第一千二百一十章 令人生信的法品,另一弹指刹那品,身至念品,不死品 增支部1集366经到611经
增支部1集366经到611经
令人生信的法品
366-381经
366-381. "比丘们,这是一半的收获,也就是住在林野...乞食...穿粪扫衣...只用三件衣...说法...持律...多闻...稳重...威仪具足...眷属具足...有大眷属...善男子...身相端正...言语优美...少欲...少病。"
十六种令人生信的法已结束。
令人生信的法品第十七品结束。
另一弹指刹那品
382-393经
382. "比丘们,如果比丘即使只是在弹指之间修习初禅,这位比丘被称为'不空禅修者,实行佛陀教导者,听从教诲者,不空耗国人之食'。更何况那些经常修习的人!"
383-389. "比丘们,如果比丘即使只是在弹指之间修习第二禅...第三禅...第四禅...慈心解脱...悲心解脱...喜心解脱...舍心解脱..."
390-393. 在身观身而住,热忱,正知,正念,调伏世间的贪忧;在受观受而住...在心观心而住...在法观法而住,热忱,正知,正念,调伏世间的贪忧。
394-397经
394-397. 为了未生起的恶不善法不生起,生起欲望,精进,发奋,策励心,努力;为了已生起的恶不善法断除,生起欲望,精进,发奋,策励心,努力。为了未生起的善法生起,生起欲望,精进,发奋,策励心,努力;为了已生起的善法安住,不忘失,增长,广大,修习,圆满,生起欲望,精进,发奋,策励心,努力。
398-426经
398-401. 修习欲如意足...精进如意足...心如意足...观如意足...
402-406. 修习信根...精进根...念根...定根...慧根...
407-411. 修习信力...精进力...念力...定力...慧力...
412-418. 修习念觉支...择法觉支...精进觉支...喜觉支...轻安觉支...定觉支...舍觉支...
419-426. 修习正见...正思维...正语...正业...正命...正精进...正念...正定...
427-434经
427-434. 内有色想,外观色,有限,美好或丑陋。'我胜知胜见这些'——如是想...内有色想,外观色,无量,美好或丑陋。'我胜知胜见这些'——如是想...内无色想,外观色,有限,美好或丑陋。'我胜知胜见这些'——如是想...内无色想,外观色,无量,美好或丑陋。'我胜知胜见这些'——如是想...内无色想,外观色,青色,青相,青现,青光。'我胜知胜见这些'——如是想...内无色想,外观色,黄色,黄相,黄现,黄光。'我胜知胜见这些'——如是想...内无色想,外观色,赤色,赤相,赤现,赤光。'我胜知胜见这些'——如是想...内无色想,外观色,白色,白相,白现,白光。'我胜知胜见这些'——如是想...
435-442经
435-442. 有色观色...内无色想,外观色,胜解于'美'...超越一切色想,灭有对想,不作意种种想,成就'无边虚空'而住于空无边处...超越一切空无边处,成就'无边识'而住于识无边处...超越一切识无边处,成就'无所有'而住于无所有处...超越一切无所有处,成就非想非非想处...超越一切非想非非想处,成就想受灭而住...
443-562经
443-452. 修习地遍...水遍...火遍...风遍...青遍...黄遍...赤遍...白遍...空遍...识遍...
453-462. 修习不净想...死想...食厌想...一切世间不可乐想...无常想...无常苦想...苦无我想...断想...离欲想...灭想...
463-472. 修习无常想...无我想...死想...食厌想...一切世间不可乐想...骨想...虫啖想...青瘀想...腐烂想...膨胀想...
473-482. 修习佛随念...法随念...僧随念...戒随念...舍随念...天随念...入出息念...死随念...身至念...寂止随念...
483-492. 修习与初禅相应的信根...精进根...念根...定根...慧根...信力...精进力...念力...定力...慧力...
493-562. "与第二禅相应的...与第三禅相应的...与第四禅相应的...与慈相应的...与悲相应的...与喜相应的...与舍相应的信根...精进根...念根...定根...慧根...信力...精进力...念力...定力...慧力。比丘们,这位比丘被称为'不空禅修者,实行佛陀教导者,听从教诲者,不空耗国人之食'。更何况那些经常修习的人!"
另一弹指刹那品第十八品结束。
身至念品
563经
563. "比丘们,对于任何人,如果大海被心所遍满,那么所有流入海洋的小河都包含在其中;同样地,比丘们,对于任何人,如果身至念被修习、多修习,那么一切有助于明的善法都包含在其中。"
564-570经
564-570. "比丘们,有一法,若修习、多修习,能导致大厌离...能导致大利益...能导致大安稳...能导致念和正知...能导致智见的证得...能导致现法乐住...能导致明和解脱果的证得。什么是一法?身至念。比丘们,这一法若修习、多修习,能导致大厌离...能导致大利益...能导致大安稳...能导致念和正知...能导致智见的证得...能导致现法乐住...能导致明和解脱果的证得。"
571经
571. "比丘们,有一法若修习、多修习,则身体轻安,心也轻安,寻伺平息,一切有助于明的法都达到修习圆满。什么是一法?身至念。比丘们,这一法若修习、多修习,则身体轻安,心也轻安,寻伺平息,一切有助于明的法都达到修习圆满。"
572经
572. "比丘们,有一法若修习、多修习,则未生的不善法不生起,已生的不善法断除。什么是一法?身至念。比丘们,这一法若修习、多修习,则未生的不善法不生起,已生的不善法断除。"
573经
573. "比丘们,有一法若修习、多修习,则未生的善法生起,已生的善法增长广大。什么是一法?身至念。比丘们,这一法若修习、多修习,则未生的善法生起,已生的善法增长广大。"
574经
574. "比丘们,有一法若修习、多修习,则无明断除,明生起,我慢断除,随眠根除,结缚断除。什么是一法?身至念。比丘们,这一法若修习、多修习,则无明断除,明生起,我慢断除,随眠根除,结缚断除。"
575-576经
575-576. "比丘们,有一法若修习、多修习,能导致慧的透视...能导致无取般涅槃。什么是一法?身至念。比丘们,这一法若修习、多修习,能导致慧的透视...能导致无取般涅槃。"
577-579经
577-579. "比丘们,有一法若修习、多修习,能通达多种界...能通达种种界...能分别多种界。什么是一法?身至念。比丘们,这一法若修习、多修习,能通达多种界...能通达种种界...能分别多种界。"
580-583经
580-583. "比丘们,有一法若修习、多修习,能导致预流果的证得...能导致一来果的证得...能导致不还果的证得...能导致阿罗汉果的证得。什么是一法?身至念。比丘们,这一法若修习、多修习,能导致预流果的证得...能导致一来果的证得...能导致不还果的证得...能导致阿罗汉果的证得。"
584-599经
584-599. "比丘们,有一法若修习、多修习,能导致慧的获得...能导致慧的增长...能导致慧的广大...能导致大慧...能导致广慧...能导致深慧...能导致无等伦慧...能导致广博慧...能导致多慧...能导致速慧...能导致轻快慧...能导致喜悦慧...能导致迅速慧...能导致利慧...能导致决择慧。什么是一法?身至念。比丘们,这一法若修习、多修习,能导致慧的获得...能导致慧的增长...能导致慧的广大...能导致大慧...能导致广慧...能导致深慧...能导致无等伦慧...能导致广博慧...能导致多慧...能导致速慧...能导致轻快慧...能导致喜悦慧...能导致迅速慧...能导致利慧...能导致决择慧。"
身至念品第十九品结束。
不死品
600-611经
600. "比丘们,不享用身至念的人不享用不死。比丘们,享用身至念的人享用不死。"
601. "比丘们,身至念未被享用者,不死未被享用。比丘们,身至念被享用者,不死被享用。"
602. "比丘们,身至念已失去者,不死已失去。比丘们,身至念未失去者,不死未失去。"
603. "比丘们,身至念未成就者,不死未成就。比丘们,身至念已成就者,不死已成就。"
604. "比丘们,放逸身至念者放逸不死。比丘们,不放逸身至念者不放逸不死。"
605. "比丘们,身至念已忘失者,不死已忘失。比丘们,身至念未忘失者,不死未忘失。"
606. "比丘们,身至念未修习者,不死未修习。比丘们,身至念已修习者,不死已修习。"
607. "比丘们,身至念未修习者,不死未修习。比丘们,身至念已修习者,不死已修习。"
608. "比丘们,身至念未多修者,不死未多修。比丘们,身至念已多修者,不死已多修。"
609. "比丘们,身至念未证知者,不死未证知。比丘们,身至念已证知者,不死已证知。"
610. "比丘们,身至念未遍知者,不死未遍知。比丘们,身至念已遍知者,不死已遍知。"
611. "比丘们,身至念未作证者,不死未作证。比丘们,身至念已作证者,不死已作证。"
(世尊如是说。那些比丘满意欢喜世尊之所说。)
不死品第二十品结束。
一集经终。
巴利语原版经文
17. Pasādakaradhammavaggo
366-381
366-381. “Addhamidaṃ bhikkhave, lābhānaṃ yadidaṃ āraññikattaṃ …pe… piṇḍapātikattaṃ… paṃsukūlikattaṃ… tecīvarikattaṃ… dhammakathikattaṃ… vinayadharattaṃ … bāhusaccaṃ… thāvareyyaṃ… ākappasampadā… parivārasampadā… mahāparivāratā… kolaputti… vaṇṇapokkharatā… kalyāṇavākkaraṇatā… appicchatā… appābādhatā”ti.
Soḷasa pasādakaradhammā niṭṭhitā.
Pasādakaradhammavaggo sattarasamo.
18. Apara-accharāsaṅghātavaggo
382-393
382. “Accharāsaṅghātamattampi ce, bhikkhave, bhikkhu paṭhamaṃ jhānaṃ bhāveti, ayaṃ vuccati, bhikkhave– ‘bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro, amoghaṃ raṭṭhapiṇḍaṃ bhuñjati’. Ko pana vādo ye naṃ bahulīkarontī”ti!
383-389. “Accharāsaṅghātamattampi ce, bhikkhave, bhikkhu dutiyaṃ jhānaṃ bhāveti …pe… tatiyaṃ jhānaṃ bhāveti …pe… catutthaṃ jhānaṃ bhāveti …pe… mettaṃ cetovimuttiṃ bhāveti …pe… karuṇaṃ cetovimuttiṃ bhāveti …pe… muditaṃ cetovimuttiṃ bhāveti …pe… upekkhaṃ cetovimuttiṃ bhāveti …pe….
390-393. Kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ; vedanāsu vedanānupassī viharati …pe… citte cittānupassī viharati …pe… dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ.
394-397
394-397. Anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati; uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati; uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati.
398-426
398-401. Chandasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti… vīriyasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti… cittasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti… vīmaṃsāsamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti….
402-406. Saddhindriyaṃ bhāveti… vīriyindriyaṃ bhāveti… satindriyaṃ bhāveti… samādhindriyaṃ bhāveti… paññindriyaṃ bhāveti….
407-411. Saddhābalaṃ bhāveti… vīriyabalaṃ bhāveti… satibalaṃ bhāveti… samādhibalaṃ bhāveti… paññābalaṃ bhāveti….
412-418. Satisambojjhaṅgaṃ bhāveti… dhammavicayasambojjhaṅgaṃ bhāveti… vīriyasambojjhaṅgaṃ bhāveti… pītisambojjhaṅgaṃ bhāveti… passaddhisambojjhaṅgaṃ bhāveti… samādhisambojjhaṅgaṃ bhāveti… upekkhāsambojjhaṅgaṃ bhāveti….
419-426. Sammādiṭṭhiṃ bhāveti… sammāsaṅkappaṃ bhāveti… sammāvācaṃ bhāveti… sammākammantaṃ bhāveti… sammā-ājīvaṃ bhāveti… sammāvāyāmaṃ bhāveti… sammāsatiṃ bhāveti… sammāsamādhiṃ bhāveti….
427-434
427-434. Ajjhattaṃ rūpasaññī bahiddhā rūpāni passati parittāni suvaṇṇadubbaṇṇāni. ‘Tāni abhibhuyya jānāmi passāmī’ti– evaṃsaññī hoti… ajjhattaṃ rūpasaññī bahiddhā rūpāni passati appamāṇāni suvaṇṇadubbaṇṇāni. ‘Tāni abhibhuyya jānāmi passāmī’ti– evaṃsaññī hoti… ajjhattaṃ arūpasaññī bahiddhā rūpāni passati parittāni suvaṇṇadubbaṇṇāni. ‘Tāni abhibhuyya jānāmi passāmī’ti– evaṃsaññī hoti… ajjhattaṃ arūpasaññī bahiddhā rūpāni passati appamāṇāni suvaṇṇadubbaṇṇāni. ‘Tāni abhibhuyya jānāmi passāmī’ti– evaṃsaññī hoti… ajjhattaṃ arūpasaññī bahiddhā rūpāni passati nīlāni nīlavaṇṇāni nīlanidassanāni nīlanibhāsāni. ‘Tāni abhibhuyya jānāmi passāmī’ti– evaṃsaññī hoti… ajjhattaṃ arūpasaññī bahiddhā rūpāni passati pītāni pītavaṇṇāni pītanidassanāni pītanibhāsāni. ‘Tāni abhibhuyya jānāmi passāmī’ti– evaṃsaññī hoti… ajjhattaṃ arūpasaññī bahiddhā rūpāni passati lohitakāni lohitakavaṇṇāni lohitakanidassanāni lohitakanibhāsāni. ‘Tāni abhibhuyya jānāmi passāmī’ti evaṃsaññī hoti… ajjhattaṃ arūpasaññī bahiddhā rūpāni passati odātāni odātavaṇṇāni odātanidassanāni odātanibhāsāni. ‘Tāni abhibhuyya jānāmi passāmī’ti– evaṃsaññī hoti….
435-442
435-442. Rūpī rūpāni passati… ajjhattaṃ arūpasaññī bahiddhā rūpāni passati subhanteva adhimutto hoti… sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ananto ākāsoti ākāsānañcāyatanaṃ upasampajja viharati… sabbaso ākāsānañcāyatanaṃ samatikkamma anantaṃ viññāṇanti viññāṇañcāyatanaṃ upasampajja viharati… sabbaso viññāṇañcāyatanaṃ samatikkamma natthi kiñcīti ākiñcaññāyatanaṃ upasampajja viharati… sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharati… sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayita-nirodhaṃ upasampajja viharati….
443-562
443-452. Pathavīkasiṇaṃ bhāveti… āpokasiṇaṃ bhāveti… tejokasiṇaṃ bhāveti… vāyokasiṇaṃ bhāveti… nīlakasiṇaṃ bhāveti… pītakasiṇaṃ bhāveti… lohitakasiṇaṃ bhāveti… odātakasiṇaṃ bhāveti… ākāsakasiṇaṃ bhāveti… viññāṇakasiṇaṃ bhāveti….
453-462. Asubhasaññaṃ bhāveti… maraṇasaññaṃ bhāveti… āhāre paṭikūlasaññaṃ bhāveti… sabbaloke anabhiratisaññaṃ bhāveti… aniccasaññaṃ bhāveti… anicce dukkhasaññaṃ bhāveti… dukkhe anattasaññaṃ bhāveti… pahānasaññaṃ bhāveti… virāgasaññaṃ bhāveti… nirodhasaññaṃ bhāveti….
463-472. Aniccasaññaṃ bhāveti… anattasaññaṃ bhāveti… maraṇasaññaṃ bhāveti… āhāre paṭikūlasaññaṃ bhāveti… sabbaloke anabhiratisaññaṃ bhāveti… aṭṭhikasaññaṃ bhāveti… puḷavakasaññaṃ bhāveti… vinīlakasaññaṃ bhāveti… vicchiddakasaññaṃ bhāveti… uddhumātakasaññaṃ bhāveti….
473-482. Buddhānussatiṃ bhāveti… dhammānussatiṃ bhāveti… saṅghānussatiṃ bhāveti… sīlānussatiṃ bhāveti… cāgānussatiṃ bhāveti… devatānussatiṃ bhāveti… ānāpānassatiṃ bhāveti… maraṇassatiṃ bhāveti… kāyagatāsatiṃ bhāveti… upasamānussatiṃ bhāveti….
483-492. Paṭhamajjhānasahagataṃ saddhindriyaṃ bhāveti… vīriyindriyaṃ bhāveti… satindriyaṃ bhāveti… samādhindriyaṃ bhāveti… paññindriyaṃ bhāveti… saddhābalaṃ bhāveti… vīriyabalaṃ bhāveti… satibalaṃ bhāveti… samādhibalaṃ bhāveti… paññābalaṃ bhāveti….
493-562. “Dutiyajjhānasahagataṃ …pe… tatiyajjhānasahagataṃ …pe… catutthajjhānasahagataṃ …pe… mettāsahagataṃ …pe… karuṇāsahagataṃ …pe… muditāsahagataṃ …pe… upekkhāsahagataṃ saddhindriyaṃ bhāveti… vīriyindriyaṃ bhāveti… satindriyaṃ bhāveti… samādhindriyaṃ bhāveti… paññindriyaṃ bhāveti… saddhābalaṃ bhāveti… vīriyabalaṃ bhāveti… satibalaṃ bhāveti… samādhibalaṃ bhāveti… paññābalaṃ bhāveti. Ayaṃ vuccati, bhikkhave– ‘bhikkhu arittajjhāno viharati satthusāsanakaro ovādapatikaro, amoghaṃ raṭṭhapiṇḍaṃ bhuñjati’. Ko pana vādo ye naṃ bahulīkarontī”ti!
Apara-accharāsaṅghātavaggo aṭṭhārasamo.
19. Kāyagatāsativaggo
563
563. “Yassa kassaci, bhikkhave, mahāsamuddo cetasā phuṭo antogadhā tassa kunnadiyo yā kāci samuddaṅgamā; evamevaṃ, bhikkhave, yassa kassaci kāyagatā sati bhāvitā bahulīkatā antogadhā tassa kusalā dhammā ye keci vijjābhāgiyā”ti.
564-570
564-570. “Ekadhammo, bhikkhave, bhāvito bahulīkato mahato saṃvegāya saṃvattati… mahato atthāya saṃvattati… mahato yogakkhemāya saṃvattati… satisampajaññāya saṃvattati… ñāṇadassanappaṭilābhāya saṃvattati… diṭṭhadhammasukhavihārāya saṃvattati… vijjāvimuttiphalasacchikiriyāya saṃvattati. Katamo ekadhammo? Kāyagatā sati. Ayaṃ kho, bhikkhave, ekadhammo bhāvito bahulīkato mahato saṃvegāya saṃvattati… mahato atthāya saṃvattati… mahato yogakkhemāya saṃvattati… satisampajaññāya saṃvattati… ñāṇadassanappaṭilābhāya saṃvattati… diṭṭhadhammasukhavihārāya saṃvattati… vijjāvimuttiphalasacchikiriyāya saṃvattatī”ti.
571
571. “Ekadhamme bhikkhave, bhāvite bahulīkate kāyopi passambhati, cittampi passambhati, vitakkavicārāpi vūpasammanti, kevalāpi vijjābhāgiyā dhammā bhāvanāpāripūriṃ gacchanti. Katamasmiṃ ekadhamme? Kāyagatāya satiyā. Imasmiṃ kho, bhikkhave, ekadhamme bhāvite bahulīkate kāyopi passambhati, cittampi passambhati, vitakkavicārāpi vūpasammanti, kevalāpi vijjābhāgiyā dhammā bhāvanāpāripūriṃ gacchantī”ti.
572
572. “Ekadhamme, bhikkhave, bhāvite bahulīkate anuppannā ceva akusalā dhammā nuppajjanti, uppannā ca akusalā dhammā pahīyanti. Katamasmiṃ ekadhamme? Kāyagatāya satiyā. Imasmiṃ kho, bhikkhave, ekadhamme bhāvite bahulīkate anuppannā ceva akusalā dhammā nuppajjanti, uppannā ca akusalā dhammā pahīyantī”ti.
573
573. “Ekadhamme bhikkhave, bhāvite bahulīkate anuppannā ceva kusalā dhammā uppajjanti, uppannā ca kusalā dhammā bhiyyobhāvāya vepullāya saṃvattanti. Katamasmiṃ ekadhamme? Kāyagatāya satiyā. Imasmiṃ kho, bhikkhave, ekadhamme bhāvite bahulīkate anuppannā ceva kusalā dhammā uppajjanti, uppannā ca kusalā dhammā bhiyyobhāvāya vepullāya saṃvattantī”ti.
574
574. “Ekadhamme, bhikkhave, bhāvite bahulīkate avijjā pahīyati, vijjā uppajjati, asmimāno pahīyati, anusayā samugghātaṃ gacchanti, saṃyojanā pahīyanti. Katamasmiṃ ekadhamme? Kāyagatāya satiyā. Imasmiṃ kho, bhikkhave, ekadhamme bhāvite bahulīkate avijjā pahīyati, vijjā uppajjati, asmimāno pahīyati, anusayā samugghātaṃ gacchanti, saṃyojanā pahīyantī”ti.
575-576
575-576. “Ekadhammo, bhikkhave, bhāvito bahulīkato paññāpabhedāya saṃvattati… anupādāparinibbānāya saṃvattati. Katamo ekadhammo? Kāyagatā sati. Ayaṃ kho, bhikkhave, ekadhammo bhāvito bahulīkato paññāpabhedāya saṃvattati… anupādāparinibbānāya saṃvattatī”ti.
577-579
577-579. “Ekadhamme bhikkhave, bhāvite bahulīkate anekadhātupaṭivedho hoti… nānādhātupaṭivedho hoti… anekadhātupaṭisambhidā hoti. Katamasmiṃ ekadhamme? Kāyagatāya satiyā. Imasmiṃ kho, bhikkhave, ekadhamme bhāvite bahulīkate anekadhātupaṭivedho hoti… nānādhātupaṭivedho hoti… anekadhātupaṭisambhidā hotī”ti.
580-583
580-583. “Ekadhammo, bhikkhave, bhāvito bahulīkato sotāpattiphalasacchikiriyāya saṃvattati… sakadāgāmiphalasacchikiriyāya saṃvattati… anāgāmiphalasacchikiriyāya saṃvattati… arahattaphalasacchikiriyāya saṃvattati. Katamo ekadhammo? Kāyagatā sati. Ayaṃ kho, bhikkhave, ekadhammo bhāvito bahulīkato sotāpattiphalasacchikiriyāya saṃvattati… sakadāgāmiphalasacchikiriyāya saṃvattati… anāgāmiphalasacchikiriyāya saṃvattati… arahattaphalasacchikiriyāya saṃvattatī”ti.
584-599
584-599. “Ekadhammo bhikkhave, bhāvito bahulīkato paññāpaṭilābhāya saṃvattati… paññāvuddhiyā saṃvattati… paññāvepullāya saṃvattati… mahāpaññatāya saṃvattati… puthupaññatāya saṃvattati… vipulapaññatāya saṃvattati… gambhīrapaññatāya saṃvattati… asāmantapaññatāya saṃvattati… bhūripaññatāya saṃvattati… paññābāhullāya saṃvattati… sīghapaññatāya saṃvattati… lahupaññatāya saṃvattati… hāsapaññatāya saṃvattati… javanapaññatāya saṃvattati… tikkhapaññatāya saṃvattati… nibbedhikapaññatāya saṃvattati. Katamo ekadhammo? Kāyagatā sati. Ayaṃ kho, bhikkhave, ekadhammo bhāvito bahulīkato paññāpaṭilābhāya saṃvattati… paññāvuddhiyā saṃvattati… paññāvepullāya saṃvattati… mahāpaññatāya saṃvattati… puthupaññatāya saṃvattati… vipulapaññatāya saṃvattati… gambhīrapaññatāya saṃvattati… asāmantapaññatāya saṃvattati… bhūripaññatāya saṃvattati… paññābāhullāya saṃvattati… sīghapaññatāya saṃvattati… lahupaññatāya saṃvattati… hāsapaññatāya saṃvattati… javanapaññatāya saṃvattati… tikkhapaññatāya saṃvattati… nibbedhikapaññatāya saṃvattatī”ti.
Kāyagatāsativaggo ekūnavīsatimo.
20. Amatavaggo
600-611
600. “Amataṃ te, bhikkhave, na paribhuñjanti ye kāyagatāsatiṃ na paribhuñjanti. Amataṃ te, bhikkhave, paribhuñjanti ye kāyagatāsatiṃ paribhuñjantī”ti.
601. “Amataṃ tesaṃ, bhikkhave, aparibhuttaṃ yesaṃ kāyagatāsati aparibhuttā. Amataṃ tesaṃ, bhikkhave, paribhuttaṃ yesaṃ kāyagatāsati paribhuttā”ti.
602. “Amataṃ tesaṃ, bhikkhave, parihīnaṃ yesaṃ kāyagatāsati parihīnā. Amataṃ tesaṃ, bhikkhave, aparihīnaṃ yesaṃ kāyagatāsati aparihīnā”ti.
603. “Amataṃ tesaṃ, bhikkhave, viraddhaṃ yesaṃ kāyagatāsati viraddhā. Amataṃ tesaṃ, bhikkhave, āraddhaṃ yesaṃ kāyagatāsati āraddhā”ti.
604. “Amataṃ te, bhikkhave, pamādiṃsu ye kāyagatāsatiṃ pamādiṃsu. Amataṃ te, bhikkhave, na pamādiṃsu ye kāyagatāsatiṃ na pamādiṃsu”.
605. “Amataṃ tesaṃ, bhikkhave, pamuṭṭhaṃ yesaṃ kāyagatāsati pamuṭṭhā. Amataṃ tesaṃ, bhikkhave, appamuṭṭhaṃ yesaṃ kāyagatāsati appamuṭṭhā”ti.
606. “Amataṃ tesaṃ, bhikkhave, anāsevitaṃ yesaṃ kāyagatāsati anāsevitā. Amataṃ tesaṃ, bhikkhave, āsevitaṃ yesaṃ kāyagatāsati āsevitā”ti.
607. “Amataṃ tesaṃ, bhikkhave, abhāvitaṃ yesaṃ kāyagatāsati abhāvitā. Amataṃ tesaṃ, bhikkhave, bhāvitaṃ yesaṃ kāyagatāsati bhāvitā”ti.
608. “Amataṃ tesaṃ, bhikkhave, abahulīkataṃ yesaṃ kāyagatāsati abahulīkatā Amataṃ tesaṃ, bhikkhave, bahulīkataṃ yesaṃ kāyagatāsati bahulīkatā”ti.
609. “Amataṃ tesaṃ, bhikkhave, anabhiññātaṃ yesaṃ kāyagatāsati anabhiññātā. Amataṃ tesaṃ, bhikkhave, abhiññātaṃ yesaṃ kāyagatāsati abhiññātā”ti.
610. “Amataṃ tesaṃ, bhikkhave, apariññātaṃ yesaṃ kāyagatāsati apariññātā. Amataṃ tesaṃ, bhikkhave, pariññātaṃ yesaṃ kāyagatāsati pariññātā”ti.
611. “Amataṃ tesaṃ, bhikkhave, asacchikataṃ yesaṃ kāyagatāsati asacchikatā. Amataṃ tesaṃ, bhikkhave, sacchikataṃ yesaṃ kāyagatāsati sacchikatā”ti.
(Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.)
Amatavaggo vīsatimo.
Ekakanipātapāḷi niṭṭhitā.