第一千三百零三章 第二 海浪恐惧经 增支部4集122经

122 第二 海浪恐惧经


“比丘们,有这四种恐惧,是入水者应当预料到的。哪四种呢?海浪的恐惧、鳄鱼的恐惧、漩涡的恐惧、鲨鱼的恐惧。比丘们,这些就是入水者应当预料到的四种恐惧。


同样地,比丘们,有这四种恐惧,是在这法与律中从在家生活出家成为无家者的良家之子应当预料到的。哪四种呢?海浪的恐惧、鳄鱼的恐惧、漩涡的恐惧、鲨鱼的恐惧。


比丘们,什么是海浪的恐惧?比丘们,在这里,某位良家之子出于信心从在家生活出家成为无家者:‘我被生、老、死、愁、悲、苦、忧、恼所淹没,被苦所淹没,被苦所压迫;或许能由此得知这整个苦蕴的终结!’当他这样出家后,同梵行者们教导他、训诫他:‘你应该这样前进,你应该这样后退,你应该这样向前看,你应该这样向后看,你应该这样收缩(肢体),你应该这样伸展(肢体),你应该这样穿着僧衣、钵、衣。’他这样想:‘我们以前在家时,也曾教导他人、训诫他人。而现在这些人,自以为像是我们的儿子,自以为像是我们的孙子,认为应当教导我们、训诫我们。’他愤怒、不满,舍弃学处,退堕而回归低俗(生活)。比丘们,这称为比丘因恐惧海浪而害怕,舍弃学处,退堕回归低俗。比丘们,‘海浪的恐惧’是愤怒与苦恼的同义词。比丘们,这称为海浪的恐惧。


比丘们,什么是鳄鱼的恐惧?比丘们,在这里,某位良家之子出于信心从在家生活出家成为无家者:‘我被生、老、死、愁、悲、苦、忧、恼所淹没,被苦所淹没,被苦所压迫;或许能由此得知这整个苦蕴的终结!’当他这样出家后,同梵行者们教导他、训诫他:‘这个你可以嚼食,这个你不可以嚼食;这个你可以食用,这个你不可以食用;这个你可以品尝,这个你不可以品尝;这个你可以饮用,这个你不可以饮用;许可的你可以嚼食,不许可的你不可以嚼食;许可的你可以食用,不许可的你不可以食用;许可的你可以品尝,不许可的你不可以品尝;许可的你可以饮用,不许可的你不可以饮用;适时你可以嚼食,非时你不可以嚼食;适时你可以食用,非时你不可以食用;适时你可以品尝,非时你不可以品尝;适时你可以饮用,非时你不可以饮用。’他这样想:‘我们以前在家时,想嚼食什么就嚼食什么,不想嚼食的就不嚼食;想食用什么就食用什么,不想食用的就不食用;想品尝什么就品尝什么,不想品尝的就不品尝;想饮用什么就饮用什么,不想饮用的就不饮用;许可的也嚼食,不许可的也嚼食;许可的也食用,不许可的也食用;许可的也品尝,不许可的也品尝;许可的也饮用,不许可的也饮用;适时也嚼食,非时也嚼食;适时也食用,非时也食用;适时也品尝,非时也品尝;适时也饮用,非时也饮用。而且那些有信心的居士们在非时供养我们精美的嚼食或食物时,这些人像是在给我们戴上口套(限制我们)。’他愤怒、不满,舍弃学处,退堕而回归低俗(生活)。比丘们,这称为比丘因恐惧鳄鱼而害怕,舍弃学处,退堕回归低俗。比丘们,‘鳄鱼的恐惧’是贪求粗俗(物质)的同义词。比丘们,这称为鳄鱼的恐惧。


比丘们,什么是漩涡的恐惧?比丘们,在这里,某位良家之子出于信心从在家生活出家成为无家者:‘我被生、老、死、愁、悲、苦、忧、恼所淹没,被苦所淹没,被苦所压迫;或许能由此得知这整个苦蕴的终结!’当他这样出家后,在午前时段,穿好衣服,拿着钵与衣,进入村落或城镇乞食,身体无防护、语言无防护、心无防护,念未确立,诸根未防护。在那里,他看见居士或居士子具备五种欲乐、享受五种欲乐。他这样想:‘我们以前在家时,也曾具备五种欲乐、享受五种欲乐。而且我的家族中还有财富。可以既享受财富又修行福德。不如我舍弃学处,退堕回归低俗后,既享受财富又修行福德。’他舍弃学处,退堕而回归低俗(生活)。比丘们,这称为比丘因恐惧漩涡而害怕,舍弃学处,退堕回归低俗。比丘们,‘漩涡的恐惧’是五种欲乐的同义词。比丘们,这称为漩涡的恐惧。


比丘们,什么是鲨鱼的恐惧?比丘们,在这里,某位良家之子出于信心从在家生活出家成为无家者:‘我被生、老、死、愁、悲、苦、忧、恼所淹没,被苦所淹没,被苦所压迫;或许能由此得知这整个苦蕴的终结!’当他这样出家后,在午前时段,穿好衣服,拿着钵与衣,进入村落或城镇乞食,身体无防护、语言无防护、心无防护,念未确立,诸根未防护。在那里,他看见女人衣着不整或穿戴不当。他看见女人衣着不整或穿戴不当时,贪欲扰乱其心。他被贪欲扰乱心后,舍弃学处,退堕而回归低俗(生活)。比丘们,这称为比丘因恐惧鲨鱼而害怕,舍弃学处,退堕回归低俗。比丘们,‘鲨鱼的恐惧’是女人的同义词。比丘们,这称为鲨鱼的恐惧。比丘们,这些就是在这法与律中从在家生活出家成为无家者的良家之子应当预料到的四种恐惧。”


第二经终


注释说明:

经文通过四种水中危险比喻出家修行可能遇到的四种障碍:

1. 海浪恐惧:愤怒与苦恼(对戒律教导的抗拒)

2. 鳄鱼恐惧:贪求物质享受(对饮食节制的抗拒)

3. 漩涡恐惧:五种欲乐诱惑(对世俗财富的眷恋)

4. 鲨鱼恐惧:女性诱惑(对情欲的贪着)

经中反复出现的“舍弃学处,退堕回归低俗”指比丘放弃修行返回世俗生活

“良家之子”指出身良好家庭的男子

“同梵行者”指共同修行的僧团成员

“学处”指比丘应当修学的戒律规范

“非时”指午后至次日天明期间,比丘戒律规定此时不得进食


这部经文以生动的比喻说明了出家修行过程中需要克服的四种主要心理障碍,具有重要的修行指导意义。


巴利语原版经文


AN.4.122/ 2. Ūmibhayasuttaṃ

   122. “Cattārimāni bhikkhave, bhayāni udakorohantassa pāṭikaṅkhitabbāni Katamāni cattāri? Ūmibhayaṃ, kumbhīlabhayaṃ, āvaṭṭabhayaṃ, susukābhayaṃ– imāni kho, bhikkhave, cattāri bhayāni udakorohantassa pāṭikaṅkhitabbāni. Evamevaṃ kho, bhikkhave, cattāri bhayāni idhekaccassa kulaputtassa imasmiṃ dhammavinaye agārasmā anagāriyaṃ pabbajitassa pāṭikaṅkhitabbāni. Katamāni cattāri? Ūmibhayaṃ, kumbhīlabhayaṃ, āvaṭṭabhayaṃ, susukābhayaṃ.

   “Katamañca, bhikkhave, ūmibhayaṃ? Idha, bhikkhave, ekacco kulaputto saddhā agārasmā anagāriyaṃ pabbajito hoti– ‘otiṇṇomhi jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, dukkhotiṇṇo dukkhapareto; appeva nāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethā’ti! Tamenaṃ tathā pabbajitaṃ samānaṃ sabrahmacārino ovadanti anusāsanti – ‘evaṃ te abhikkamitabbaṃ, evaṃ te paṭikkamitabbaṃ, evaṃ te āloketabbaṃ evaṃ te viloketabbaṃ, evaṃ te samiñjitabbaṃ, evaṃ te pasāritabbaṃ, evaṃ te saṅghāṭipattacīvaraṃ dhāretabban’ti. Tassa evaṃ hoti– ‘mayaṃ kho pubbe agāriyabhūtā samānā aññe ovadāmapi anusāsāmapi. Ime panamhākaṃ puttamattā maññe nattamattā maññe ovaditabbaṃ anusāsitabbaṃ maññantī’ti. So kupito anattamano sikkhaṃ paccakkhāya hīnāyāvattati. Ayaṃ vuccati, bhikkhave, bhikkhu ūmibhayassa bhīto sikkhaṃ paccakkhāya hīnāyāvatto. Ūmibhayanti kho, bhikkhave, kodhūpāyāsassetaṃ adhivacanaṃ. Idaṃ vuccati, bhikkhave, ūmibhayaṃ.

   “Katamañca, bhikkhave, kumbhīlabhayaṃ? Idha, bhikkhave, ekacco kulaputto saddhā agārasmā anagāriyaṃ pabbajito hoti– ‘otiṇṇomhi jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, dukkhotiṇṇo dukkhapareto; appeva nāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethā’ti! Tamenaṃ tathā pabbajitaṃ samānaṃ sabrahmacārino ovadanti anusāsanti – ‘idaṃ te khāditabbaṃ, idaṃ te na khāditabbaṃ, idaṃ te bhuñjitabbaṃ, idaṃ te na bhuñjitabbaṃ, idaṃ te sāyitabbaṃ, idaṃ te na sāyitabbaṃ, idaṃ te pātabbaṃ idaṃ te na pātabbaṃ, kappiyaṃ te khāditabbaṃ, akappiyaṃ te na khāditabbaṃ, kappiyaṃ te bhuñjitabbaṃ, akappiyaṃ te na bhuñjitabbaṃ, kappiyaṃ te sāyitabbaṃ, akappiyaṃ te na sāyitabbaṃ, kappiyaṃ te pātabbaṃ, akappiyaṃ te na pātabbaṃ, kāle te khāditabbaṃ, vikāle te na khāditabbaṃ, kāle te bhuñjitabbaṃ, vikāle te na bhuñjitabbaṃ, kāle te sāyitabbaṃ, vikāle te na sāyitabbaṃ, kāle te pātabbaṃ, vikāle te na pātabban’ti. Tassa evaṃ hoti– ‘mayaṃ kho pubbe agāriyabhūtā samānā yaṃ icchāma taṃ khādāma, yaṃ na icchāma na taṃ khādāma; yaṃ icchāma taṃ bhuñjāma, yaṃ na icchāma na taṃ bhuñjāma; yaṃ icchāma taṃ sāyāma, yaṃ na icchāma na taṃ sāyāma; yaṃ icchāma taṃ pivāma, yaṃ na icchāma na taṃ pivāma; kappiyampi khādāma akappiyampi khādāma kappiyampi bhuñjāma akappiyampi bhuñjāma kappiyampi sāyāma akappiyampi sāyāma kappiyampi pivāma akappiyampi pivāma, kālepi khādāma vikālepi khādāma kālepi bhuñjāma vikālepi bhuñjāma kālepi sāyāma vikālepi sāyāma kālepi pivāma vikālepi pivāma; yampi no saddhā gahapatikā divā vikāle paṇītaṃ khādanīyaṃ vā bhojanīyaṃ vā denti, tatrapime mukhāvaraṇaṃ maññe karontī’ti. So kupito anattamano sikkhaṃ paccakkhāya hīnāyāvattati. Ayaṃ vuccati, bhikkhave, bhikkhu kumbhīlabhayassa bhīto sikkhaṃ paccakkhāya hīnāyāvatto. Kumbhīlabhayanti kho, bhikkhave, odarikattassetaṃ adhivacanaṃ. Idaṃ vuccati, bhikkhave, kumbhīlabhayaṃ.

   “Katamañca, bhikkhave, āvaṭṭabhayaṃ? Idha, bhikkhave, ekacco kulaputto saddhā agārasmā anagāriyaṃ pabbajito hoti– ‘otiṇṇomhi jātiyā jarāya maraṇena sokehi paridevehi, dukkhehi domanassehi upāyāsehi dukkhotiṇṇo dukkhapareto; appeva nāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethā’ti! So evaṃ pabbajito samāno pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya gāmaṃ vā nigamaṃ vā piṇḍāya pavisati arakkhiteneva kāyena arakkhitāya vācāya arakkhitena cittena anupaṭṭhitāya satiyā asaṃvutehi indriyehi. So tattha passati gahapatiṃ vā gahapatiputtaṃ vā pañcahi kāmaguṇehi samappitaṃ samaṅgībhūtaṃ paricārayamānaṃ. Tassa evaṃ hoti– ‘mayaṃ kho pubbe agāriyabhūtā samānā pañcahi kāmaguṇehi samappitā samaṅgībhūtā paricārimhā; saṃvijjanti kho pana me kule bhogā. Sakkā bhoge ca bhuñjituṃ puññāni ca kātuṃ. Yaṃnūnāhaṃ sikkhaṃ paccakkhāya hīnāyāvattitvā bhoge ca bhuñjeyyaṃ puññāni ca kareyyan’ti So sikkhaṃ paccakkhāya hīnāyāvattati Ayaṃ vuccati, bhikkhave, bhikkhu āvaṭṭabhayassa bhīto sikkhaṃ paccakkhāya hīnāyāvatto. Āvaṭṭabhayanti kho, bhikkhave, pañcannetaṃ kāmaguṇānaṃ adhivacanaṃ. Idaṃ vuccati, bhikkhave, āvaṭṭabhayaṃ.

   “Katamañca, bhikkhave, susukābhayaṃ? Idha, bhikkhave, ekacco kulaputto saddhā agārasmā anagāriyaṃ pabbajito hoti– ‘otiṇṇomhi jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, dukkhotiṇṇo dukkhapareto; appeva nāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethā’ti! So evaṃ pabbajito samāno pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya gāmaṃ vā nigamaṃ vā piṇḍāya pavisati arakkhiteneva kāyena arakkhitāya vācāya arakkhitena cittena anupaṭṭhitāya satiyā asaṃvutehi indriyehi. So tattha passati mātugāmaṃ dunnivatthaṃ vā duppārutaṃ vā. Tassa mātugāmaṃ disvā dunnivatthaṃ vā duppārutaṃ vā rāgo cittaṃ anuddhaṃseti. So rāgānuddhaṃsitena cittena sikkhaṃ paccakkhāya hīnāyāvattati. Ayaṃ vuccati, bhikkhave, bhikkhu susukābhayassa bhīto sikkhaṃ paccakkhāya hīnāyāvatto. Susukābhayanti kho, bhikkhave, mātugāmassetaṃ adhivacanaṃ. Idaṃ vuccati, bhikkhave, susukābhayaṃ. Imāni kho, bhikkhave, cattāri bhayāni idhekaccassa kulaputtassa imasmiṃ dhammavinaye agārasmā anagāriyaṃ pabbajitassa pāṭikaṅkhitabbānī”ti. Dutiyaṃ.


“第一千三百零三章 第二 海浪恐惧经 增支部4集122经” 的相关文章

第十章 什么才是世间最大的捆绑和束缚?

相应部3相应10经/繫缚经(憍萨罗相应/有偈篇/祇夜)有个时候,有一大群罪犯被骄萨罗国的波斯匿王下令抓捕,这些罪犯一些人的身体被绳子捆绑,一些人的脚上被套上脚链,一些人全身都被套上锁链,他们垂头丧气的被官差押赴监狱关押。那个时候,有很多出家人在中午前穿好法衣,拿着饭钵到舍卫城中化缘饭食,他们看见了被...

第二十五章 衰老死亡来临的时候怎么办?

相应部3相应25经/如山经(憍萨罗相应/有偈篇/祇夜)有个时候,骄萨罗国的波斯匿王来到佛陀的住所,顶礼佛陀后,他在一旁坐下,佛陀对波斯匿王说:“大王,你今天风尘仆仆的来到如来这里,你是从什么地方而来呢?”波斯匿王说:“世尊,我刚刚巡视地方而来,我作为骄萨罗国的国王,每天都要处理很多国家大事,当然我有...

第二十八章 如何让怒火熄灭?

相应部7相应3经/阿修罗王经(婆罗门相应/有偈篇/祇夜)有个时候,佛陀住在王舍城栗鼠饲养处的竹林中,阿修罗王听说婆罗堕婆阇婆罗门已经皈依佛陀,出家修行后,就勃然大怒,他带着几百个士兵来到佛陀的住所。阿修罗王命令士兵们对佛陀无礼的谩骂,恶意的中伤。波斯匿王得知阿修罗王的行为后,就立刻派出两千多名士兵将...

第三十一章 如何才能解开束缚和捆绑?

相应部7相应6经/结缚经(婆罗门相应/有偈篇/祇夜)有个时候,结缚婆罗门来到佛陀的住所,顶佛陀后,他在一旁坐下,结缚婆罗门对佛陀说:“世尊,世间的人被自己内心生起的念想束缚捆绑,被世间的事物事情束缚捆绑,世尊,谁才能解开这个束缚捆绑,谁才能从自己的念想和世间的事物事情中解脱出来呢?”这时,结缚婆罗门...

第四十四章 孝顺奉养父母的果报

相应部7相应19经/扶养母亲者经(婆罗门相应/有偈篇/祇夜)有个时候,有一个婆罗门来到佛陀的住所,他顶礼佛陀后,对佛陀说:“世尊,我用别人施舍、布施给我的饮食来奉养父母可以吗?我这样做能够为自己种植下很多福德吗?”佛陀说:“婆罗门,孝顺奉养父母是你应该做的事情,只要你不违反所在国家的法律,不管是别人...

第四十六章 世间的河水无法洗去罪恶

相应部7相应21经/散额乐洼经(婆罗门相应/有偈篇/祇夜)有个时候,有一个叫僧伽罗婆的婆罗门住在舍卫城,他是一个相信水能够洗去身上罪业的人,这个婆罗门他每天的早上和晚上都会到河里去沐浴,想要洗去他自己身上的罪恶。那个时候,阿难尊者,中午前穿好法衣,拿着饭钵,到舍卫城中挨家挨户,不分贫富贵贱的化缘饭食...