相应部3相应11经 七位苦行者经

相应部3相应11经/七位苦行者经(憍萨罗相应/有偈篇/祇夜)


有一次,世尊(佛陀)住在舍卫城(Sāvatthī),住在东园(Pubbārāma),米迦罗母(Migāramātā)的地方。那时,世尊在傍晚时分从静坐中出来,坐在屋外的门廊上。


那时,拘萨罗国的波斯匿王(Pasenadi Kosala)来到世尊面前,向世尊致敬后,在一旁坐下。


那时,有七位苦行者、七位尼乾子(Nigaṇṭhā)、七位裸行者(Acelakā)、七位单衣者(Ekasāṭakā)、七位游行者(Paribbājakā),他们头发和胡须都长长的,手持着盛满米食的容器,从世尊不远处经过。波斯匿王见状,站起身来,整理好他的右肩衣,将右手放在地上,向那些苦行者、尼乾子、裸行者、单衣者、游行者行礼,并三次呼唤他们的名字:“我是拘萨罗国的波斯匿王……我是拘萨罗国的波斯匿王……我是拘萨罗国的波斯匿王。”


这些苦行者、尼乾子、裸行者、单衣者、游行者离开后不久,波斯匿王再次来到世尊面前,向世尊致敬后,在一旁坐下。他对世尊说:“世尊,这些人在世上是不是属于圣者(Arahant)或圣者道路的修行者?”


世尊回答说:“大王,你作为一个在家享受五欲的人,睡在孩子们堆积的床上,享受着香料和花环、涂油的香气,接受金银财宝,是很难判断‘这些人是圣者,还是正在修行圣者道路的人’的。”


“通过长期的共处,大王,可以了解一个人的道德。但这需要很长时间,不是短时间就能知道的;需要留心观察,而不是不留心;需要有智慧,而不是愚钝。通过长时间的观察,大王,可以了解一个人的清净(Soceyya)。同样,这也需要很长时间,不是短时间就能知道的;需要留心观察,而不是不留心;需要有智慧,而不是愚钝。在面对灾难时,大王,可以了解一个人的勇气(Thāmo)。这同样需要很长时间,不是短时间就能知道的;需要留心观察,而不是不留心;需要有智慧,而不是愚钝。通过交谈,大王,可以了解一个人的智慧(Paññā)。这也需要很长时间,不是短时间就能知道的;需要留心观察,而不是不留心;需要有智慧,而不是愚钝。”


波斯匿王赞叹道:“世尊,真是奇迹,真是奇迹!世尊说得太好了:‘大王,你作为一个在家享受五欲的人,睡在孩子们堆积的床上,享受着香料和花环、涂油的香气,接受金银财宝,是很难判断这些人是圣者,还是正在修行圣者道路的人的。’通过长期的共处,可以了解一个人的道德。同样,通过长时间的观察,可以了解一个人的清净。在面对灾难时,可以了解一个人的勇气。通过交谈,可以了解一个人的智慧。”


波斯匿王接着说:“世尊,这些人是我派出去巡视国土的官员,他们先收集了信息,然后我会再审查。现在,他们已经清洗干净,涂了香料,梳理了头发和胡须,穿上了白色的衣服,享受着五种感官的欲望。”


于是,世尊了解到这个情况后,在那个时候说出了这些偈语:


“一个人不是通过外表就能被识别的,

也不是通过短暂的观察就能信任的。

就像那些自称有道德的人,

实际上他们在世间行走时却没有道德。


就像一个用泥巴做的耳环,

或用金子包裹的铁片,

他们在世间披着外表的伪装,

内心不纯净,外表却光鲜。”


巴利语原版经文


2. Dutiyavaggo

SN.3.11/(1). Sattajaṭilasuttaṃ

   122. Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati pubbārāme migāramātupāsāde. Tena kho pana samayena bhagavā sāyanhasamayaṃ paṭisallānā vuṭṭhito bahidvārakoṭṭhake nisinno hoti. Atha kho rājā pasenadi kosalo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi.

   Tena kho pana samayena satta ca jaṭilā satta ca nigaṇṭhā satta ca acelakā satta ca ekasāṭakā satta ca paribbājakā parūḷhakacchanakhalomā khārivividhamādāya bhagavato avidūre atikkamanti. Atha kho rājā pasenadi kosalo uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā dakkhiṇajāṇumaṇḍalaṃ pathaviyaṃ nihantvā yena te satta ca jaṭilā satta ca nigaṇṭhā satta ca acelakā satta ca ekasāṭakā satta ca paribbājakā tenañjaliṃ paṇāmetvā tikkhattuṃ nāmaṃ sāvesi– “rājāhaṃ, bhante, pasenadi kosalo …pe… rājāhaṃ, bhante, pasenadi kosalo”ti.

   Atha kho rājā pasenadi kosalo acirapakkantesu tesu sattasu ca jaṭilesu sattasu ca nigaṇṭhesu sattasu ca acelakesu sattasu ca ekasāṭakesu sattasu ca paribbājakesu yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho rājā pasenadi kosalo bhagavantaṃ etadavoca– “ye te, bhante, loke arahanto vā arahattamaggaṃ vā samāpannā ete tesaṃ aññatarā”ti.

   “Dujjānaṃ kho etaṃ, mahārāja, tayā gihinā kāmabhoginā puttasambādhasayanaṃ ajjhāvasantena kāsikacandanaṃ paccanubhontena mālāgandhavilepanaṃ dhārayantena jātarūparajataṃ sādiyantena– ‘ime vā arahanto, ime vā arahattamaggaṃ samāpannā’”ti.

   “Saṃvāsena kho, mahārāja, sīlaṃ veditabbaṃ. Tañca kho dīghena addhunā, na ittaraṃ; manasikarotā, no amanasikarotā; paññavatā, no duppaññena. Saṃvohārena kho, mahārāja, soceyyaṃ veditabbaṃ. Tañca kho dīghena addhunā, na ittaraṃ; manasikarotā, no amanasikarotā; paññavatā, no duppaññena. Āpadāsu kho, mahārāja, thāmo veditabbo. So ca kho dīghena addhunā, na ittaraṃ; manasikarotā, no amanasikarotā; paññavatā, no duppaññena. Sākacchāya kho, mahārāja, paññā veditabbā. Sā ca kho dīghena addhunā, na ittaraṃ; manasikarotā, no amanasikarotā; paññavatā, no duppaññenā”ti.

   “Acchariyaṃ bhante, abbhutaṃ bhante! Yāva subhāsitamidaṃ, bhante, bhagavatā– ‘dujjānaṃ kho etaṃ, mahārāja, tayā gihinā kāmabhoginā puttasambādhasayanaṃ ajjhāvasantena kāsikacandanaṃ paccanubhontena mālāgandhavilepanaṃ dhārayantena jātarūparajataṃ sādiyantena – ime vā arahanto, ime vā arahattamaggaṃ samāpannā’ti. Saṃvāsena kho, mahārāja, sīlaṃ veditabbaṃ. Tañca kho dīghena addhunā, na ittaraṃ; manasikarotā, no amanasikarotā; paññavatā, no duppaññena. Saṃvohārena kho mahārāja soceyyaṃ veditabbaṃ. Tañca kho dīghena addhunā, na ittaraṃ; manasikarotā, no amanasikarotā; paññavatā, no duppaññena. Āpadāsu kho, mahārāja, thāmo veditabbo. So ca kho dīghena addhunā, na ittaraṃ; manasikarotā, no amanasikarotā; paññavatā, no duppaññena. Sākacchāya kho, mahārāja, paññā veditabbā. Sā ca kho dīghena addhunā, na ittaraṃ; manasikarotā, no amanasikarotā; paññavatā, no duppaññenā”ti.

   “Ete, bhante, mama purisā carā ocarakā janapadaṃ ocaritvā āgacchanti. Tehi paṭhamaṃ ociṇṇaṃ ahaṃ pacchā osāpayissāmi. Idāni te, bhante, taṃ rajojallaṃ pavāhetvā sunhātā suvilittā kappitakesamassū odātavatthā pañcahi kāmaguṇehi samappitā samaṅgībhūtā paricāressantī”ti.

   Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imā gāthāyo abhāsi–

   “Na vaṇṇarūpena naro sujāno, na vissase ittaradassanena.

   Susaññatānañhi viyañjanena, asaññatā lokamimaṃ caranti.

   “Patirūpako mattikākuṇḍalova, lohaḍḍhamāsova suvaṇṇachanno.

   Caranti loke parivārachannā, anto asuddhā bahi sobhamānā”ti.


返回列表

上一篇:相应部3相应10经 束缚经

没有最新的文章了...

“相应部3相应11经 七位苦行者经” 的相关文章

相应2经 解脱经

相应部1相应2经/解脱经(诸天相应/有偈篇/祇夜)(发生地)在舍卫城。在深夜,有一位容貌美丽的天神来到祇树给孤独园。她的光芒照亮了整个园林。这位天神来到世尊面前,向他致敬,然后站在一旁。站好后,天神对世尊说:天神:"尊者,您知道众生如何获得解脱、自由和独处吗?"世尊:"...

相应部1相应4经 流逝经

相应部1相应4经/流逝经(诸天相应/有偈篇/祇夜)这是在舍卫城发生的。有一位天神来到世尊身边,站在一旁,用偈颂对世尊说:"时光流逝,夜晚飞逝,生命阶段一个接一个地消逝。看到死亡的恐惧,应当行善积德,以获得快乐。"世尊以偈颂回答:"时光流逝,夜晚飞逝,生命阶段一个接一个地...

相应部1相应5经 应断几何经

相应部1相应5经/应断几何经(诸天相应/有偈篇/祇夜)背景:这段经文发生在舍卫城。有一位天神来到世尊(佛陀)身边,恭敬地站在一旁,然后用偈颂向世尊提出了这样的问题:天神问道:"应当断除几种?应当舍弃几种?又应当进一步修习几种?超越几种束缚的比丘,才能被称为'已渡过暴流'(暴...

相应部1相应8经 善忘经

相应部1相应8经/善忘经(诸天相应/有偈篇/祇夜)这是舍卫城的缘起。那位天神站在一旁,在世尊面前说了这首偈颂:"那些善忘正法的人,被他人的言论所引导;他们沉睡不醒,现在是他们觉醒的时候了。"世尊回答道:"那些不忘正法的人,不被他人的言论所引导;他们是正觉者,以正确的智慧...

相应部1相应9经 渴望名誉经

相应部1相应9经/渴望名誉经(诸天相应/有偈篇/祇夜)这是在舍卫城发生的。有一位天神站在一旁,在世尊面前念诵了这首偈颂:"渴望名誉者在此无法调伏,心不专注者无法获得智慧。独自住在林中却放逸懈怠,无法越过死亡领域到彼岸。"世尊回答道:"舍弃傲慢心志专一,内心清净处处解脱。...

相应部1相应10经 林野经

相应部1相应10经/林野经(诸天相应/有偈篇/祇夜)舍卫城缘起。那位天神站在一旁,用偈颂对世尊说道:天神:"居住在林野中的人,平和的修行梵行者(梵行者解释:指遵循严格的精神修行和道德生活方式的修行人,梵行通常指纯洁的、禁欲的生活方式,梵行的最终目标是达到解脱或涅槃的境界),每日只食一餐,为...