相应部3相应12经 五国王经
相应部3相应12经/五国王经(憍萨罗相应/有偈篇/祇夜)
我听说:
在舍卫城,佛陀住在东园的经行处。
那时,有五位国王以波斯匿为首,他们享受着五种欲乐,并讨论起一个问题:“欲乐中什么是最好的?”其中有些人说:“色是最好的。”有些人说:“声是最好的。”有些人说:“香是最好的。”有些人说:“味是最好的。”有些人说:“触是最好的。”但是这些国王彼此之间无法说服对方。
于是,波斯匿国王对这些国王说:“来吧,各位,我们去见佛陀,向佛陀请教这个问题。佛陀如何回答,我们就如何接受。”这些国王回答说:“好的,波斯匿王。”
于是,这五位以波斯匿为首的国王前往佛陀所在的地方。到达后,他们向佛陀致敬,坐在一旁。波斯匿国王坐在一旁,对佛陀说:“尊者,我们这五位国王在享受五种欲乐时,讨论起一个问题:‘欲乐中什么是最好的?’有些人说色是最好的,有些人说声是最好的,有些人说香是最好的,有些人说味是最好的,有些人说触是最好的。尊者,欲乐中什么是最好的?”
佛陀说:“大王,我认为在五种欲乐中,‘最令人愉悦的’是最高的。对于某些人来说,某些色法是愉悦的,但对于另一些人来说,这些色法是不愉悦的。当一个人因某些色法而感到快乐和满足时,他不会再追求更高或更好的色法。对于他来说,这些色法就是最高的,这些色法就是无上的。
同样的道理也适用于声。对于某些人来说,某些声音是愉悦的,但对于另一些人来说,这些声音是不愉悦的。当一个人因某些声音而感到快乐和满足时,他不会再追求更高或更好的声音。对于他来说,这些声音就是最高的,这些声音就是无上的。
同样的道理也适用于香。对于某些人来说,某些香味是愉悦的,但对于另一些人来说,这些香味是不愉悦的。当一个人因某些香味而感到快乐和满足时,他不会再追求更高或更好的香味。对于他来说,这些香味就是最高的,这些香味就是无上的。
同样的道理也适用于味。对于某些人来说,某些味道是愉悦的,但对于另一些人来说,这些味道是不愉悦的。当一个人因某些味道而感到快乐和满足时,他不会再追求更高或更好的味道。对于他来说,这些味道就是最高的,这些味道就是无上的。
同样的道理也适用于触。对于某些人来说,某些触觉是愉悦的,但对于另一些人来说,这些触觉是不愉悦的。当一个人因某些触觉而感到快乐和满足时,他不会再追求更高或更好的触觉。对于他来说,这些触觉就是最高的,这些触觉就是无上的。”
当时,坐在那里的信徒中有一位名叫“香木”的人。香木站起来,整理好右肩袈裟,向佛陀合掌致敬,说:“尊者,我认为您是最高的,您是善逝。”佛陀说:“香木,你认为怎样就怎样。”
于是,香木信徒当着佛陀的面,以适合的偈颂赞叹佛陀:
“就像莲花开在晨光中,散发着美妙的香气,
请看安伽罗仙(佛陀),如同一轮太阳在天空照耀。”
这五位国王用五件上衣覆盖了香木信徒,然后香木信徒用这五件上衣覆盖了佛陀。
这篇经文讨论了五种欲乐(色、声、香、味、触)中什么是最好的,佛陀的回答是:对于不同的人来说,不同的欲乐是最好的,取决于个人的喜好和满足程度。同时,这段经文也展示了信徒对佛陀的敬仰和赞美。
巴利语原版经文
SN.3.12/(2). Pañcarājasuttaṃ
123. Sāvatthinidānaṃ Tena kho pana samayena pañcannaṃ rājūnaṃ pasenadipamukhānaṃ pañcahi kāmaguṇehi samappitānaṃ samaṅgībhūtānaṃ paricārayamānānaṃ ayamantarākathā udapādi – “kiṃ nu kho kāmānaṃ aggan”ti? Tatrekacce evamāhaṃsu– “rūpā kāmānaṃ aggan”ti. Ekacce evamāhaṃsu “saddā kāmānaṃ aggan”ti. Ekacce evamāhaṃsu– “gandhā kāmānaṃ aggan”ti. Ekacce evamāhaṃsu– “rasā kāmānaṃ aggan”ti. Ekacce evamāhaṃsu “phoṭṭhabbā kāmānaṃ aggan”ti. Yato kho te rājāno nāsakkhiṃsu aññamaññaṃ saññāpetuṃ.
Atha kho rājā pasenadi kosalo te rājāno etadavoca– “āyāma, mārisā, yena bhagavā tenupasaṅkamissāma; upasaṅkamitvā bhagavantaṃ etamatthaṃ paṭipucchissāma. Yathā no bhagavā byākarissati tathā naṃ dhāressāmā”ti. “Evaṃ, mārisā”ti kho te rājāno rañño pasenadissa kosalassa paccassosuṃ.
Atha kho te pañca rājāno pasenadipamukhā yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinno kho rājā pasenadi kosalo bhagavantaṃ etadavoca “idha, bhante, amhākaṃ pañcannaṃ rājūnaṃ pañcahi kāmaguṇehi samappitānaṃ samaṅgībhūtānaṃ paricārayamānānaṃ ayamantarākathā udapādi– ‘kiṃ nu kho kāmānaṃ aggan’ti? Ekacce evamāhaṃsu– ‘rūpā kāmānaṃ aggan’ti. Ekacce evamāhaṃsu – ‘saddā kāmānaṃ aggan’ti. Ekacce evamāhaṃsu– ‘gandhā kāmānaṃ aggan’ti. Ekacce evamāhaṃsu– ‘rasā kāmānaṃ aggan’ti. Ekacce evamāhaṃsu– ‘phoṭṭhabbā kāmānaṃ aggan’ti. Kiṃ nu kho, bhante, kāmānaṃ aggan”ti?
“Manāpapariyantaṃ khvāhaṃ, mahārāja, pañcasu kāmaguṇesu agganti vadāmi. Teva, mahārāja, rūpā ekaccassa manāpā honti, teva rūpā ekaccassa amanāpā honti. Yehi ca yo rūpehi attamano hoti paripuṇṇasaṅkappo, so tehi rūpehi aññaṃ rūpaṃ uttaritaraṃ vā paṇītataraṃ vā na pattheti. Te tassa rūpā paramā honti. Te tassa rūpā anuttarā honti.
“Teva mahārāja, saddā ekaccassa manāpā honti, teva saddā ekaccassa amanāpā honti. Yehi ca yo saddehi attamano hoti paripuṇṇasaṅkappo, so tehi saddehi aññaṃ saddaṃ uttaritaraṃ vā paṇītataraṃ vā na pattheti. Te tassa saddā paramā honti. Te tassa saddā anuttarā honti.
“Teva, mahārāja, gandhā ekaccassa manāpā honti, teva gandhā ekaccassa amanāpā honti. Yehi ca yo gandhehi attamano hoti paripuṇṇasaṅkappo, so tehi gandhehi aññaṃ gandhaṃ uttaritaraṃ vā paṇītataraṃ vā na pattheti. Te tassa gandhā paramā honti. Te tassa gandhā anuttarā honti.
“Teva, mahārāja, rasā ekaccassa manāpā honti, teva rasā ekaccassa amanāpā honti. Yehi ca yo rasehi attamano hoti paripuṇṇasaṅkappo, so tehi rasehi aññaṃ rasaṃ uttaritaraṃ vā paṇītataraṃ vā na pattheti. Te tassa rasā paramā honti. Te tassa rasā anuttarā honti.
“Teva, mahārāja, phoṭṭhabbā ekaccassa manāpā honti, teva phoṭṭhabbā ekaccassa amanāpā honti. Yehi ca yo phoṭṭhabbehi attamano hoti paripuṇṇasaṅkappo, so tehi phoṭṭhabbehi aññaṃ phoṭṭhabbaṃ uttaritaraṃ vā paṇītataraṃ vā na pattheti. Te tassa phoṭṭhabbā paramā honti. Te tassa phoṭṭhabbā anuttarā hontī”ti.
Tena kho pana samayena candanaṅgaliko upāsako tassaṃ parisāyaṃ nisinno hoti. Atha kho candanaṅgaliko upāsako uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā yena bhagavā tenañjaliṃ paṇāmetvā bhagavantaṃ etadavoca– “paṭibhāti maṃ bhagavā, paṭibhāti maṃ sugatā”ti. “Paṭibhātu taṃ candanaṅgalikā”ti bhagavā avoca.
Atha kho candanaṅgaliko upāsako bhagavato sammukhā tadanurūpāya gāthāya abhitthavi–
“Padumaṃ yathā kokanadaṃ sugandhaṃ, pāto siyā phullamavītagandhaṃ.
Aṅgīrasaṃ passa virocamānaṃ, tapantamādiccamivantalikkhe”ti.
Atha kho te pañca rājāno candanaṅgalikaṃ upāsakaṃ pañcahi uttarāsaṅgehi acchādesuṃ. Atha kho candanaṅgaliko upāsako tehi pañcahi uttarāsaṅgehi bhagavantaṃ acchādesīti.