相应部19相应17经到21经 恶比丘经,恶比丘尼经 ,恶学法女经,恶沙弥经, 恶沙弥尼经

17 恶比丘经

“朋友,当我从灵鹫山下山时,看见一位比丘在空中行走。他的僧伽梨衣(外层袈裟)正在燃烧、炽燃、火光冲天;他的钵盂正在燃烧、炽燃、火光冲天;他的腰带正在燃烧、炽燃、火光冲天;他的身体也正在燃烧、炽燃、火光冲天。他发出痛苦的惨叫……诸比丘,这位比丘在迦叶正等觉者的教法中曾是一位恶比丘……(此为第七经)”


18 恶比丘尼经

“我看见一位比丘尼在空中行走。她的僧伽梨衣正在燃烧……她曾是一位恶比丘尼……(此为第八经)”


19 恶学法女经

“我看见一位学法女(沙弥尼)在空中行走。她的僧伽梨衣正在燃烧……她曾是一位恶学法女……(此为第九经)”


20 恶沙弥经

“我看见一位沙弥在空中行走。他的僧伽梨衣正在燃烧……他曾是一位恶沙弥……(此为第十经)”


21 恶沙弥尼经

“朋友,当我从灵鹫山下山时,看见一位沙弥尼在空中行走。她的僧伽梨衣正在燃烧、炽燃、火光冲天;她的钵盂正在燃烧、炽燃、火光冲天;她的腰带正在燃烧、炽燃、火光冲天;她的身体也正在燃烧、炽燃、火光冲天。她发出痛苦的惨叫。朋友,我心中想:‘真是稀有啊,尊者!真是不可思议啊,尊者!竟然会有这样的众生!竟然会有这样的夜叉!竟然会有这样的生命形态!’”


这时,世尊对比丘们说:“诸比丘,弟子们确实成为具眼者;诸比丘,弟子们确实成为具慧者,因为弟子能如此了知、见闻或作证。诸比丘,我早已见过这位沙弥尼。但当时我没有说明。如果我说明了,他人可能不会相信我。那些不相信我的人,将会长久遭受不利与痛苦。诸比丘,这位沙弥尼在迦叶正等觉者的教法中曾是一位恶沙弥尼。她因那个业报,在地狱中遭受了许多年、许多百年、许多千年、许多百千年的痛苦后,现在又以该业报的残余,感受这样的生命形态。”(此为第十一经)


第二品终


其摄颂:

堕井者即是通奸者;食粪者曾是邪恶婆罗门。

无皮女曾是犯戒者;瘫痪女曾是占卜女。

脓血女与敌血女;断头者曾是盗贼杀手。

比丘、比丘尼、学法女;沙弥以及沙弥尼。

他们在迦叶的律法中出家;却造作了如此恶业。


相应部终


这些经文描述目犍连尊者见到各种因过去恶业而受苦的众生,经文通过具象的燃烧意象,生动展现恶业果报的惨烈,最后一部经特别详细,包含目犍连的惊叹和佛陀的解释,阐明业力法则的深远影响,这些经文的核心教义是:即使在佛教团体中出家,若行为不端,仍然会承受严重的业果报应。


巴利语原版经文


SN.19.17/(7). Pāpabhikkhusuttaṃ

   218. “Idhāhaṃ āvuso, gijjhakūṭā pabbatā orohanto addasaṃ bhikkhuṃ vehāsaṃ gacchantaṃ. Tassa saṅghāṭipi ādittā sampajjalitā sajotibhūtā, pattopi āditto sampajjalito sajotibhūto, kāyabandhanampi ādittaṃ sampajjalitaṃ sajotibhūtaṃ, kāyopi āditto sampajjalito sajotibhūto. So sudaṃ aṭṭassaraṃ karoti …pe… eso, bhikkhave, bhikkhu kassapassa sammāsambuddhassa pāvacane pāpabhikkhu ahosi …pe…. Sattamaṃ.


SN.19.18/(8). Pāpabhikkhunīsuttaṃ

   219. “Addasaṃ bhikkhuniṃ vehāsaṃ gacchantiṃ. Tassā saṅghāṭipi ādittā …pe… pāpabhikkhunī ahosi …pe…. Aṭṭhamaṃ.


SN.19.19/(9). Pāpasikkhamānasuttaṃ

   220. “Addasaṃ sikkhamānaṃ vehāsaṃ gacchantiṃ. Tassā saṅghāṭipi ādittā …pe… pāpasikkhamānā ahosi …pe…. Navamaṃ.


SN.19.20/(10). Pāpasāmaṇerasuttaṃ

   221. “Addasaṃ sāmaṇeraṃ vehāsaṃ gacchantaṃ. Tassa saṅghāṭipi ādittā …pe… pāpasāmaṇero ahosi …pe…. Dasamaṃ.


SN.19.21/(11). Pāpasāmaṇerīsuttaṃ

   222. “Idhāhaṃ, āvuso, gijjhakūṭā pabbatā orohanto addasaṃ sāmaṇeriṃ vehāsaṃ gacchantiṃ. Tassā saṅghāṭipi ādittā sampajjalitā sajotibhūtā, pattopi āditto sampajjalito sajotibhūto, kāyabandhanampi ādittaṃ sampajjalitaṃ sajotibhūtaṃ, kāyopi āditto sampajjalito sajotibhūto. Sā sudaṃ aṭṭassaraṃ karoti. Tassa mayhaṃ, āvuso, etadahosi– ‘acchariyaṃ vata, bho, abbhutaṃ vata, bho! Evarūpopi nāma satto bhavissati! Evarūpopi nāma yakkho bhavissati! Evarūpopi nāma attabhāvapaṭilābho bhavissatī’”ti!!

   Atha kho bhagavā bhikkhū āmantesi– “cakkhubhūtā vata, bhikkhave, sāvakā viharanti; ñāṇabhūtā vata, bhikkhave, sāvakā viharanti, yatra hi nāma sāvako evarūpaṃ ñassati vā dakkhati vā sakkhiṃ vā karissati. Pubbeva me sā, bhikkhave, sāmaṇerī diṭṭhā ahosi. Api cāhaṃ na byākāsiṃ. Ahañcetaṃ byākareyyaṃ, pare ca me na saddaheyyuṃ. Ye me na saddaheyyuṃ, tesaṃ taṃ assa dīgharattaṃ ahitāya dukkhāya. Esā, bhikkhave, sāmaṇerī kassapassa sammāsambuddhassa pāvacane pāpasāmaṇerī ahosi. Sā tassa kammassa vipākena bahūni vassāni bahūni vassasatāni bahūni vassasahassāni bahūni vassasatasahassāni niraye paccitvā tasseva kammassa vipākāvasesena evarūpaṃ attabhāvapaṭilābhaṃ paṭisaṃvedayatī”ti. Ekādasamaṃ.

   Dutiyo vaggo.

   Tassuddānaṃ–

   Kūpe nimuggo hi so pāradāriko; gūthakhādi ahu duṭṭhabrāhmaṇo.

   Nicchavitthi aticārinī ahu; maṅgulitthi ahu ikkhaṇitthikā.

   Okilini sapattaṅgārokiri; sīsacchinno ahu coraghātako.

   Bhikkhu bhikkhunī sikkhamānā; sāmaṇero atha sāmaṇerikā.

   Kassapassa vinayasmiṃ pabbajjaṃ; pāpakammaṃ kariṃsu tāvadeti.

   Lakkhaṇasaṃyuttaṃ samattaṃ.


“相应部19相应17经到21经 恶比丘经,恶比丘尼经 ,恶学法女经,恶沙弥经, 恶沙弥尼经” 的相关文章

相应2经 解脱经

相应部1相应2经/解脱经(诸天相应/有偈篇/祇夜)(发生地)在舍卫城。在深夜,有一位容貌美丽的天神来到祇树给孤独园。她的光芒照亮了整个园林。这位天神来到世尊面前,向他致敬,然后站在一旁。站好后,天神对世尊说:天神:"尊者,您知道众生如何获得解脱、自由和独处吗?"世尊:"...

相应3经 生命短暂经

相应部1相应3经/被带走经(诸天相应/有偈篇/祇夜)背景:在舍卫城。那位天神站在一旁,在世尊面前念诵了这首偈颂:天神:"生命短暂,很快就会过去,衰老来临时,无处可躲藏。看到死亡的恐怖,应当行善以获得快乐。"世尊(回应):"生命短暂,很快就会过去,衰老来临时,无处可躲藏。...

相应部1相应5经 应断几何经

相应部1相应5经/应断几何经(诸天相应/有偈篇/祇夜)背景:这段经文发生在舍卫城。有一位天神来到世尊(佛陀)身边,恭敬地站在一旁,然后用偈颂向世尊提出了这样的问题:天神问道:"应当断除几种?应当舍弃几种?又应当进一步修习几种?超越几种束缚的比丘,才能被称为'已渡过暴流'(暴...

相应部1相应6经 觉醒经

相应部1相应6经/觉醒经(诸天相应/有偈篇/祇夜)背景:这件事发生在舍卫城。有一位天神来到世尊(佛陀)面前,恭敬地站在一旁,用偈颂向世尊提问。天神的问题:"几人醒时睡,几人睡时醒?几人染尘垢,几人得清净?"世尊的回答:"五人醒时睡(五人解释:指五根或五盖,五根醒的时候,...

相应部1相应8经 善忘经

相应部1相应8经/善忘经(诸天相应/有偈篇/祇夜)这是舍卫城的缘起。那位天神站在一旁,在世尊面前说了这首偈颂:"那些善忘正法的人,被他人的言论所引导;他们沉睡不醒,现在是他们觉醒的时候了。"世尊回答道:"那些不忘正法的人,不被他人的言论所引导;他们是正觉者,以正确的智慧...

相应部1相应9经 渴望名誉经

相应部1相应9经/渴望名誉经(诸天相应/有偈篇/祇夜)这是在舍卫城发生的。有一位天神站在一旁,在世尊面前念诵了这首偈颂:"渴望名誉者在此无法调伏,心不专注者无法获得智慧。独自住在林中却放逸懈怠,无法越过死亡领域到彼岸。"世尊回答道:"舍弃傲慢心志专一,内心清净处处解脱。...