvā ajjhoharanti. Tesaṃ taṃ vaṇṇāya ceva hoti balāya ca, na ca tatonidānaṃ maraṇaṃ vā nigacchanti maraṇamattaṃ vā dukkhaṃ. Tesaṃyeva kho pana, bhikkhave, mahānāgānaṃ anusikkhamānā taruṇā bhiṅkacchāpā taṃ sarasiṃ ogāhetvā soṇḍāya bhisamuḷālaṃ abbuhetvā na suvikkhālitaṃ vikkhāletvā sakaddamaṃ asaṅkhāditvā ajjhoharanti. Tesaṃ taṃ neva vaṇṇāya hoti na balāya. Tatonidānaṃ maraṇaṃ vā nigacchanti maraṇamattaṃ vā dukkhaṃ.

   “Evameva kho, bhikkhave, idha therā bhikkhū pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya gāmaṃ vā nigamaṃ vā piṇḍāya pavisanti. Te tattha dhammaṃ bhāsanti. Tesaṃ gihī pasannākāraṃ karonti. Te taṃ lābhaṃ agadhitā amucchitā anajjhopannā ādīnavadassāvino nissaraṇapaññā paribhuñjanti. Tesaṃ taṃ vaṇṇāya ceva hoti balāya ca, na ca tatonidānaṃ maraṇaṃ vā nigacchanti maraṇamattaṃ vā dukkhaṃ. Tesaṃyeva kho pana, bhikkhave, therānaṃ bhikkhūnaṃ anusikkhamānā navā bhikkhū pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya gāmaṃ vā nigamaṃ vā piṇḍāya pavisanti. Te tattha dhammaṃ bhāsanti. Tesaṃ gihī pasannākāraṃ karonti. Te taṃ lābhaṃ gadhitā mucchitā ajjhopannā anādīnavadassāvino anissaraṇapaññā paribhuñjanti. Tesaṃ taṃ neva vaṇṇāya hoti na balāya, te tatonidānaṃ maraṇaṃ vā nigacchanti maraṇamattaṃ vā dukkhaṃ. Tasmātiha, bhikkhave, evaṃ sikkhitabbaṃ– ‘agadhitā amucchitā anajjhopannā ādīnavadassāvino nissaraṇapaññā taṃ lābhaṃ paribhuñjissāmā’ti. Evañhi vo, bhikkhave, sikkhitabban”ti Navamaṃ.


“相应部20相应7经到9经 楔子经,木枕经,象经” 的相关文章

相应2经 解脱经

相应部1相应2经/解脱经(诸天相应/有偈篇/祇夜)(发生地)在舍卫城。在深夜,有一位容貌美丽的天神来到祇树给孤独园。她的光芒照亮了整个园林。这位天神来到世尊面前,向他致敬,然后站在一旁。站好后,天神对世尊说:天神:"尊者,您知道众生如何获得解脱、自由和独处吗?"世尊:"...

相应部1相应5经 应断几何经

相应部1相应5经/应断几何经(诸天相应/有偈篇/祇夜)背景:这段经文发生在舍卫城。有一位天神来到世尊(佛陀)身边,恭敬地站在一旁,然后用偈颂向世尊提出了这样的问题:天神问道:"应当断除几种?应当舍弃几种?又应当进一步修习几种?超越几种束缚的比丘,才能被称为'已渡过暴流'(暴...

相应部1相应9经 渴望名誉经

相应部1相应9经/渴望名誉经(诸天相应/有偈篇/祇夜)这是在舍卫城发生的。有一位天神站在一旁,在世尊面前念诵了这首偈颂:"渴望名誉者在此无法调伏,心不专注者无法获得智慧。独自住在林中却放逸懈怠,无法越过死亡领域到彼岸。"世尊回答道:"舍弃傲慢心志专一,内心清净处处解脱。...

相应部1相应11经 欢喜园经

2.欢喜园品相应部1相应11经/欢喜园经(诸天相应/有偈篇/祇夜)我是这样听说的:有一次,世尊(佛陀的尊称)住在舍卫城的祇树给孤独园。在那里,世尊对比丘们说:"比丘们啊。"那些比丘回答说:"尊者。"世尊接着说:"比丘们,从前有一位属于三十三天的天神,...

相应部1相应16经 睡眠与懒惰经

相应部1相应16经/睡眠与懒惰经(诸天相应/有偈篇/祇夜)天神说:"睡眠、懒惰、打呵欠,不满和饭后昏沉。由于这些障碍,此处众生无法明了圣道。"佛陀回答:"睡眠、懒惰、打呵欠,不满和饭后昏沉;以精进力驱除它们,圣道便得以净化。"巴利语原版经文SN.1.16/(6...

相应部1相应17经 难行经

相应部1相应17经/难行经(诸天相应/有偈篇/祇夜)一位天神说:"修行艰难且难以忍受,对于不熟练的人来说,沙门生活更是如此。在此道路上有许多障碍,愚者常在此中沉沦。"另一位天神问道:"若人心不能自制,他能修行几天?每走一步都会沉沦,被自己的妄想所控制。"佛陀回...