第一千二百零九章 阎浮提洲譬喻,第四品 增支部1集322经到365经
增支部1集322经到365经
322经
322. "比丘们,就像在这个阎浮提洲(印度)中,公园的美丽、森林的美丽、土地的美丽和莲池的美丽是微不足道的;相比之下,陡峭的河岸、难以通行的河流、长满荆棘的地方和崎岖的山地却占了大多数。同样地,比丘们,生活在陆地上的众生很少,而生活在水中的众生却更多。"
323经
323. "...同样地,比丘们,出生为人的众生很少;相比之下,出生为非人的众生却更多。"
"...同样地,比丘们,出生在中央地区的众生很少;相比之下,出生在边远地区、未开化的野蛮人中的众生却更多。"
324经
324. "...同样地,比丘们,有智慧、不愚蠢、不哑的,能够理解善说和恶说之意义的众生很少;相比之下,愚笨、痴傻、哑的,不能理解善说和恶说之意义的众生却更多。"
325经
325. "...同样地,比丘们,具有圣者智慧之眼的众生很少;相比之下,无明、迷惑的众生却更多。"
326经
326. "...同样地,比丘们,能够见到如来的众生很少;相比之下,不能见到如来的众生却更多。"
327经
327. "...同样地,比丘们,能够听闻如来所教导的法和律的众生很少;相比之下,不能听闻如来所教导的法和律的众生却更多。"
328经
328. "...同样地,比丘们,听闻后能记住法的众生很少;相比之下,听闻后不能记住法的众生却更多。"
329经
329. "...同样地,比丘们,对所记住的法能够思考其意义的众生很少;相比之下,对所记住的法不能思考其意义的众生却更多。"
330经
330. "...同样地,比丘们,了解意义、了解法后能够如法修行的众生很少;相比之下,了解意义、了解法后不能如法修行的众生却更多。"
331经
331. "...同样地,比丘们,对应当感到厌离的事物能够生起厌离的众生很少;相比之下,对应当感到厌离的事物不能生起厌离的众生却更多。"
332经
332. "...同样地,比丘们,生起厌离后能够如理精进的众生很少;相比之下,生起厌离后不能如理精进的众生却更多。"
333经
333. "...同样地,比丘们,以舍离为所缘能够获得禅定、获得心一境性的众生很少;相比之下,以舍离为所缘不能获得禅定、不能获得心一境性的众生却更多。"
334经
334. "...同样地,比丘们,能够获得上等食物和味道的众生很少;相比之下,不能获得上等食物和味道,只能靠乞食维生的众生却更多。"
335经
335. "...同样地,比丘们,能够获得义味、法味、解脱味的众生很少;相比之下,不能获得义味、法味、解脱味的众生却更多。因此,比丘们,你们应当如此学习:'我们将成为获得义味、法味、解脱味的人。'比丘们,你们应当如此学习。"
336-338经
336-338. "比丘们,就像在这个阎浮提洲中,公园的美丽、森林的美丽、土地的美丽和莲池的美丽是微不足道的;相比之下,陡峭的河岸、难以通行的河流、长满荆棘的地方和崎岖的山地却占了大多数。同样地,比丘们,从人死后再生为人的众生很少;相比之下,从人死后再生到地狱、畜生道、饿鬼界的众生却更多。"
339-341经
339-341. "...同样地,比丘们,从人死后再生到天界的众生很少;相比之下,从人死后再生到地狱、畜生道、饿鬼界的众生却更多。"
342-344经
342-344. "...同样地,比丘们,从天界死后再生到天界的众生很少;相比之下,从天界死后再生到地狱、畜生道、饿鬼界的众生却更多。"
345-347经
345-347. "...同样地,比丘们,从天界死后再生为人的众生很少;相比之下,从天界死后再生到地狱、畜生道、饿鬼界的众生却更多。"
348-350经
348-350. "...同样地,比丘们,从地狱死后再生为人的众生很少;相比之下,从地狱死后再生到地狱、畜生道、饿鬼界的众生却更多。"
351-353经
351-353. "...同样地,比丘们,从地狱死后再生到天界的众生很少;相比之下,从地狱死后再生到地狱、畜生道、饿鬼界的众生却更多。"
354-356经
354-356. "...同样地,比丘们,从畜生道死后再生为人的众生很少;相比之下,从畜生道死后再生到地狱、畜生道、饿鬼界的众生却更多。"
357-359经
357-359. "...同样地,比丘们,从畜生道死后再生到天界的众生很少;相比之下,从畜生道死后再生到地狱、畜生道、饿鬼界的众生却更多。"
360-362经
360-362. "...同样地,比丘们,从饿鬼界死后再生为人的众生很少;相比之下,从饿鬼界死后再生到地狱、畜生道、饿鬼界的众生却更多。"
363-365经
363-365. "...同样地,比丘们,从饿鬼界死后再生到天界的众生很少;相比之下,从饿鬼界死后再生到地狱、畜生道、饿鬼界的众生却更多。"
第四品结束。
阎浮提洲譬喻结束。
一法篇第十六完。
巴利语原版经文
4. Catutthavaggo
322
322. “Seyyathāpi bhikkhave, appamattakaṃ imasmiṃ jambudīpe ārāmarāmaṇeyyakaṃ vanarāmaṇeyyakaṃ bhūmirāmaṇeyyakaṃ pokkharaṇirāmaṇeyyakaṃ; atha kho etadeva bahutaraṃ yadidaṃ ukkūlavikūlaṃ nadīviduggaṃ khāṇukaṇṭakaṭṭhānaṃ pabbatavisamaṃ; evamevaṃ kho, bhikkhave, appakā te sattā ye thalajā, atha kho eteva sattā bahutarā ye odakā”.
323
323. … Evamevaṃ kho, bhikkhave, appakā te sattā ye manussesu paccājāyanti; atha kho eteva sattā bahutarā ye aññatra manussehi paccājāyanti.
… Evamevaṃ kho, bhikkhave, appakā te sattā ye majjhimesu janapadesu paccājāyanti; atha kho eteva sattā bahutarā ye paccantimesu janapadesu paccājāyanti aviññātāresu milakkhesu.
324
324. … Evamevaṃ kho, bhikkhave, appakā te sattā ye paññavanto ajaḷā aneḷamūgā paṭibalā subhāsitadubbhāsitassa atthamaññātuṃ; atha kho eteva sattā bahutarā ye duppaññā jaḷā eḷamūgā na paṭibalā subhāsitadubbhāsitassa atthamaññātuṃ.
325
325. … Evamevaṃ kho, bhikkhave, appakā te sattā ye ariyena paññācakkhunā samannāgatā; atha kho eteva sattā bahutarā ye avijjāgatā sammūḷhā.
326
326. … Evamevaṃ kho, bhikkhave, appakā te sattā ye labhanti tathāgataṃ dassanāya; atha kho eteva sattā bahutarā ye na labhanti tathāgataṃ dassanāya.
327
327. … Evamevaṃ kho, bhikkhave, appakā te sattā ye labhanti tathāgatappaveditaṃ dhammavinayaṃ savanāya; atha kho eteva sattā bahutarā ye na labhanti tathāgatappaveditaṃ dhammavinayaṃ savanāya.
328
328. … Evamevaṃ kho, bhikkhave, appakā te sattā ye sutvā dhammaṃ dhārenti; atha kho eteva sattā bahutarā ye sutvā dhammaṃ na dhārenti.
329
329. … Evamevaṃ kho, bhikkhave, appakā te sattā ye dhātānaṃ dhammānaṃ atthaṃ upaparikkhanti; atha kho eteva sattā bahutarā ye dhātānaṃ dhammānaṃ atthaṃ na upaparikkhanti.
330
330. … Evamevaṃ kho, bhikkhave, appakā te sattā ye atthamaññāya dhammamaññāya dhammānudhammaṃ paṭipajjanti; atha kho eteva sattā bahutarā ye atthamaññāya dhammamaññāya dhammānudhammaṃ na paṭipajjanti.
331
331. … Evamevaṃ kho, bhikkhave, appakā te sattā ye saṃvejaniyesu ṭhānesu saṃvijjanti; atha kho eteva sattā bahutarā ye saṃvejaniyesu ṭhānesu na saṃvijjanti.
332
332. … Evamevaṃ kho, bhikkhave, appakā te sattā ye saṃviggā yoniso padahanti; atha kho eteva sattā bahutarā ye saṃviggā yoniso na padahanti.
333
333. … Evamevaṃ kho, bhikkhave, appakā te sattā ye vavassaggārammaṇaṃ karitvā labhanti samādhiṃ labhanti cittassekaggataṃ; atha kho eteva sattā bahutarā ye vavassaggārammaṇaṃ karitvā na labhanti samādhiṃ na labhanti cittassekaggataṃ.
334
334. … Evamevaṃ kho, bhikkhave, appakā te sattā ye annaggarasaggānaṃ lābhino; atha kho eteva sattā bahutarā ye annaggarasaggānaṃ na lābhino, uñchena kapālābhatena yāpenti.
335
335. … Evamevaṃ kho, bhikkhave, appakā te sattā ye attharasassa dhammarasassa vimuttirasassa lābhino; atha kho eteva sattā bahutarā ye attharasassa dhammarasassa vimuttirasassa na lābhino. Tasmātiha, bhikkhave evaṃ sikkhitabbaṃ – attharasassa dhammarasassa vimuttirasassa lābhino bhavissāmāti. Evañhi vo, bhikkhave, sikkhitabbanti.
336-338
336-338. “Seyyathāpi bhikkhave, appamattakaṃ imasmiṃ jambudīpe ārāmarāmaṇeyyakaṃ vanarāmaṇeyyakaṃ bhūmirāmaṇeyyakaṃ pokkharaṇirāmaṇeyyakaṃ; atha kho etadeva bahutaraṃ yadidaṃ ukkūlavikūlaṃ nadīviduggaṃ khāṇukaṇṭakaṭṭhānaṃ pabbatavisamaṃ. Evamevaṃ kho, bhikkhave, appakā te sattā ye manussā cutā manussesu paccājāyanti, atha kho eteva sattā bahutarā ye manussā cutā niraye paccājāyanti …pe… tiracchānayoniyā paccājāyanti …pe… pettivisaye paccājāyanti”.
339-341
339-341. … Evamevaṃ kho, bhikkhave, appakā te sattā ye manussā cutā devesu paccājāyanti; atha kho eteva sattā bahutarā ye manussā cutā niraye paccājāyanti… tiracchānayoniyā paccājāyanti… pettivisaye paccājāyanti.
342-344
342-344. … Evamevaṃ kho, bhikkhave, appakā te sattā ye devā cutā devesu paccājāyanti; atha kho eteva sattā bahutarā ye devā cutā niraye paccājāyanti… tiracchānayoniyā paccājāyanti… pettivisaye paccājāyanti.
345-347
345-347. … Evamevaṃ kho, bhikkhave, appakā te sattā ye devā cutā manussesu paccājāyanti; atha kho eteva sattā bahutarā ye devā cutā niraye paccājāyanti… tiracchānayoniyā paccājāyanti… pettivisaye paccājāyanti.
348-350
348-350. … Evamevaṃ kho, bhikkhave, appakā te sattā ye nirayā cutā manussesu paccājāyanti; atha kho eteva sattā bahutarā ye nirayā cutā niraye paccājāyanti… tiracchānayoniyā paccājāyanti… pettivisaye paccājāyanti.
351-353
351-353. … Evamevaṃ kho, bhikkhave, appakā te sattā ye nirayā cutā devesu paccājāyanti; atha kho eteva sattā bahutarā ye nirayā cutā niraye paccājāyanti… tiracchānayoniyā paccājāyanti… pettivisaye paccājāyanti.
354-356
354-356. … Evamevaṃ kho, bhikkhave, appakā te sattā ye tiracchānayoniyā cutā manussesu paccājāyanti; atha kho eteva sattā bahutarā ye tiracchānayoniyā cutā niraye paccājāyanti… tiracchānayoniyā paccājāyanti… pettivisaye paccājāyanti.
357-359
357-359. … Evamevaṃ kho, bhikkhave, appakā te sattā ye tiracchānayoniyā cutā devesu paccājāyanti; atha kho eteva sattā bahutarā ye tiracchānayoniyā cutā niraye paccājāyanti… tiracchānayoniyā paccājāyanti… pettivisaye paccājāyanti.
360-362
360-362. … Evamevaṃ kho, bhikkhave, appakā te sattā ye pettivisayā cutā manussesu paccājāyanti; atha kho eteva sattā bahutarā ye pettivisayā cutā niraye paccājāyanti… tiracchānayoniyā paccājāyanti… pettivisaye paccājāyanti.
363-365
363-365. … Evamevaṃ kho, bhikkhave, appakā te sattā ye pettivisayā cutā devesu paccājāyanti atha kho eteva sattā bahutarā ye pettivisayā cutā niraye paccājāyanti… tiracchānayoniyā paccājāyanti… pettivisaye paccājāyanti.
Vaggo catuttho.
Jambudīpapeyyālo niṭṭhito.
Ekadhammapāḷi soḷasamo.