第十四章 怎么样做才能睡个好觉?

相应部3相应14经/战斗经第一(憍萨罗相应/有偈篇/祇夜)


有个时候,摩揭陀国的阿闍世王突然率领军队偷袭了迦尸国,并且在占领迦尸国后,又继续入侵骄萨罗国。骄萨罗国的军队被攻击后,波斯匿王仓促的率领军队,准备抵御阿闍世王军队的入侵。


由于事发突然,波斯匿王毫无准备,他率领的军队又没有战心,很快阿闍世王的军队就打败了波斯匿王的军队。于是,波斯匿王就率领败军退守骄萨罗国的首都舍卫城。


那个时候,有很多出家人,他们在中午前,穿上法衣,拿着饭钵,到舍卫城里化缘饭食,他们吃完化缘来的饭食后,就来到佛陀的住所,顶礼佛陀后,这些出家人中的长老就对佛陀说:“世尊,我们今天外出化缘饭食的时候,看见舍卫城里到处都是士兵,城里的老百姓也在帮助军队加固城墙,我们听说摩揭陀国的阿闍世王突袭、占领了迦尸国,他们的军队之后又入侵了骄萨罗国,波斯匿王仓促的率领军队抵御阿闍世王军队的入侵,可是由于波斯匿王毫无准备的缘故,他率领的军队吃了败仗,之后,波斯匿王只好率领余下的军队退守首都舍卫城。”


佛陀对这些出家人说:“摩揭陀国的阿闍世王他的身边有贪得无厌的恶盟友、恶大臣、恶友相伴,让他自己也被贪欲蒙蔽了双眼,由此发动战争侵占别国的领土。而骄萨罗国的波斯匿王虽然与善盟友、善大臣、善友相伴,可是他的军队准备不足,对于阿闍世王军队的入侵毫无防备,因此而失败。


弟子们,今天晚上对于波斯匿王来说是漫漫的长夜呀,他多半是夜不能眠的,他多半是忧心忡忡、睡不好觉的,获得战争胜利的国王和军队会种下仇恨的种子,最终结出怨恨报复的恶果,而战争失败的国王和军队就会因此忧心忡忡、夜不能眠、睡不好觉。只有内心不再有成与败、胜利与失败的人;只有内心不再有得失、挂念和执着的人,没有贪欲的人,内心才不会生起烦恼和痛苦,这样没有烦恼和痛苦的人才能清净安宁的睡好觉。”


这时,佛陀说偈言:


「胜利以生怨,败者苦难寝。


  只有舍胜败,平静乐安眠。」


巴利语原版经文


SN.3.14/(4). Paṭhamasaṅgāmasuttaṃ

   125. Sāvatthinidānaṃ. Atha kho rājā māgadho ajātasattu vedehiputto caturaṅginiṃ senaṃ sannayhitvā rājānaṃ pasenadiṃ kosalaṃ abbhuyyāsi yena kāsi. Assosi kho rājā pasenadi kosalo– “rājā kira māgadho ajātasattu vedehiputto caturaṅginiṃ senaṃ sannayhitvā mamaṃ abbhuyyāto yena kāsī”ti. Atha kho rājā pasenadi kosalo caturaṅginiṃ senaṃ sannayhitvā rājānaṃ māgadhaṃ ajātasattuṃ vedehiputtaṃ paccuyyāsi yena kāsi. Atha kho rājā ca māgadho ajātasattu vedehiputto rājā ca pasenadi kosalo saṅgāmesuṃ. Tasmiṃ kho pana saṅgāme rājā māgadho ajātasattu vedehiputto rājānaṃ pasenadiṃ kosalaṃ parājesi. Parājito ca rājā pasenadi kosalo sakameva rājadhāniṃ sāvatthiṃ paccuyyāsi.

   Atha kho sambahulā bhikkhū pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiṃ piṇḍāya pavisiṃsu. Sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkantā yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ–

   “Idha, bhante, rājā māgadho ajātasattu vedehiputto caturaṅginiṃ senaṃ sannayhitvā rājānaṃ pasenadiṃ kosalaṃ abbhuyyāsi yena kāsi. Assosi kho, bhante, rājā pasenadi kosalo– ‘rājā kira māgadho ajātasattu vedehiputto caturaṅginiṃ senaṃ sannayhitvā mamaṃ abbhuyyāto yena kāsī’ti. Atha kho, bhante, rājā pasenadi kosalo caturaṅginiṃ senaṃ sannayhitvā rājānaṃ māgadhaṃ ajātasattuṃ vedehiputtaṃ paccuyyāsi yena kāsi. Atha kho, bhante, rājā ca māgadho ajātasattu vedehiputto rājā ca pasenadi kosalo saṅgāmesuṃ. Tasmiṃ kho pana, bhante, saṅgāme rājā māgadho ajātasattu vedehiputto rājānaṃ pasenadiṃ kosalaṃ parājesi. Parājito ca, bhante, rājā pasenadi kosalo sakameva rājadhāniṃ sāvatthiṃ paccuyyāsī”ti.

   “Rājā, bhikkhave, māgadho ajātasattu vedehiputto pāpamitto pāpasahāyo pāpasampavaṅko; rājā ca kho, bhikkhave, pasenadi kosalo kalyāṇamitto kalyāṇasahāyo kalyāṇasampavaṅko. Ajjeva, bhikkhave rājā pasenadi kosalo imaṃ rattiṃ dukkhaṃ seti parājito”ti. Idamavoca …pe…

   “Jayaṃ veraṃ pasavati, dukkhaṃ seti parājito;

   Upasanto sukhaṃ seti, hitvā jayaparājayan”ti.


“第十四章 怎么样做才能睡个好觉?” 的相关文章

第五章 谁才是真正保护好了自己的人?

相应部3相应5经/已自己守护经(憍萨罗相应/有偈篇/祇夜)有个时候,骄萨罗国的波斯匿王来到佛陀的住所,顶礼佛陀后,波斯匿王坐下对佛陀说:“世尊,我独自静坐的时候,内心生起了这样的念想:「谁保护好了自己?谁没有保护好自己?」世尊,我是这样回答这个问题的:任何人只要他们的身体行为做恶事,口说恶语,内心生...

第十六章 不可轻视女子

相应部3相应16经/茉莉经(憍萨罗相应/有偈篇/祇夜)有个时候,骄萨罗国的波斯匿王来到佛陀的住所,顶礼佛陀后,他在一旁坐下。波斯匿王正在听佛陀说法,这个时候,有一个侍从前来拜见波斯匿王,他靠近波斯匿王的耳朵说:“陛下!祝贺您,茉莉王后,刚刚生了一位漂亮的公主。”这个侍从刚一说完话,波斯匿王立刻就闷闷...

第二十二章 没有谁可以逃过死亡

相应部3相应22经/祖母经(憍萨罗相应/有偈篇/祇夜)有个时候,骄萨罗国的波斯匿王来到佛陀的住所,顶礼佛陀后,波斯匿王在一旁坐下,佛陀对波斯匿王说:“大王,你为什么脸上挂着泪珠?发生了什么事情?你从何而来?”波斯匿王回答:“世尊,我慈祥的老祖母过世了,我正在王宫为老祖母举行丧礼,每当我想到老祖母在世...

第二十九章 愤怒只会伤害到自己

相应部7相应4经/酸粥经(婆罗门相应/有偈篇/祇夜)有一次,佛陀住在王舍城栗鼠饲养处的竹林中,阿修罗王皈依佛陀后,与佛陀和波斯匿王一同进餐,在阿修罗王旁边站立的毗兰耆迦婆罗门横眉怒目、咬牙切齿。他一言不发,默默的独自生着闷气,他心里想:「这个秃头既然哄骗了大王,大王已经皈依他了,我现在也不好去反驳他...

第三十章 如何做到真正的不害?

相应部7相应5经/无害经(婆罗门相应/有偈篇/祇夜)有个时候,不害婆罗门来到佛陀的住所,顶礼佛陀后,他在一旁坐下,不害婆罗门对佛陀说:“世尊,我的名字叫做不害,请您为我说法。”佛陀说:“婆罗门,你的名字叫不害,什么才是名副其实的不害呢?也就是身体行为做善事,口说善言,内心生起善念,不伤害别人这才是真...

第三十八章 世间的圣者也不能免除病痛

相应部7相应13经/提婆西多经(婆罗门相应/有偈篇/祇夜)有个时候,佛陀患上了重感冒,那时尊者优波哇那侍奉在佛陀的左右,佛陀对尊者优波哇那说:“优波哇那,请你为如来找些热水来。”尊者优波哇那回答:“世尊,好的,我现在就去为您找热水。”于是,尊者优波哇那穿上法衣,拿着饭钵,挨家挨户,不分贫富贵贱的化缘...