相应部3相应11经 七位苦行者经
相应部3相应11经/七位苦行者经(憍萨罗相应/有偈篇/祇夜)
有一次,世尊(佛陀)住在舍卫城(Sāvatthī),住在东园(Pubbārāma),米迦罗母(Migāramātā)的地方。那时,世尊在傍晚时分从静坐中出来,坐在屋外的门廊上。
那时,拘萨罗国的波斯匿王(Pasenadi Kosala)来到世尊面前,向世尊致敬后,在一旁坐下。
那时,有七位苦行者、七位尼乾子(Nigaṇṭhā)、七位裸行者(Acelakā)、七位单衣者(Ekasāṭakā)、七位游行者(Paribbājakā),他们头发和胡须都长长的,手持着盛满米食的容器,从世尊不远处经过。波斯匿王见状,站起身来,整理好他的右肩衣,将右手放在地上,向那些苦行者、尼乾子、裸行者、单衣者、游行者行礼,并三次呼唤他们的名字:“我是拘萨罗国的波斯匿王……我是拘萨罗国的波斯匿王……我是拘萨罗国的波斯匿王。”
这些苦行者、尼乾子、裸行者、单衣者、游行者离开后不久,波斯匿王再次来到世尊面前,向世尊致敬后,在一旁坐下。他对世尊说:“世尊,这些人在世上是不是属于圣者(Arahant)或圣者道路的修行者?”
世尊回答说:“大王,你作为一个在家享受五欲的人,睡在孩子们堆积的床上,享受着香料和花环、涂油的香气,接受金银财宝,是很难判断‘这些人是圣者,还是正在修行圣者道路的人’的。”
“通过长期的共处,大王,可以了解一个人的道德。但这需要很长时间,不是短时间就能知道的;需要留心观察,而不是不留心;需要有智慧,而不是愚钝。通过长时间的观察,大王,可以了解一个人的清净(Soceyya)。同样,这也需要很长时间,不是短时间就能知道的;需要留心观察,而不是不留心;需要有智慧,而不是愚钝。在面对灾难时,大王,可以了解一个人的勇气(Thāmo)。这同样需要很长时间,不是短时间就能知道的;需要留心观察,而不是不留心;需要有智慧,而不是愚钝。通过交谈,大王,可以了解一个人的智慧(Paññā)。这也需要很长时间,不是短时间就能知道的;需要留心观察,而不是不留心;需要有智慧,而不是愚钝。”
波斯匿王赞叹道:“世尊,真是奇迹,真是奇迹!世尊说得太好了:‘大王,你作为一个在家享受五欲的人,睡在孩子们堆积的床上,享受着香料和花环、涂油的香气,接受金银财宝,是很难判断这些人是圣者,还是正在修行圣者道路的人的。’通过长期的共处,可以了解一个人的道德。同样,通过长时间的观察,可以了解一个人的清净。在面对灾难时,可以了解一个人的勇气。通过交谈,可以了解一个人的智慧。”
波斯匿王接着说:“世尊,这些人是我派出去巡视国土的官员,他们先收集了信息,然后我会再审查。现在,他们已经清洗干净,涂了香料,梳理了头发和胡须,穿上了白色的衣服,享受着五种感官的欲望。”
于是,世尊了解到这个情况后,在那个时候说出了这些偈语:
“一个人不是通过外表就能被识别的,
也不是通过短暂的观察就能信任的。
就像那些自称有道德的人,
实际上他们在世间行走时却没有道德。
就像一个用泥巴做的耳环,
或用金子包裹的铁片,
他们在世间披着外表的伪装,
内心不纯净,外表却光鲜。”
巴利语原版经文
2. Dutiyavaggo
SN.3.11/(1). Sattajaṭilasuttaṃ
122. Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati pubbārāme migāramātupāsāde. Tena kho pana samayena bhagavā sāyanhasamayaṃ paṭisallānā vuṭṭhito bahidvārakoṭṭhake nisinno hoti. Atha kho rājā pasenadi kosalo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi.
Tena kho pana samayena satta ca jaṭilā satta ca nigaṇṭhā satta ca acelakā satta ca ekasāṭakā satta ca paribbājakā parūḷhakacchanakhalomā khārivividhamādāya bhagavato avidūre atikkamanti. Atha kho rājā pasenadi kosalo uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā dakkhiṇajāṇumaṇḍalaṃ pathaviyaṃ nihantvā yena te satta ca jaṭilā satta ca nigaṇṭhā satta ca acelakā satta ca ekasāṭakā satta ca paribbājakā tenañjaliṃ paṇāmetvā tikkhattuṃ nāmaṃ sāvesi– “rājāhaṃ, bhante, pasenadi kosalo …pe… rājāhaṃ, bhante, pasenadi kosalo”ti.
Atha kho rājā pasenadi kosalo acirapakkantesu tesu sattasu ca jaṭilesu sattasu ca nigaṇṭhesu sattasu ca acelakesu sattasu ca ekasāṭakesu sattasu ca paribbājakesu yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho rājā pasenadi kosalo bhagavantaṃ etadavoca– “ye te, bhante, loke arahanto vā arahattamaggaṃ vā samāpannā ete tesaṃ aññatarā”ti.
“Dujjānaṃ kho etaṃ, mahārāja, tayā gihinā kāmabhoginā puttasambādhasayanaṃ ajjhāvasantena kāsikacandanaṃ paccanubhontena mālāgandhavilepanaṃ dhārayantena jātarūparajataṃ sādiyantena– ‘ime vā arahanto, ime vā arahattamaggaṃ samāpannā’”ti.
“Saṃvāsena kho, mahārāja, sīlaṃ veditabbaṃ. Tañca kho dīghena addhunā, na ittaraṃ; manasikarotā, no amanasikarotā; paññavatā, no duppaññena. Saṃvohārena kho, mahārāja, soceyyaṃ veditabbaṃ. Tañca kho dīghena addhunā, na ittaraṃ; manasikarotā, no amanasikarotā; paññavatā, no duppaññena. Āpadāsu kho, mahārāja, thāmo veditabbo. So ca kho dīghena addhunā, na ittaraṃ; manasikarotā, no amanasikarotā; paññavatā, no duppaññena. Sākacchāya kho, mahārāja, paññā veditabbā. Sā ca kho dīghena addhunā, na ittaraṃ; manasikarotā, no amanasikarotā; paññavatā, no duppaññenā”ti.
“Acchariyaṃ bhante, abbhutaṃ bhante! Yāva subhāsitamidaṃ, bhante, bhagavatā– ‘dujjānaṃ kho etaṃ, mahārāja, tayā gihinā kāmabhoginā puttasambādhasayanaṃ ajjhāvasantena kāsikacandanaṃ paccanubhontena mālāgandhavilepanaṃ dhārayantena jātarūparajataṃ sādiyantena – ime vā arahanto, ime vā arahattamaggaṃ samāpannā’ti. Saṃvāsena kho, mahārāja, sīlaṃ veditabbaṃ. Tañca kho dīghena addhunā, na ittaraṃ; manasikarotā, no amanasikarotā; paññavatā, no duppaññena. Saṃvohārena kho mahārāja soceyyaṃ veditabbaṃ. Tañca kho dīghena addhunā, na ittaraṃ; manasikarotā, no amanasikarotā; paññavatā, no duppaññena. Āpadāsu kho, mahārāja, thāmo veditabbo. So ca kho dīghena addhunā, na ittaraṃ; manasikarotā, no amanasikarotā; paññavatā, no duppaññena. Sākacchāya kho, mahārāja, paññā veditabbā. Sā ca kho dīghena addhunā, na ittaraṃ; manasikarotā, no amanasikarotā; paññavatā, no duppaññenā”ti.
“Ete, bhante, mama purisā carā ocarakā janapadaṃ ocaritvā āgacchanti. Tehi paṭhamaṃ ociṇṇaṃ ahaṃ pacchā osāpayissāmi. Idāni te, bhante, taṃ rajojallaṃ pavāhetvā sunhātā suvilittā kappitakesamassū odātavatthā pañcahi kāmaguṇehi samappitā samaṅgībhūtā paricāressantī”ti.
Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imā gāthāyo abhāsi–
“Na vaṇṇarūpena naro sujāno, na vissase ittaradassanena.
Susaññatānañhi viyañjanena, asaññatā lokamimaṃ caranti.
“Patirūpako mattikākuṇḍalova, lohaḍḍhamāsova suvaṇṇachanno.
Caranti loke parivārachannā, anto asuddhā bahi sobhamānā”ti.