相应部20相应7经到9经 楔子经,木枕经,象经
第7经 《楔子经》
在舍卫城时,佛陀说道:"比丘们,从前,达萨罗人有一面名叫阿那卡的鼓。当鼓皮破损时,达萨罗人就在上面钉上新的楔子。时间一久,鼓的原有部件逐渐消失,只剩下楔子的组合。同样地,比丘们,在未来,当如来所说的深奥经典、具有深刻含义、出世间的、关于空性的经典被诵读时,比丘们将不愿倾听,不愿留心,不愿理解,也不认为这些法值得学习和掌握。"
"相反,当那些诗人创作的、文辞优美、字句华丽的、外道弟子所说的经典被诵读时,他们却愿意倾听,愿意留心,愿意理解,并认为这些法值得学习和掌握。这样,如来所说的深奥经典就会消失。因此,比丘们,你们应当这样学习:'当如来所说的深奥经典被诵读时,我们要倾听,要留心,要理解,并认为这些法值得学习和掌握。'比丘们,你们应当如此修学。"
第8经 《木枕经》
我是这样听说的:一时,世尊住在毗舍离大林重阁讲堂。那时,世尊对比丘们说:"比丘们!""尊者!"比丘们回答世尊。世尊如此说道:
"比丘们,现在离车族人以木枕为枕,精进不懈地练习武艺。摩揭陀国王韦提希子阿阇世找不到机会攻击他们。但在未来,离车族人将变得奢侈,手脚柔弱,睡在柔软的床上,直到日出才起床。那时,摩揭陀国王就能找到机会攻击他们。"
"同样地,比丘们,现在的比丘们以木枕为枕,精进不懈地修行。魔罗找不到机会干扰他们。但在未来,比丘们将变得奢侈,手脚柔弱,睡在柔软的床上,直到日出才起床。那时,魔罗就能找到机会干扰他们。因此,比丘们,你们应当这样学习:'我们要以木枕为枕,精进不懈地修行。'比丘们,你们应当如此修学。"
第9经 《象经》
我是这样听说的:一时,世尊住在舍卫城祇树给孤独园。当时,有一位新出家的比丘过分频繁地拜访居士家。其他比丘告诫他说:"贤友,不要过分频繁地拜访居士家。"但这位比丘回答说:"连长老比丘们都去拜访居士家,我为什么不能去?"
一群比丘去见世尊,向世尊讲述了这件事。世尊说:"比丘们,从前在一片森林中有一个大湖。大象们住在那里。它们进入湖中,用鼻子拔出莲藕,把它洗得很干净,去除泥土后才吃。这对它们的容色和体力都有益处,不会因此而死亡或遭受痛苦。但年轻的象学习大象,拔出莲藕后没有洗净就吃,连泥土也吞下去。这对它们的容色和体力都没有益处,反而会因此死亡或遭受极大痛苦。"
"同样地,长老比丘们早晨穿好衣服,拿着钵和衣进入村落或城镇托钵。他们在那里说法,居士们对他们表示信仰。他们对这些供养不贪著、不迷恋、不耽溺,看到其过患,具有出离的智慧。这对他们的容色和体力都有益处,不会因此而死亡或遭受痛苦。但新出家的比丘学习长老们,早晨也去托钵说法,当居士表示信仰时,他们对供养生起贪著、迷恋、耽溺,看不到过患,没有出离的智慧。这对他们的容色和体力都没有益处,反而会因此而死亡或遭受极大痛苦。因此,比丘们,你们应当这样学习:'我们要对供养不贪著、不迷恋、不耽溺,看到其过患,具有出离的智慧。'比丘们,你们应当如此修学。"
巴利语原版经文
SN.20.7. Āṇisuttaṃ
229. Sāvatthiyaṃ viharati …pe… “bhūtapubbaṃ, bhikkhave, dasārahānaṃ ānako nāma mudiṅgo ahosi. Tassa dasārahā ānake ghaṭite aññaṃ āṇiṃ odahiṃsu. Ahu kho so, bhikkhave, samayo yaṃ ānakassa mudiṅgassa porāṇaṃ pokkharaphalakaṃ antaradhāyi. Āṇisaṅghāṭova avasissi. Evameva kho, bhikkhave, bhavissanti bhikkhū anāgatamaddhānaṃ, ye te suttantā tathāgatabhāsitā gambhīrā gambhīratthā lokuttarā suññatappaṭisaṃyuttā, tesu bhaññamānesu na sussūsissanti na sotaṃ odahissanti na aññā cittaṃ upaṭṭhāpessanti na ca te dhamme uggahetabbaṃ pariyāpuṇitabbaṃ maññissanti”.
“Ye pana te suttantā kavikatā kāveyyā cittakkharā cittabyañjanā bāhirakā sāvakabhāsitā, tesu bhaññamānesu sussūsissanti, sotaṃ odahissanti, aññā cittaṃ upaṭṭhāpessanti, te ca dhamme uggahetabbaṃ pariyāpuṇitabbaṃ maññissanti. Evametesaṃ, bhikkhave, suttantānaṃ tathāgatabhāsitānaṃ gambhīrānaṃ gambhīratthānaṃ lokuttarānaṃ suññatappaṭisaṃyuttānaṃ antaradhānaṃ bhavissati. Tasmātiha, bhikkhave, evaṃ sikkhitabbaṃ– ‘ye te suttantā tathāgatabhāsitā gambhīrā gambhīratthā lokuttarā suññatappaṭisaṃyuttā, tesu bhaññamānesu sussūsissāma, sotaṃ odahissāma aññā cittaṃ upaṭṭhāpessāma, te ca dhamme uggahetabbaṃ pariyāpuṇitabbaṃ maññissāmā’ti. Evañhi vo, bhikkhave, sikkhitabban”ti. Sattamaṃ.
SN.20.8. Kaliṅgarasuttaṃ
230. Evaṃ me sutaṃ– ekaṃ samayaṃ bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ. Tatra kho bhagavā bhikkhū āmantesi “bhikkhavo”ti. “Bhadante”ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca–
“Kaliṅgarūpadhānā bhikkhave, etarahi licchavī viharanti appamattā ātāpino upāsanasmiṃ. Tesaṃ rājā māgadho ajātasattu vedehiputto na labhati otāraṃ na labhati ārammaṇaṃ. Bhavissanti, bhikkhave anāgatamaddhānaṃ licchavī sukhumālā mudutalunahatthapādā te mudukāsu seyyāsu tūlabimbohanāsu.
Yāvasūriyuggamanā seyyaṃ kappissanti. Tesaṃ rājā māgadho ajātasattu vedehiputto lacchati otāraṃ lacchati ārammaṇaṃ.
“Kaliṅgarūpadhānā, bhikkhave, etarahi bhikkhū viharanti appamattā ātāpino padhānasmiṃ. Tesaṃ māro pāpimā na labhati otāraṃ na labhati ārammaṇaṃ. Bhavissanti, bhikkhave, anāgatamaddhānaṃ bhikkhū sukhumā mudutalunahatthapādā. Te mudukāsu seyyāsu tūlabimbohanāsu yāvasūriyuggamanā seyyaṃ kappissanti. Tesaṃ māro pāpimā lacchati otāraṃ lacchati ārammaṇaṃ. Tasmātiha, bhikkhave, evaṃ sikkhitabbaṃ– ‘kaliṅgarūpadhānā viharissāma appamattā ātāpino padhānasmin’ti. Evañhi vo, bhikkhave, sikkhitabban”ti. Aṭṭhamaṃ.
SN.20.9. Nāgasuttaṃ
231. Evaṃ me sutaṃ– ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena aññataro navo bhikkhu ativelaṃ kulāni upasaṅkamati. Tamenaṃ bhikkhū evamāhaṃsu– “māyasmā ativelaṃ kulāni upasaṅkamī”ti. So bhikkhu bhikkhūhi vuccamāno evamāha– “ime hi nāma therā bhikkhū kulāni upasaṅkamitabbaṃ maññissanti, kimaṅgaṃ panāhan”ti?
Atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ– “idha, bhante, aññataro navo bhikkhu ativelaṃ kulāni upasaṅkamati. Tamenaṃ bhikkhū evamāhaṃsu– ‘māyasmā ativelaṃ kulāni upasaṅkamī’ti. So bhikkhu bhikkhūhi vuccamāno evamāha– ‘ime hi nāma therā bhikkhū kulāni upasaṅkamitabbaṃ maññissanti, kimaṅgaṃ panāhan’”ti.
“Bhūtapubbaṃ bhikkhave, araññāyatane mahāsarasī. Taṃ nāgā upanissāya viharanti. Te taṃ sarasiṃ ogāhetvā soṇḍāya bhisamuḷālaṃ abbuhetvā suvikkhālitaṃ vikkhāletvā akaddamaṃ saṅkhāditvā ajjhoharanti. Tesaṃ taṃ vaṇṇāya ceva hoti balāya ca, na ca tatonidānaṃ maraṇaṃ vā nigacchanti maraṇamattaṃ vā dukkhaṃ. Tesaṃyeva kho pana, bhikkhave, mahānāgānaṃ anusikkhamānā taruṇā bhiṅkacchāpā taṃ sarasiṃ ogāhetvā soṇḍāya bhisamuḷālaṃ abbuhetvā na suvikkhālitaṃ vikkhāletvā sakaddamaṃ asaṅkhāditvā ajjhoharanti. Tesaṃ taṃ neva vaṇṇāya hoti na balāya. Tatonidānaṃ maraṇaṃ vā nigacchanti maraṇamattaṃ vā dukkhaṃ.
“Evameva kho, bhikkhave, idha therā bhikkhū pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya gāmaṃ vā nigamaṃ vā piṇḍāya pavisanti. Te tattha dhammaṃ bhāsanti. Tesaṃ gihī pasannākāraṃ karonti. Te taṃ lābhaṃ agadhitā amucchitā anajjhopannā ādīnavadassāvino nissaraṇapaññā paribhuñjanti. Tesaṃ taṃ vaṇṇāya ceva hoti balāya ca, na ca tatonidānaṃ maraṇaṃ vā nigacchanti maraṇamattaṃ vā dukkhaṃ. Tesaṃyeva kho pana, bhikkhave, therānaṃ bhikkhūnaṃ anusikkhamānā navā bhikkhū pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya gāmaṃ vā nigamaṃ vā piṇḍāya pavisanti. Te tattha dhammaṃ bhāsanti. Tesaṃ gihī pasannākāraṃ karonti. Te taṃ lābhaṃ gadhitā mucchitā ajjhopannā anādīnavadassāvino anissaraṇapaññā paribhuñjanti. Tesaṃ taṃ neva vaṇṇāya hoti na balāya, te tatonidānaṃ maraṇaṃ vā nigacchanti maraṇamattaṃ vā dukkhaṃ. Tasmātiha, bhikkhave, evaṃ sikkhitabbaṃ– ‘agadhitā amucchitā anajjhopannā ādīnavadassāvino nissaraṇapaññā taṃ lābhaṃ paribhuñjissāmā’ti. Evañhi vo, bhikkhave, sikkhitabban”ti Navamaṃ.