第一千一百六十四章 摩诃梨经
长部6经/摩诃梨经(戒蕴品[第一])
【婆罗门使者的故事:】
"如是我闻。一时,世尊住在毗舍离大林重阁讲堂。
当时,许多拘萨罗国和摩揭陀国的婆罗门使者因某些事务住在毗舍离。这些使者听说:'释迦族人乔达摩沙门已离开释迦族出家,现住在毗舍离大林重阁讲堂。关于这位乔达摩尊者,有如此美好的声誉流传:'他是阿罗汉、正等正觉者、明行具足、善逝、世间解、无上士、调御丈夫、天人师、佛、世尊'。他以自己的智慧证悟并宣说这包含天、魔、梵天,以及沙门、婆罗门、天、人等众生的世界。他所说的法,初善、中善、后善,义理完备,文词优美,开显清净梵行。得见如此阿罗汉实在是善哉!'"
【会见佛陀的过程:】
"于是这些拘萨罗和摩揭陀的婆罗门使者前往大林重阁讲堂。当时,尊者那祇多是世尊的侍者。这些使者来到尊者那祇多处说:'尊者那祇多,现在乔达摩尊者住在何处?我们想要见他。'
那祇多回答说:'现在不是见世尊的时候,他正在禅修。'于是这些使者就在一旁坐下说:'我们要等见到乔达摩尊者才走。'"
【欧塔达离车人的到来:】
"这时,欧塔达离车人与众多离车人众一同来到大林重阁讲堂,来到尊者那祇多处。到达后,向尊者那祇多问讯,站在一旁。站在一旁的欧塔达离车人对尊者那祇多说:'尊者那祇多,现在阿罗汉、正等正觉的世尊住在何处?我们想要见世尊。'
那祇多回答说:'摩诃梨,现在不是见世尊的时候,他正在禅修。'于是欧塔达离车人也在一旁坐下说:'我要等见到阿罗汉、正等正觉的世尊才走。'"
【狮子沙弥的转达:】
"这时,狮子沙弥来到尊者那祇多处,礼敬后站在一旁说:'尊者迦叶,这些拘萨罗和摩揭陀的婆罗门使者来此想见世尊,欧塔达离车人也带着众多离车人来此想见世尊。善哉,尊者迦叶,请让这些人得见世尊。'
那祇多说:'那么,狮子,你去告诉世尊吧。'
'好的,尊者。'狮子沙弥应答后,去到世尊处,礼敬后站在一旁说:'世尊,这些拘萨罗和摩揭陀的婆罗门使者来此想见世尊,欧塔达离车人也带着众多离车人来此想见世尊。善哉,世尊,请让这些人得见世尊。'
'那么,狮子,你在精舍后面准备座位吧。'
'好的,世尊。'狮子沙弥应答后,在精舍后面准备了座位。"
【世尊接见:】
"这时,世尊从精舍出来,在精舍后面准备好的座位上坐下。那些拘萨罗和摩揭陀的婆罗门使者走向世尊。到达后,与世尊互相问候。寒暄完毕后,坐在一旁。欧塔达离车人也带着众多离车人走向世尊,礼敬后坐在一旁。"
【欧塔达的提问:】
"坐在一旁的欧塔达离车人对世尊说:'前几天,孙那卡塔离车子来见我,他说:'自从我跟随世尊修行以来,不到三年,我能看见可爱的、与欲望相关的、令人喜悦的天界之色,但却听不到可爱的、与欲望相关的、令人喜悦的天界之声。'世尊,孙那卡塔确实听不到这些天界之声,还是这些声音根本就不存在呢?'"
【世尊的回答(关于一分修定):】
"世尊回答说:'确实存在这些声音,他听不到并非因为不存在。'
'那么,是什么原因使他听不到这些确实存在的声音呢?'
世尊解释说:'摩诃梨,当比丘在东方修习一分定时,能见天界之色,但不能闻天界之声。他在这种定境中只能见到东方可爱的、与欲望相关的、令人喜悦的天界之色,但听不到天界之声。为什么会这样?摩诃梨,这是因为比丘所修的定只成就了见色的部分,而未成就闻声的部分。
同样地,在南方、西方、北方,以及上下四维,当比丘修习一分定时,也是如此。他们只能见到相应方向的天界之色,但听不到天界之声。'"
【进一步的解释:】
"世尊继续说:'摩诃梨,还有比丘在东方修习另一种一分定时,能闻天界之声,但不能见天界之色。他在这种定境中只能听到东方可爱的、与欲望相关的、令人喜悦的天界之声,但看不到天界之色。
在其他方向也是如此。这是因为比丘所修的定只成就了闻声的部分,而未成就见色的部分。'"
【双分修定的解释:】
"世尊接着说:'摩诃梨,有比丘修习双分定,能同时见天界之色和闻天界之声。在东方修习这种双分定时,他既能见到可爱的、与欲望相关的、令人喜悦的天界之色,也能听到天界之声。这是因为此比丘所修的定能够同时成就见色和闻声两个部分。
同样地,在南方、西方、北方、上下四维,也都能同时见色闻声。这就是孙那卡塔虽然天界之声确实存在,但他却听不到的原因。'"
【更高的修行目标:】
"欧塔达问:'那么,世尊,比丘们跟随您修行梵行,是为了证得这些禅定境界吗?'
世尊回答:'不是的,摩诃梨,比丘们跟随我修行梵行不是为了证得这些禅定境界。还有其他更高更殊胜的法,为了证得这些法,比丘们才跟随我修行梵行。'
'世尊,是什么更高更殊胜的法,使比丘们跟随您修行梵行呢?'
世尊解释说:'摩诃梨,在此,
比丘断除三结,成为预流者,不堕恶道,必定趣向菩提。
比丘断除三结,并且减轻贪嗔痴,成为一来者,还要再来此世一次,才能终结痛苦。
比丘断除五下分结,成为不还者,化生于净居天,在那里证得涅槃,不再返回此世。
比丘灭尽诸漏,在现法中自证无漏心解脱、慧解脱。
这些就是更高更殊胜的法。'"
【八正道的教导:】
"欧塔达又问:'世尊,有道路、有方法可以证得这些法吗?'
'是的,摩诃梨,有道路、有方法可以证得这些法。'
'世尊,是什么道路、什么方法可以证得这些法呢?'
'就是这八正道:正见、正思维、正语、正业、正命、正精进、正念、正定。摩诃梨,这就是证得这些法的道路和方法。'"
【两位出家者的故事:】
"摩诃梨,有一次我住在拘睒弥的瞿师多园。当时有两位出家者 - 文荼耶游方者和阇利耶木钵弟子来见我。他们与我互相问候,寒暄完毕后站在一旁,问我说:'朋友乔达摩,生命和身体是同一个东西吗?还是生命是一个东西,身体是另一个东西?'
我说:'那么朋友们,你们仔细听,好好思考,我要说了。'
'好的,朋友。'他们回答。
我说:'朋友们,如来出现于世间,是阿罗汉、正等正觉者...(此处省略详细说明)...比丘具足戒行...证得初禅。朋友们,一位如此了知、如此见到的比丘,他适合说'生命和身体是同一个东西'或'生命和身体是不同的东西'吗?"
"像这样了知、这样见到的比丘,他适合这样说吗?这位比丘确实如此了知、如此见到,但我既不说'生命和身体是同一个东西',也不说'生命和身体是不同的东西'。
同样地,对于证得第二禅...第三禅...第四禅的比丘...对于为获得智见而引导、倾向其心的比丘...对于了知'不再有来生'的比丘,他如此了知、如此见到,他适合说'生命和身体是同一个东西'或'生命和身体是不同的东西'吗?
这样了知、这样见到的比丘,不适合说'生命和身体是同一个东西'或'生命和身体是不同的东西'。我虽然如此了知、如此见到,但我既不说'生命和身体是同一个东西',也不说'生命和身体是不同的东西'。"
这就是世尊所说。欧塔达离车人对世尊所说的话感到欢喜,心满意足。
《摩诃梨经》第六经终。
经文总结:
这部经主要讲述了几个重要主题:
1. 禅定境界中的天眼和天耳神通
2. 修行的真正目标是证得四果
3. 八正道是达到这些目标的方法
4. 对生命与身体关系的深刻探讨
这部经展示了佛陀对不同层次修行的详细教导,从世间禅定到出世间解脱,系统地阐述了修行的次第与究竟目标。
巴利语原版经文
DN.6/(6) Mahālisuttaṃ
Brāhmaṇadūtavatthu
359. Evaṃ me sutaṃ– u-ekaṃ samayaṃ bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ. Tena kho pana samayena sambahulā kosalakā ca brāhmaṇadūtā māgadhakā ca brāhmaṇadūtā vesāliyaṃ paṭivasanti kenacideva karaṇīyena. Assosuṃ kho te kosalakā ca brāhmaṇadūtā māgadhakā ca brāhmaṇadūtā– “samaṇo khalu, bho, gotamo sakyaputto sakyakulā pabbajito vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ. Taṃ kho pana bhavantaṃ gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato– ‘itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā’. So imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ sayaṃ abhiññā sacchikatvā pavedeti. So dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti. Sādhu kho pana tathārūpānaṃ arahataṃ dassanaṃ hotī”ti.
360. Atha kho te kosalakā ca brāhmaṇadūtā māgadhakā ca brāhmaṇadūtā yena mahāvanaṃ kūṭāgārasālā tenupasaṅkamiṃsu. Tena kho pana samayena āyasmā nāgito bhagavato upaṭṭhāko hoti. Atha kho te kosalakā ca brāhmaṇadūtā māgadhakā ca brāhmaṇadūtā yenāyasmā nāgito tenupasaṅkamiṃsu. Upasaṅkamitvā āyasmantaṃ nāgitaṃ etadavocuṃ– “kahaṃ nu kho, bho nāgita, etarahi so bhavaṃ gotamo viharati? Dassanakāmā hi mayaṃ taṃ bhavantaṃ gotaman”ti. “Akālo kho, āvuso, bhagavantaṃ dassanāya, paṭisallīno bhagavā”ti. Atha kho te kosalakā ca brāhmaṇadūtā māgadhakā ca brāhmaṇadūtā tattheva ekamantaṃ nisīdiṃsu– “disvāva mayaṃ taṃ bhavantaṃ gotamaṃ gamissāmā”ti.
Oṭṭhaddhalicchavīvatthu
361. Oṭṭhaddhopi licchavī mahatiyā licchavīparisāya saddhiṃ yena mahāvanaṃ kūṭāgārasālā yenāyasmā nāgito tenupasaṅkami; upasaṅkamitvā āyasmantaṃ nāgitaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho oṭṭhaddhopi licchavī āyasmantaṃ nāgitaṃ etadavoca – “kahaṃ nu kho, bhante nāgita, etarahi so bhagavā viharati arahaṃ sammāsambuddho, dassanakāmā hi mayaṃ taṃ bhagavantaṃ arahantaṃ sammāsambuddhan”ti. “Akālo kho, mahāli, bhagavantaṃ dassanāya, paṭisallīno bhagavā”ti. Oṭṭhaddhopi licchavī tattheva ekamantaṃ nisīdi– “disvāva ahaṃ taṃ bhagavantaṃ gamissāmi arahantaṃ sammāsambuddhan”ti.
362. Atha kho sīho samaṇuddeso yenāyasmā nāgito tenupasaṅkami; upasaṅkamitvā āyasmantaṃ nāgitaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho sīho samaṇuddeso āyasmantaṃ nāgitaṃ etadavoca– “ete, bhante kassapa, sambahulā kosalakā ca brāhmaṇadūtā māgadhakā ca brāhmaṇadūtā idhūpasaṅkantā bhagavantaṃ dassanāya; oṭṭhaddhopi licchavī mahatiyā licchavīparisāya saddhiṃ idhūpasaṅkanto bhagavantaṃ dassanāya, sādhu, bhante kassapa, labhataṃ esā janatā bhagavantaṃ dassanāyā”ti.
“Tena hi, sīha, tvaññeva bhagavato ārocehī”ti. “Evaṃ, bhante”ti kho sīho samaṇuddeso āyasmato nāgitassa paṭissutvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho sīho samaṇuddeso bhagavantaṃ etadavoca– “ete, bhante, sambahulā kosalakā ca brāhmaṇadūtā māgadhakā ca brāhmaṇadūtā idhūpasaṅkantā bhagavantaṃ dassanāya, oṭṭhaddhopi licchavī mahatiyā licchavīparisāya saddhiṃ idhūpasaṅkanto bhagavantaṃ dassanāya. Sādhu, bhante, labhataṃ esā janatā bhagavantaṃ dassanāyā”ti. “Tena hi, sīha, vihārapacchāyāyaṃ āsanaṃ paññapehī”ti. “Evaṃ, bhante”ti kho sīho samaṇuddeso bhagavato paṭissutvā vihārapacchāyāyaṃ āsanaṃ paññapesi.
363. Atha kho bhagavā vihārā nikkhamma vihārapacchāyāyaṃ paññatte āsane nisīdi. Atha kho te kosalakā ca brāhmaṇadūtā māgadhakā ca brāhmaṇadūtā yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavatā saddhiṃ sammodiṃsu. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu. Oṭṭhaddhopi licchavī mahatiyā licchavīparisāya saddhiṃ yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi.
364. Ekamantaṃ nisinno kho oṭṭhaddho licchavī bhagavantaṃ etadavoca– “purimāni, bhante, divasāni purimatarāni sunakkhatto licchaviputto yenāhaṃ tenupasaṅkami; upasaṅkamitvā maṃ etadavoca– ‘yadagge ahaṃ, mahāli, bhagavantaṃ upanissāya viharāmi, na ciraṃ tīṇi vassāni, dibbāni hi kho rūpāni passāmi piyarūpāni kāmūpasaṃhitāni rajanīyāni, no ca kho dibbāni saddāni suṇāmi piyarūpāni kāmūpasaṃhitāni rajanīyānī’ti. Santāneva nu kho, bhante, sunakkhatto licchaviputto dibbāni saddāni nāssosi piyarūpāni kāmūpasaṃhitāni rajanīyāni, udāhu asantānī”ti?
Ekaṃsabhāvitasamādhi
365. “Santāneva kho, mahāli, sunakkhatto licchaviputto dibbāni saddāni nāssosi piyarūpāni kāmūpasaṃhitāni rajanīyāni, no asantānī”ti. “Ko nu kho, bhante, hetu, ko paccayo, yena santāneva sunakkhatto licchaviputto dibbāni saddāni nāssosi piyarūpāni kāmūpasaṃhitāni rajanīyāni, no asantānī”ti?
366. “Idha mahāli, bhikkhuno puratthimāya disāya ekaṃsabhāvito samādhi hoti dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho dibbānaṃ saddānaṃ savanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. So puratthimāya disāya ekaṃsabhāvite samādhimhi dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho dibbānaṃ saddānaṃ savanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. Puratthimāya disāya dibbāni rūpāni passati piyarūpāni kāmūpasaṃhitāni rajanīyāni, no ca kho dibbāni saddāni suṇāti piyarūpāni kāmūpasaṃhitāni rajanīyāni. Taṃ kissa hetu? Evañhetaṃ, mahāli, hoti bhikkhuno puratthimāya disāya ekaṃsabhāvite samādhimhi dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho dibbānaṃ saddānaṃ savanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ.
367. “Puna caparaṃ, mahāli, bhikkhuno dakkhiṇāya disāya …pe… pacchimāya disāya uttarāya disāya… uddhamadho tiriyaṃ ekaṃsabhāvito samādhi hoti dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho dibbānaṃ saddānaṃ savanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. So uddhamadho tiriyaṃ ekaṃsabhāvite samādhimhi dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho dibbānaṃ saddānaṃ savanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. Uddhamadho tiriyaṃ dibbāni rūpāni passati piyarūpāni kāmūpasaṃhitāni rajanīyāni, no ca kho dibbāni saddāni suṇāti piyarūpāni kāmūpasaṃhitāni rajanīyāni. Taṃ kissa hetu? Evañhetaṃ, mahāli, hoti bhikkhuno uddhamadho tiriyaṃ ekaṃsabhāvite samādhimhi dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho dibbānaṃ saddānaṃ savanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ.
368. “Idha mahāli, bhikkhuno puratthimāya disāya ekaṃsabhāvito samādhi hoti dibbānaṃ saddānaṃ savanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. So puratthimāya disāya ekaṃsabhāvite samādhimhi dibbānaṃ saddānaṃ savanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. Puratthimāya disāya dibbāni saddāni suṇāti piyarūpāni kāmūpasaṃhitāni rajanīyāni, no ca kho dibbāni rūpāni passati piyarūpāni kāmūpasaṃhitāni rajanīyāni. Taṃ kissa hetu? Evañhetaṃ, mahāli, hoti bhikkhuno puratthimāya disāya ekaṃsabhāvite samādhimhi dibbānaṃ saddānaṃ savanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ.
369. “Puna caparaṃ, mahāli, bhikkhuno dakkhiṇāya disāya …pe… pacchimāya disāya… uttarāya disāya… uddhamadho tiriyaṃ ekaṃsabhāvito samādhi hoti dibbānaṃ saddānaṃ savanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. So uddhamadho tiriyaṃ ekaṃsabhāvite samādhimhi dibbānaṃ saddānaṃ savanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. Uddhamadho tiriyaṃ dibbāni saddāni suṇāti piyarūpāni kāmūpasaṃhitāni rajanīyāni, no ca kho dibbāni rūpāni passati piyarūpāni kāmūpasaṃhitāni rajanīyāni. Taṃ kissa hetu? Evañhetaṃ, mahāli, hoti bhikkhuno uddhamadho tiriyaṃ ekaṃsabhāvite samādhimhi dibbānaṃ saddānaṃ savanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ.
370. “Idha mahāli, bhikkhuno puratthimāya disāya ubhayaṃsabhāvito samādhi hoti dibbānañca rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ dibbānañca saddānaṃ savanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. So puratthimāya disāya ubhayaṃsabhāvite samādhimhi dibbānañca rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, dibbānañca saddānaṃ savanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. Puratthimāya disāya dibbāni ca rūpāni passati piyarūpāni kāmūpasaṃhitāni rajanīyāni, dibbāni ca saddāni suṇāti piyarūpāni kāmūpasaṃhitāni rajanīyāni. Taṃ kissa hetu? Evañhetaṃ, mahāli, hoti bhikkhuno puratthimāya disāya ubhayaṃsabhāvite samādhimhi dibbānañca rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ dibbānañca saddānaṃ savanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ.
371. “Puna caparaṃ, mahāli, bhikkhuno dakkhiṇāya disāya …pe… pacchimāya disāya… uttarāya disāya… uddhamadho tiriyaṃ ubhayaṃsabhāvito samādhi hoti dibbānañca rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, dibbānañca saddānaṃ savanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. So uddhamadho tiriyaṃ ubhayaṃsabhāvite samādhimhi dibbānañca rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ dibbānañca saddānaṃ savanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. Uddhamadho tiriyaṃ dibbāni ca rūpāni passati piyarūpāni kāmūpasaṃhitāni rajanīyāni, dibbāni ca saddāni suṇāti piyarūpāni kāmūpasaṃhitāni rajanīyāni. Taṃ kissa hetu? Evañhetaṃ, mahāli, hoti bhikkhuno uddhamadho tiriyaṃ ubhayaṃsabhāvite samādhimhi dibbānañca rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, dibbānañca saddānaṃ savanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. Ayaṃ kho mahāli, hetu, ayaṃ paccayo, yena santāneva sunakkhatto licchaviputto dibbāni saddāni nāssosi piyarūpāni kāmūpasaṃhitāni rajanīyāni, no asantānī”ti.
372. “Etāsaṃ nūna, bhante, samādhibhāvanānaṃ sacchikiriyāhetu bhikkhū bhagavati brahmacariyaṃ carantī”ti. “Na kho, mahāli, etāsaṃ samādhibhāvanānaṃ sacchikiriyāhetu bhikkhū mayi brahmacariyaṃ caranti. Atthi kho, mahāli, aññeva dhammā uttaritarā ca paṇītatarā ca, yesaṃ sacchikiriyāhetu bhikkhū mayi brahmacariyaṃ carantī”ti.
Catu-ariyaphalaṃ
373. “Katame pana te, bhante, dhammā uttaritarā ca paṇītatarā ca, yesaṃ sacchikiriyāhetu bhikkhū bhagavati brahmacariyaṃ carantī”ti? “Idha, mahāli, bhikkhu tiṇṇaṃ saṃyojanānaṃ parikkhayā sotāpanno hoti avinipātadhammo niyato sambodhiparāyaṇo. Ayampi kho, mahāli, dhammo uttaritaro ca paṇītataro ca, yassa sacchikiriyāhetu bhikkhū mayi brahmacariyaṃ caranti.
“Puna caparaṃ, mahāli, bhikkhu tiṇṇaṃ saṃyojanānaṃ parikkhayā rāgadosamohānaṃ tanuttā sakadāgāmī hoti, sakideva imaṃ lokaṃ āgantvā dukkhassantaṃ karoti. Ayampi kho, mahāli, dhammo uttaritaro ca paṇītataro ca, yassa sacchikiriyāhetu bhikkhū mayi brahmacariyaṃ caranti.
“Puna caparaṃ, mahāli, bhikkhu pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātiko hoti, tattha parinibbāyī, anāvattidhammo tasmā lokā. Ayampi kho, mahāli, dhammo uttaritaro ca paṇītataro ca, yassa sacchikiriyāhetu bhikkhū mayi brahmacariyaṃ caranti.
“Puna caparaṃ, mahāli, bhikkhu āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Ayampi kho, mahāli, dhammo uttaritaro ca paṇītataro ca, yassa sacchikiriyāhetu bhikkhū mayi brahmacariyaṃ caranti. Ime kho te, mahāli, dhammā uttaritarā ca paṇītatarā ca, yesaṃ sacchikiriyāhetu bhikkhū mayi brahmacariyaṃ carantī”ti.
Ariya-aṭṭhaṅgikamaggo
374. “Atthi pana, bhante, maggo atthi paṭipadā etesaṃ dhammānaṃ sacchikiriyāyā”ti? “Atthi kho, mahāli, maggo atthi paṭipadā etesaṃ dhammānaṃ sacchikiriyāyā”ti.
375. “Katamo pana, bhante, maggo katamā paṭipadā etesaṃ dhammānaṃ sacchikiriyāyā”ti? “Ayameva ariyo aṭṭhaṅgiko maggo. Seyyathidaṃ– sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammā-ājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaṃ kho, mahāli, maggo ayaṃ paṭipadā etesaṃ dhammānaṃ sacchikiriyāya.
Dvepabbajitavatthu
376. “Ekamidāhaṃ, mahāli, samayaṃ kosambiyaṃ viharāmi ghositārāme Atha kho dve pabbajitā– muṇḍiyo ca paribbājako jāliyo ca dārupattikantevāsī yenāhaṃ tenupasaṅkamiṃsu. Upasaṅkamitvā mayā saddhiṃ sammodiṃsu. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ aṭṭhaṃsu. Ekamantaṃ ṭhitā kho te dve pabbajitā maṃ etadavocuṃ– ‘kiṃ nu kho, āvuso gotama, taṃ jīvaṃ taṃ sarīraṃ, udāhu aññaṃ jīvaṃ aññaṃ sarīran’ti?
377. “‘Tena hāvuso, suṇātha sādhukaṃ manasi karotha bhāsissāmī”ti. ‘Evamāvuso’ti kho te dve pabbajitā mama paccassosuṃ. Ahaṃ etadavocaṃ– idhāvuso tathāgato loke uppajjati arahaṃ sammāsambuddho …pe… (yathā 190-212anucchedesu evaṃ vitthāretabbaṃ). Evaṃ kho, āvuso, bhikkhu sīlasampanno hoti …pe… paṭhamaṃ jhānaṃ upasampajja viharati. Yo kho, āvuso, bhikkhu evaṃ jānāti evaṃ passati, kallaṃ nu kho tassetaṃ vacanāya– ‘taṃ jīvaṃ taṃ sarīran’ti vā ‘aññaṃ jīvaṃ aññaṃ sarīran’ti vāti? Yo so, āvuso, bhikkhu evaṃ jānāti evaṃ passati, kallaṃ tassetaṃ vacanāya– ‘taṃ jīvaṃ taṃ sarīran’ti vā, ‘aññaṃ jīvaṃ aññaṃ sarīran’ti vāti. Ahaṃ kho panetaṃ, āvuso, evaṃ jānāmi evaṃ passāmi. Atha ca panāhaṃ na vadāmi– ‘taṃ jīvaṃ taṃ sarīran’ti vā ‘aññaṃ jīvaṃ aññaṃ sarīran’ti vā …pe… dutiyaṃ jhānaṃ …pe… tatiyaṃ jhānaṃ …pe… catutthaṃ jhānaṃ upasampajja viharati. Yo kho, āvuso, bhikkhu evaṃ jānāti evaṃ passati, kallaṃ nu kho tassetaṃ vacanāya– ‘taṃ jīvaṃ taṃ sarīran’ti vā ‘aññaṃ jīvaṃ aññaṃ sarīran’ti vāti? Yo so, āvuso, bhikkhu evaṃ jānāti evaṃ passati kallaṃ tassetaṃ vacanāya– ‘taṃ jīvaṃ taṃ sarīran’ti vā ‘aññaṃ jīvaṃ aññaṃ sarīran’ti vāti. Ahaṃ kho panetaṃ, āvuso, evaṃ jānāmi evaṃ passāmi. Atha ca panāhaṃ na vadāmi– ‘taṃ jīvaṃ taṃ sarīran’ti vā ‘aññaṃ jīvaṃ aññaṃ sarīran’ti vā …pe… ñāṇadassanāya cittaṃ abhinīharati abhininnāmeti …pe… yo kho, āvuso, bhikkhu evaṃ jānāti evaṃ passati, kallaṃ nu kho tassetaṃ vacanāya– ‘taṃ jīvaṃ taṃ sarīran’ti vā ‘aññaṃ jīvaṃ aññaṃ sarīran’ti vāti? Yo so, āvuso, bhikkhu evaṃ jānāti evaṃ passati, kallaṃ tassetaṃ vacanāya– ‘taṃ jīvaṃ taṃ sarīran”ti vā ‘aññaṃ jīvaṃ aññaṃ sarīran’ti vāti. Ahaṃ kho panetaṃ, āvuso, evaṃ jānāmi evaṃ passāmi. Atha ca panāhaṃ na vadāmi– ‘taṃ jīvaṃ taṃ sarīran’ti vā ‘aññaṃ jīvaṃ aññaṃ sarīran’ti vā …pe… nāparaṃ itthattāyāti pajānāti. Yo kho, āvuso, bhikkhu evaṃ jānāti evaṃ passati, kallaṃ nu kho tassetaṃ vacanāya– ‘taṃ jīvaṃ taṃ sarīran’ti vā ‘aññaṃ jīvaṃ aññaṃ sarīran’ti vāti? Yo so, āvuso, bhikkhu evaṃ jānāti evaṃ passati na kallaṃ tassetaṃ vacanāya– ‘taṃ jīvaṃ taṃ sarīran’ti vā ‘aññaṃ jīvaṃ aññaṃ sarīran’ti vāti. Ahaṃ kho panetaṃ, āvuso, evaṃ jānāmi evaṃ passāmi. Atha ca panāhaṃ na vadāmi– ‘taṃ jīvaṃ taṃ sarīran’ti vā ‘aññaṃ jīvaṃ aññaṃ sarīran’ti vā”ti. Idamavoca bhagavā. Attamano oṭṭhaddho licchavī bhagavato bhāsitaṃ abhinandīti.
Mahālisuttaṃ niṭṭhitaṃ chaṭṭhaṃ.