相应部3相应7经 断事经
相应部3相应7经/断事经(憍萨罗相应/有偈篇/祇夜)
地点在舍卫城。拘萨罗国王波斯匿坐在一旁,对世尊(佛陀)说道:"尊者,当我在断事(审判)时,我看到一些刹帝利大族、婆罗门大族和居士大族,他们都很富有,拥有大量财富,有许多金银财宝,各种生活用品和粮食都很丰富,但是他们因为贪欲,为了欲望,由于欲望的缘故,明知故犯地说谎。尊者,我心里这样想:'现在我不想再断事了,让那些漂亮脸蛋的人(意指年轻法官)来断事吧!'"
"大王,确实如此!确实如此!那些刹帝利大族、婆罗门大族和居士大族,虽然富有,拥有大量财富,有许多金银财宝,各种生活用品和粮食都很丰富,但他们因为贪欲,为了欲望,由于欲望的缘故,明知故犯地说谎;这将会给他们带来长期的伤害和痛苦。"世尊说完这些话后...(中略)...又说了这首偈颂:
"深深贪恋欲乐的人们,
对欲望执着并为之痴迷,
像鱼儿看不见钓钩一样,
不知自己已越过了界限。
后果终将变得非常痛苦,
因为恶业必有其恶报。"
这段经文讲述了即使是有钱有势的人,也会因为贪欲而说谎,而这种行为最终会给他们带来痛苦的果报。佛陀用鱼儿上钩的比喻,形象地说明了人们被欲望迷惑而不自知的状态。
巴利语原版经文
SN.3.7/(7) Aḍḍakaraṇasuttaṃ
118. Sāvatthinidānaṃ Ekamantaṃ nisinno kho rājā pasenadi kosalo bhagavantaṃ etadavoca– “idhāhaṃ, bhante, aḍḍakaraṇe nisinno passāmi khattiyamahāsālepi brāhmaṇamahāsālepi gahapatimahāsālepi aḍḍhe mahaddhane mahābhoge pahūtajātarūparajate pahūtavittūpakaraṇe pahūtadhanadhaññe kāmahetu kāmanidānaṃ kāmādhikaraṇaṃ sampajānamusā bhāsante. Tassa mayhaṃ, bhante, etadahosi– ‘alaṃ dāni me aḍḍakaraṇena, bhadramukho dāni aḍḍakaraṇena paññāyissatī’”ti.
“(Evametaṃ, mahārāja, evametaṃ mahārāja!) Yepi te, mahārāja, khattiyamahāsālā brāhmaṇamahāsālā gahapatimahāsālā aḍḍhā mahaddhanā mahābhogā pahūtajātarūparajatā pahūtavittūpakaraṇā pahūtadhanadhaññā kāmahetu kāmanidānaṃ kāmādhikaraṇaṃ sampajānamusā bhāsanti; tesaṃ taṃ bhavissati dīgharattaṃ ahitāya dukkhāyā”ti. Idamavoca …pe…
“Sārattā kāmabhogesu, giddhā kāmesu mucchitā;
Atisāraṃ na bujjhanti, macchā khippaṃva oḍḍitaṃ.
Pacchāsaṃ kaṭukaṃ hoti, vipāko hissa pāpako”ti.