第一千二百九十三章 子经,结经,正见经,蕴经 增支部4集87经到90经
增支部4集87经到90经
87 子经
"比丘们,世间有四种人存在。是哪四种?不动沙门、白莲沙门、红莲沙门和沙门中的细致沙门。
"比丘们,什么是不动沙门?在此,比丘是学人,正在修行道路上,希求无上安稳而住。比丘们,就像已灌顶的刹帝利王的长子,虽未受灌顶但已达不动地位。同样地,比丘是学人,正在修行道路上,希求无上安稳而住。比丘们,这就是不动沙门。
"比丘们,什么是白莲沙门?在此,比丘因诸漏尽,现法中自证知、实现、具足而住于无漏心解脱、慧解脱,但未能亲身经历八解脱。比丘们,这就是白莲沙门。
"比丘们,什么是红莲沙门?在此,比丘因诸漏尽,现法中自证知、实现、具足而住于无漏心解脱、慧解脱,并且亲身经历八解脱。比丘们,这就是红莲沙门。
"比丘们,什么是沙门中的细致沙门?在此,比丘多受请求而用衣,少不受请求;多受请求而食,少不受请求;多受请求而用住处,少不受请求;多受请求而用病人所需药品,少不受请求。与他共住的同梵行者多以可意的身业对待他,少不可意的;多以可意的语业对待他,少不可意的;多以可意的意业对待他,少不可意的;多献上可意的供养,少不可意的。那些由胆汁引起的、痰引起的、风引起的、[三者]集合的、气候变化所生的、不规则生活所生的、突发的、业报所生的感受,对他很少生起。他少有病痛。他随意获得、不费力获得、不艰难获得四种增上心现法乐住的禅那,因诸漏尽,现法中自证知、实现、具足而住于无漏心解脱、慧解脱。比丘们,这就是沙门中的细致沙门。
"比丘们,若有人正确地说'沙门中的细致沙门',他正确地说的就是指我。因为我多受请求而用衣,少不受请求;多受请求而食,少不受请求;多受请求而用住处,少不受请求;多受请求而用病人所需药品,少不受请求。与我共住的比丘们多以可意的身业对待我,少不可意的;多以可意的语业对待我,少不可意的;多以可意的意业对待我,少不可意的;多献上可意的供养,少不可意的。那些由胆汁引起的、痰引起的、风引起的、[三者]集合的、气候变化所生的、不规则生活所生的、突发的、业报所生的感受,对我很少生起。我少有病痛。我随意获得、不费力获得、不艰难获得四种增上心现法乐住的禅那,因诸漏尽,现法中自证知、实现、具足而住于无漏心解脱、慧解脱。
"比丘们,若有人正确地说'沙门中的细致沙门',他正确地说的就是指我。比丘们,这就是世间存在的四种人。"第七经。
88 结经
"比丘们,世间有四种人存在。是哪四种?不动沙门、白莲沙门、红莲沙门和沙门中的细致沙门。
"比丘们,什么是不动沙门?在此,比丘因三结断尽而成为预流者,不堕恶趣,决定趣向正觉。比丘们,这就是不动沙门。
"比丘们,什么是白莲沙门?在此,比丘因三结断尽,贪、嗔、痴薄弱,成为一来者,仅一次返回此世间就能作苦边。比丘们,这就是白莲沙门。
"比丘们,什么是红莲沙门?在此,比丘因五下分结断尽而成为化生者,在那里般涅槃,不从彼世间返回。比丘们,这就是红莲沙门。
"比丘们,什么是沙门中的细致沙门?在此,比丘因诸漏尽,现法中自证知、实现、具足而住于无漏心解脱、慧解脱。比丘们,这就是沙门中的细致沙门。这就是世间存在的四种人。"第八经。
89 正见经
"比丘们,世间有四种人存在。是哪四种?不动沙门、白莲沙门、红莲沙门和沙门中的细致沙门。
"比丘们,什么是不动沙门?在此,比丘具足正见、正思维、正语、正业、正命、正精进、正念、正定。比丘们,这就是不动沙门。
"比丘们,什么是白莲沙门?在此,比丘具足正见、正思维、正语、正业、正命、正精进、正念、正定、正智、正解脱,但未能亲身经历八解脱。比丘们,这就是白莲沙门。
"比丘们,什么是红莲沙门?在此,比丘具足正见、[乃至]正解脱,并且亲身经历八解脱。比丘们,这就是红莲沙门。
"比丘们,什么是沙门中的细致沙门?在此,比丘多受请求而用衣,少不受请求[乃至]...若有人正确地说'沙门中的细致沙门',他正确地说的就是指我。这就是世间存在的四种人。"第九经。
90 蕴经
"比丘们,世间有四种人存在。是哪四种?不动沙门、白莲沙门、红莲沙门和沙门中的细致沙门。
"比丘们,什么是不动沙门?在此,比丘是学人,未达到目标,住于希求无上安稳。比丘们,这就是不动沙门。
"比丘们,什么是白莲沙门?在此,比丘住于观察五取蕴的生灭——'这是色,这是色的生起,这是色的灭没;这是受...这是想...这是行...这是识,这是识的生起,这是识的灭没',但未能亲身经历八解脱。比丘们,这就是白莲沙门。
"比丘们,什么是红莲沙门?在此,比丘住于观察五取蕴的生灭——'这是色,这是色的生起,这是色的灭没;这是受...这是想...这是行...这是识,这是识的生起,这是识的灭没',并且亲身经历八解脱。比丘们,这就是红莲沙门。
"比丘们,什么是沙门中的细致沙门?在此,比丘多受请求而用衣,少不受请求[乃至]...若有人正确地说'沙门中的细致沙门',他正确地说的就是指我。这就是世间存在的四种人。"第十经。
第四不动品终。
其摄颂:
杀生与妄语,毁谤忿怒暗,
子与结系等,见解蕴等十。
巴利语原版经文
87/ 7. Puttasuttaṃ
87. “Cattārome bhikkhave, puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro? Samaṇamacalo, samaṇapuṇḍarīko, samaṇapadumo, samaṇesu samaṇasukhumālo.
“Kathañca bhikkhave, puggalo samaṇamacalo hoti? Idha, bhikkhave, bhikkhu sekho hoti pāṭipado; anuttaraṃ yogakkhemaṃ patthayamāno viharati. Seyyathāpi, bhikkhave rañño khattiyassa muddhāvasittassa jeṭṭho putto ābhiseko anabhisitto macalappatto; evamevaṃ kho, bhikkhave, bhikkhu sekho hoti pāṭipado, anuttaraṃ yogakkhemaṃ patthayamāno viharati. Evaṃ kho, bhikkhave, puggalo samaṇamacalo hoti.
“Kathañca, bhikkhave, puggalo samaṇapuṇḍarīko hoti? Idha, bhikkhave, bhikkhu āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati, no ca kho aṭṭha vimokkhe kāyena phusitvā viharati. Evaṃ kho, bhikkhave, puggalo samaṇapuṇḍarīko hoti.
“Kathañca, bhikkhave, puggalo samaṇapadumo hoti? Idha, bhikkhave, bhikkhu āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati, aṭṭha ca vimokkhe kāyena phusitvā viharati. Evaṃ kho, bhikkhave, puggalo samaṇapadumo hoti.
“Kathañca, bhikkhave, puggalo samaṇesu samaṇasukhumālo hoti? Idha, bhikkhave, bhikkhu yācitova bahulaṃ cīvaraṃ paribhuñjati, appaṃ ayācito; yācitova bahulaṃ piṇḍapātaṃ paribhuñjati, appaṃ ayācito; yācitova bahulaṃ senāsanaṃ paribhuñjati, appaṃ ayācito; yācitova bahulaṃ gilānappaccayabhesajjaparikkhāraṃ paribhuñjati, appaṃ ayācito. Yehi kho pana sabrahmacārīhi saddhiṃ viharati, tyassa manāpeneva bahulaṃ kāyakammena samudācaranti, appaṃ amanāpena; manāpeneva bahulaṃ vacīkammena samudācaranti, appaṃ amanāpena; manāpeneva bahulaṃ manokammena samudācaranti, appaṃ amanāpena; manāpaṃyeva bahulaṃ upahāraṃ upaharanti, appaṃ amanāpaṃ. Yāni kho pana tāni vedayitāni pittasamuṭṭhānāni vā semhasamuṭṭhānāni vā vātasamuṭṭhānāni vā sannipātikāni vā utupariṇāmajāni vā visamaparihārajāni vā opakkamikāni vā kammavipākajāni vā, tāni panassa na bahudeva uppajjanti. Appābādho hoti. Catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī, āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Evaṃ kho, bhikkhave, puggalo samaṇesu samaṇasukhumālo hoti.
“Yañhi taṃ, bhikkhave, sammā vadamāno vadeyya samaṇesu samaṇasukhumāloti, mameva taṃ, bhikkhave, sammā vadamāno vadeyya samaṇesu samaṇasukhumāloti. Ahañhi, bhikkhave, yācitova bahulaṃ cīvaraṃ paribhuñjāmi, appaṃ ayācito; yācitova bahulaṃ piṇḍapātaṃ paribhuñjāmi, appaṃ ayācito; yācitova bahulaṃ senāsanaṃ paribhuñjāmi, appaṃ ayācito; yācitova bahulaṃ gilānappaccayabhesajjaparikkhāraṃ paribhuñjāmi, appaṃ ayācito. Yehi kho pana bhikkhūhi saddhiṃ viharāmi te me manāpeneva bahulaṃ kāyakammena samudācaranti, appaṃ amanāpena; manāpeneva bahulaṃ vacīkammena samudācaranti, appaṃ amanāpena; manāpeneva bahulaṃ manokammena samudācaranti, appaṃ amanāpena; manāpaṃyeva bahulaṃ upahāraṃ upaharanti, appaṃ amanāpaṃ. Yāni kho pana tāni vedayitāni pittasamuṭṭhānāni vā semhasamuṭṭhānāni vā vātasamuṭṭhānāni vā sannipātikāni vā utupariṇāmajāni vā visamaparihārajāni vā opakkamikāni vā kammavipākajāni vā, tāni me na bahudeva uppajjanti. Appābādhohamasmi. Catunnaṃ kho panasmi jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī akicchalābhī akasiralābhī, āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharāmi.
“Yañhi taṃ, bhikkhave, sammā vadamāno vadeyya samaṇesu samaṇasukhumāloti, mameva taṃ, bhikkhave, sammā vadamāno vadeyya samaṇesu samaṇasukhumāloti. Ime kho, bhikkhave, cattāro puggalā santo saṃvijjamānā lokasmin”ti. Sattamaṃ.
88/ 8. Saṃyojanasuttaṃ
88. “Cattārome, bhikkhave, puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro? Samaṇamacalo, samaṇapuṇḍarīko, samaṇapadumo, samaṇesu samaṇasukhumālo.
“Kathañca, bhikkhave, puggalo samaṇamacalo hoti? Idha, bhikkhave, bhikkhu tiṇṇaṃ saṃyojanānaṃ parikkhayā sotāpanno hoti avinipātadhammo niyato sambodhiparāyaṇo. Evaṃ kho, bhikkhave, puggalo samaṇamacalo hoti.
“Kathañca, bhikkhave, puggalo samaṇapuṇḍarīko hoti? Idha bhikkhave, bhikkhu tiṇṇaṃ saṃyojanānaṃ parikkhayā, rāgadosamohānaṃ tanuttā sakadāgāmī hoti, sakideva imaṃ lokaṃ āgantvā dukkhassantaṃ karoti. Evaṃ kho, bhikkhave, puggalo samaṇapuṇḍarīko hoti.
“Kathañca, bhikkhave, puggalo samaṇapadumo hoti? Idha, bhikkhave, bhikkhu pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā. Evaṃ kho, bhikkhave, puggalo samaṇapadumo hoti.
“Kathañca, bhikkhave, puggalo samaṇesu samaṇasukhumālo hoti? Idha, bhikkhave, bhikkhu āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Evaṃ kho, bhikkhave, puggalo samaṇesu samaṇasukhumālo hoti. Ime kho, bhikkhave, cattāro puggalā santo saṃvijjamānā lokasmin”ti. Aṭṭhamaṃ.
89/ 9. Sammādiṭṭhisuttaṃ
89. “Cattārome, bhikkhave, puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro? Samaṇamacalo, samaṇapuṇḍarīko, samaṇapadumo, samaṇesu samaṇasukhumālo.
“Kathañca, bhikkhave, puggalo samaṇamacalo hoti? Idha, bhikkhave, bhikkhu sammādiṭṭhiko hoti, sammāsaṅkappo hoti, sammāvāco hoti, sammākammanto hoti, sammā-ājīvo hoti, sammāvāyāmo hoti, sammāsati hoti, sammāsamādhi hoti. Evaṃ kho, bhikkhave, puggalo samaṇamacalo hoti.
“Kathañca, bhikkhave, puggalo samaṇapuṇḍarīko hoti? Idha, bhikkhave, bhikkhu sammādiṭṭhiko hoti, sammāsaṅkappo hoti, sammāvāco hoti, sammākammanto hoti, sammā-ājīvo hoti, sammāvāyāmo hoti, sammāsati hoti, sammāsamādhi hoti, sammāñāṇī hoti, sammāvimutti hoti, no ca kho aṭṭha vimokkhe kāyena phusitvā viharati Evaṃ kho, bhikkhave, puggalo samaṇapuṇḍarīko hoti.
“Kathañca, bhikkhave, puggalo samaṇapadumo hoti? Idha, bhikkhave, bhikkhu sammādiṭṭhiko hoti …pe… sammāvimutti hoti, aṭṭha ca vimokkhe kāyena phusitvā viharati. Evaṃ kho, bhikkhave, puggalo samaṇapadumo hoti.
“Kathañca, bhikkhave, puggalo samaṇesu samaṇasukhumālo hoti? Idha, bhikkhave, bhikkhu yācitova bahulaṃ cīvaraṃ paribhuñjati, appaṃ ayācito …pe… yañhi taṃ, bhikkhave, sammā vadamāno vadeyya samaṇesu samaṇasukhumāloti, mameva taṃ, bhikkhave sammā vadamāno vadeyya samaṇesu samaṇasukhumāloti. Ime kho, bhikkhave, cattāro puggalā santo saṃvijjamānā lokasmin”ti. Navamaṃ.
90/ 10. Khandhasuttaṃ
90. “Cattārome, bhikkhave, puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro? Samaṇamacalo, samaṇapuṇḍarīko, samaṇapadumo, samaṇesu samaṇasukhumālo.
“Kathañca, bhikkhave, puggalo samaṇamacalo hoti? Idha, bhikkhave, bhikkhu sekho hoti appattamānaso, anuttaraṃ yogakkhemaṃ patthayamāno viharati. Evaṃ kho, bhikkhave, puggalo samaṇamacalo hoti.
“Kathañca bhikkhave, puggalo samaṇapuṇḍarīko hoti? Idha, bhikkhave, bhikkhu pañcasu upādānakkhandhesu udayabbayānupassī viharati– ‘iti rūpaṃ, iti rūpassa samudayo, iti rūpassa atthaṅgamo; iti vedanā …pe… iti saññā …pe… iti saṅkhārā …pe… iti viññāṇaṃ, iti viññāṇassa samudayo, iti viññāṇassa atthaṅgamo’ti no ca kho aṭṭha vimokkhe kāyena phusitvā viharati. Evaṃ kho, bhikkhave, puggalo samaṇapuṇḍarīko hoti.
“Kathañca, bhikkhave, puggalo samaṇapadumo hoti? Idha, bhikkhave, bhikkhu pañcasu upādānakkhandhesu udayabbayānupassī viharati– ‘iti rūpaṃ, iti rūpassa samudayo, iti rūpassa atthaṅgamo; iti vedanā …pe… iti saññā …pe… iti saṅkhārā …pe… iti viññāṇaṃ, iti viññāṇassa samudayo, iti viññāṇassa atthaṅgamo’ti aṭṭha ca vimokkhe kāyena phusitvā viharati Evaṃ kho, bhikkhave, puggalo samaṇapadumo hoti.
“Kathañca, bhikkhave, puggalo samaṇesu samaṇasukhumālo hoti? Idha, bhikkhave, bhikkhu yācitova bahulaṃ cīvaraṃ paribhuñjati, appaṃ ayācito …pe… mameva taṃ, bhikkhave, sammā vadamāno vadeyya samaṇesu samaṇasukhumāloti. Ime kho, bhikkhave, cattāro puggalā santo saṃvijjamānā lokasmin”ti. Dasamaṃ.
Macalavaggo catuttho.
Tassuddānaṃ–
Pāṇātipāto ca musā, avaṇṇakodhatamoṇatā;
Putto saṃyojanañceva, diṭṭhi khandhena te dasāti.