第一千二百八十四章 乌加耶经,优陀夷经,修定经,回答问题经,第一尊重愤怒经,第二尊重愤怒经,罗希达沙经 增支部4集39经到45经
增支部4集39经到45经
39 乌加耶经
这时,婆罗门乌加耶来到世尊处。来到后,与世尊互相问候。互相寒暄后,坐在一旁。坐在一旁的婆罗门乌加耶对世尊说:"尊敬的乔达摩先生也赞美祭祀吗?"
"婆罗门啊,我不赞美所有的祭祀;但我也不是不赞美所有的祭祀。婆罗门啊,在那种杀牛、杀羊羔、杀鸡猪、杀害各种生命的祭祀中,我不赞美这种有暴力的祭祀。为什么呢?因为阿罗汉或已入阿罗汉道的人不会参与这种有暴力的祭祀。
"但是婆罗门啊,在那种不杀牛、不杀羊羔、不杀鸡猪、不杀害各种生命的祭祀中,我赞美这种无暴力的祭祀,也就是经常布施、家族祭祀。为什么呢?因为阿罗汉或已入阿罗汉道的人会参与这种无暴力的祭祀。"
"马祭、人祭、投杖祭、胜祭、无遮大会,
这些大祭祀、大暴力,不会有大果报。
在那里杀害羊羔和牛,以及各种生命,
大圣人不会参与这种祭祀。
但那些无暴力的祭祀,常常举行家族祭祀,
不杀害羊羔和牛,也不杀害各种生命。
大圣人会参与这种祭祀。
智者应该举行这种祭祀,这种祭祀有大果报;
对举行这种祭祀的人来说,这是更好的,不是更坏的。
祭祀也会广大,诸天也会欢喜。"
40 优陀夷经
这时,婆罗门优陀夷来到世尊处。来到后,与世尊...坐在一旁。坐在一旁的婆罗门优陀夷对世尊说:"尊敬的乔达摩先生也赞美祭祀吗?"
"婆罗门啊,我不赞美所有的祭祀;但我也不是不赞美所有的祭祀。婆罗门啊,在那种杀牛、杀羊羔、杀鸡猪、杀害各种生命的祭祀中,我不赞美这种有暴力的祭祀。为什么呢?因为阿罗汉或已入阿罗汉道的人不会参与这种有暴力的祭祀。
"但是婆罗门啊,在那种不杀牛、不杀羊羔、不杀鸡猪、不杀害各种生命的祭祀中,我赞美这种无暴力的祭祀,也就是经常布施、家族祭祀。为什么呢?因为阿罗汉或已入阿罗汉道的人会参与这种无暴力的祭祀。"
"精心准备的无暴力祭祀,适时举行的祭祀,
自制的梵行者会参与这样的祭祀。
那些在世间已揭开遮蔽、超越家族和轮回的人,
佛陀们赞美这种祭祀,他们精通祭祀。
无论是祭祀还是信仰,适当地准备供品,
以清净心供养给梵行者这良田。
在应受供养者中所做的善供养、善祭祀、善布施,
祭祀会广大,诸天也会欢喜。
智者以这样的方式祭祀,有信心、心意解脱,
贤者会投生到无害的快乐世界。"
第十。
轮品第四。
其摘要如下:
轮、集会、狮子、净信、雨季第五;
陀那、不退失、隐退、乌加耶、优陀夷为十。
5. 罗希达沙品
41 修定经
"比丘们,有四种修定。哪四种?比丘们,有修定培养多修会导致现法乐住;比丘们,有修定培养多修会导致获得知见;比丘们,有修定培养多修会导致正念正知;比丘们,有修定培养多修会导致诸漏灭尽。
"比丘们,什么是修定培养多修会导致现法乐住?在此,比丘们,比丘离开感官欲望...进入并安住于第四禅定。比丘们,这就是修定培养多修会导致现法乐住。
"比丘们,什么是修定培养多修会导致获得知见?在此,比丘们,比丘注意光明想,确立白昼想 - 白天如何,夜晚也如何;夜晚如何,白天也如何。这样以开放、不受遮蔽的心培养明亮的心。比丘们,这就是修定培养多修会导致获得知见。
"比丘们,什么是修定培养多修会导致正念正知?在此,比丘们,比丘知道感受的生起,知道它们的存在,知道它们的消失;知道想...知道寻的生起,知道它们的存在,知道它们的消失。比丘们,这就是修定培养多修会导致正念正知。
"比丘们,什么是修定培养多修会导致诸漏灭尽?在此,比丘们,比丘安住于观察五取蕴的生灭 - '这是色,这是色的生起,这是色的消失;这是受,这是受的生起,这是受的消失;这是想,这是想的生起,这是想的消失;这是行,这是行的生起,这是行的消失;这是识,这是识的生起,这是识的消失'。比丘们,这就是修定培养多修会导致诸漏灭尽。比丘们,这就是四种修定。比丘们,关于这一点,我在《彼岸道》中布那卡的问题中说过:
'在世间中观察高低,
对任何事物都没有动摇。
寂静、无烟、无忧、无欲,
我说他已度过生老。'"
第一。
42 回答问题经
"比丘们,有四种回答问题的方式。哪四种?比丘们,有问题应该直接回答;比丘们,有问题应该分析回答;比丘们,有问题应该反问后回答;比丘们,有问题应该搁置。比丘们,这就是四种回答问题的方式。"
"一种是直接回答,
另一种是分析回答,
第三种是反问后回答,
第四种是搁置。
对于这些,在各种情况下,
知道如何适当回答的人,
被称为精通四种问题的比丘。
他难以接近,难以战胜,
深奥,难以击败,
而且对有益和无益两者都精通。
智者避开无益,
把握有益,
通过理解有益而成为智者,
被称为贤者。"
第二。
43 第一尊重愤怒经
"比丘们,这四种人存在于世间。哪四种?尊重愤怒而不尊重正法,尊重虚伪而不尊重正法,尊重利养而不尊重正法,尊重恭敬而不尊重正法。比丘们,这四种人存在于世间。
"比丘们,这四种人存在于世间。哪四种?尊重正法而不尊重愤怒,尊重正法而不尊重虚伪,尊重正法而不尊重利养,尊重正法而不尊重恭敬。比丘们,这四种人存在于世间。"
"尊重愤怒和虚伪的比丘,
尊重利养和恭敬,
他们在正等正觉所教导的法中不会成长。
但那些尊重正法的人,
过去如此,现在也如此,
他们在正等正觉所教导的法中会成长。"
第三。
44 第二尊重愤怒经
"比丘们,这四种是非法。哪四种?尊重愤怒而不尊重正法,尊重虚伪而不尊重正法,尊重利养而不尊重正法,尊重恭敬而不尊重正法。比丘们,这四种是非法。
"比丘们,这四种是正法。哪四种?尊重正法而不尊重愤怒,尊重正法而不尊重虚伪,尊重正法而不尊重利养,尊重正法而不尊重恭敬。比丘们,这四种是正法。"
"尊重愤怒和虚伪的比丘,
尊重利养和恭敬,
就像在良田中的腐烂种子,
在正法中不会成长。
但那些尊重正法的人,
过去如此,现在也如此,
他们在法中会成长,
就像药草在滋润下生长。"
第四。
45 罗希达沙经
有一次,世尊住在舍卫城祇树给孤独园。那时,天子罗希达沙在深夜里,以殊胜的容色照亮整个祇树园,来到世尊处。来到后,向世尊礼敬,然后站在一旁。站在一旁的天子罗希达沙对世尊说:
"尊者,在那里不生、不老、不死、不灭、不再生,是否可能通过行走到达世界的尽头,了知它、看见它或到达它?"
"朋友,在那里不生、不老、不死、不灭、不再生,我说不可能通过行走到达世界的尽头,了知它、看见它或到达它。"
"太奇妙了,尊者!太不可思议了,尊者!世尊说得多么好啊:'朋友,在那里不生、不老、不死、不灭、不再生,我说不可能通过行走到达世界的尽头,了知它、看见它或到达它。'"
"尊者,从前我是一个名叫罗希达沙的仙人,是波阇波提的儿子,有神通力,能在空中飞行。尊者,我的速度如此之快,就像一个训练有素、熟练的弓箭手,能轻易地用轻箭射穿一棵棕榈树的影子。尊者,我的步伐如此之大,就像从东海到西海。尊者,具有如此速度和如此步伐的我,生起了这样的愿望:'我要通过行走到达世界的尽头。'尊者,除了吃喝、大小便、睡眠和休息之外,我活了一百年,走了一百年,却没有到达世界的尽头就中途死去了。
"太奇妙了,尊者!太不可思议了,尊者!世尊说得多么好啊:'朋友,在那里不生、不老、不死、不灭、不再生,我说不可能通过行走到达世界的尽头,了知它、看见它或到达它。'"
"'朋友,在那里不生、不老、不死、不灭、不再生,我说不可能通过行走到达世界的尽头,了知它、看见它或到达它。'但是朋友,我并不说在没有到达世界的尽头的情况下就能结束苦。相反,朋友,我说在这一寻长的有想、有心的身体中,我宣示世界、世界的生起、世界的灭尽和导向世界灭尽的道路。"
"通过行走永远无法到达世界的尽头,
但不到达世界的尽头,就没有解脱苦。
因此,真正了知世界的智者,
到达世界的尽头,圆满梵行,
知道世界的尽头,寂静,
不希求这个世界或其他世界。"
第五。
巴利语原版经文
39/ 9. Ujjayasuttaṃ
39. Atha kho ujjayo brāhmaṇo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho ujjayo brāhmaṇo bhagavantaṃ etadavoca– “bhavampi no gotamo yaññaṃ vaṇṇetī”ti “Na kho ahaṃ, brāhmaṇa, sabbaṃ yaññaṃ vaṇṇemi; na panāhaṃ, brāhmaṇa, sabbaṃ yaññaṃ na vaṇṇemi. Yathārūpe kho, brāhmaṇa, yaññe gāvo haññanti, ajeḷakā haññanti, kukkuṭasūkarā haññanti, vividhā pāṇā saṅghātaṃ āpajjanti; evarūpaṃ kho ahaṃ, brāhmaṇa, sārambhaṃ yaññaṃ na vaṇṇemi. Taṃ kissa hetu? Evarūpañhi, brāhmaṇa, sārambhaṃ yaññaṃ na upasaṅkamanti arahanto vā arahattamaggaṃ vā samāpannā.
“Yathārūpe ca kho, brāhmaṇa, yaññe neva gāvo haññanti, na ajeḷakā haññanti, na kukkuṭasūkarā haññanti, na vividhā pāṇā saṅghātaṃ āpajjanti; evarūpaṃ kho ahaṃ, brāhmaṇa, nirārambhaṃ yaññaṃ vaṇṇemi, yadidaṃ niccadānaṃ anukulayaññaṃ. Taṃ kissa hetu? Evarūpañhi, brāhmaṇa, nirārambhaṃ yaññaṃ upasaṅkamanti arahanto vā arahattamaggaṃ vā samāpannā”ti.
“Assamedhaṃ purisamedhaṃ, sammāpāsaṃ vājapeyyaṃ niraggaḷaṃ
Mahāyaññā mahārambhā, na te honti mahapphalā.
“Ajeḷakā ca gāvo ca, vividhā yattha haññare;
Na taṃ sammaggatā yaññaṃ, upayanti mahesino.
“Ye ca yaññā nirārambhā, yajanti anukulaṃ sadā;
Ajeḷakā ca gāvo ca, vividhā nettha haññare.
Tañca sammaggatā yaññaṃ, upayanti mahesino.
“Etaṃ yajetha medhāvī, eso yañño mahapphalo;
Etaṃ hi yajamānassa, seyyo hoti na pāpiyo.
Yañño ca vipulo hoti, pasīdanti ca devatā”ti. Navamaṃ.
40/ 10. Udāyīsuttaṃ
40. Atha kho udāyī brāhmaṇo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā …pe… ekamantaṃ nisinno kho udāyī brāhmaṇo bhagavantaṃ etadavoca– “bhavampi no gotamo yaññaṃ vaṇṇetī”ti? “Na kho ahaṃ, brāhmaṇa, sabbaṃ yaññaṃ vaṇṇemi; na panāhaṃ, brāhmaṇa, sabbaṃ yaññaṃ na vaṇṇemi. Yathārūpe kho, brāhmaṇa, yaññe gāvo haññanti, ajeḷakā haññanti, kukkuṭasūkarā haññanti, vividhā pāṇā saṅghātaṃ āpajjanti; evarūpaṃ kho ahaṃ, brāhmaṇa, sārambhaṃ yaññaṃ na vaṇṇemi. Taṃ kissa hetu? Evarūpañhi, brāhmaṇa, sārambhaṃ yaññaṃ na upasaṅkamanti arahanto vā arahattamaggaṃ vā samāpannā.
“Yathārūpe ca kho, brāhmaṇa, yaññe neva gāvo haññanti, na ajeḷakā haññanti, na kukkuṭasūkarā haññanti, na vividhā pāṇā saṅghātaṃ āpajjanti; evarūpaṃ kho ahaṃ, brāhmaṇa, nirārambhaṃ yaññaṃ vaṇṇemi yadidaṃ niccadānaṃ anukulayaññaṃ. Taṃ kissa hetu? Evarūpañhi, brāhmaṇa, nirārambhaṃ yaññaṃ upasaṅkamanti arahanto vā arahattamaggaṃ vā samāpannā”ti.
“Abhisaṅkhataṃ nirārambhaṃ, yaññaṃ kālena kappiyaṃ;
Tādisaṃ upasaṃyanti, saññatā brahmacārayo.
“Vivaṭacchadā ye loke, vītivattā kulaṃ gatiṃ.
Yaññametaṃ pasaṃsanti, buddhā yaññassa kovidā.
“Yaññe vā yadi vā saddhe, habyaṃ katvā yathārahaṃ.
Pasannacitto yajati, sukhette brahmacārisu.
“Suhutaṃ suyiṭṭhaṃ suppattaṃ, dakkhiṇeyyesu yaṃ kataṃ;
Yañño ca vipulo hoti, pasīdanti ca devatā.
“Evaṃ yajitvā medhāvī, saddho muttena cetasā;
Abyābajjhaṃ sukhaṃ lokaṃ, paṇḍito upapajjatī”ti. Dasamaṃ.
Cakkavaggo catuttho.
Tassuddānaṃ–
Cakko saṅgaho sīho, pasādo vassakārena pañcamaṃ;
Doṇo aparihāniyo patilīno, ujjayo udāyinā te dasāti.
5. Rohitassavaggo
41/ 1. Samādhibhāvanāsuttaṃ
41. “Catasso imā, bhikkhave, samādhibhāvanā. Katamā catasso? Atthi, bhikkhave, samādhibhāvanā bhāvitā bahulīkatā diṭṭhadhammasukhavihārāya saṃvattati; atthi, bhikkhave, samādhibhāvanā bhāvitā bahulīkatā ñāṇadassanappaṭilābhāya saṃvattati; atthi, bhikkhave, samādhibhāvanā bhāvitā bahulīkatā satisampajaññāya saṃvattati; atthi, bhikkhave, samādhibhāvanā bhāvitā bahulīkatā āsavānaṃ khayāya saṃvattati.
“Katamā ca, bhikkhave, samādhibhāvanā bhāvitā bahulīkatā diṭṭhadhammasukhavihārāya saṃvattati? Idha, bhikkhave, bhikkhu vivicceva kāmehi… catutthaṃ jhānaṃ upasampajja viharati. Ayaṃ, bhikkhave, samādhibhāvanā bhāvitā bahulīkatā diṭṭhadhammasukhavihārāya saṃvattati.
“Katamā ca, bhikkhave, samādhibhāvanā bhāvitā bahulīkatā ñāṇadassanappaṭilābhāya saṃvattati? Idha, bhikkhave, bhikkhu ālokasaññaṃ manasi karoti, divāsaññaṃ adhiṭṭhāti– yathā divā tathā rattiṃ, yathā rattiṃ tathā divā. Iti vivaṭena cetasā apariyonaddhena sappabhāsaṃ cittaṃ bhāveti. Ayaṃ, bhikkhave, samādhibhāvanā bhāvitā bahulīkatā ñāṇadassanappaṭilābhāya saṃvattati.
“Katamā ca, bhikkhave, samādhibhāvanā bhāvitā bahulīkatā satisampajaññāya saṃvattati? Idha, bhikkhave, bhikkhuno viditā vedanā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṃ gacchanti; viditā saññā …pe… viditā vitakkā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṃ gacchanti. Ayaṃ, bhikkhave, samādhibhāvanā bhāvitā bahulīkatā satisampajaññāya saṃvattati.
“Katamā ca, bhikkhave, samādhibhāvanā bhāvitā bahulīkatā āsavānaṃ khayāya saṃvattati? Idha, bhikkhave, bhikkhu pañcasu upādānakkhandhesu udayabbayānupassī viharati– ‘iti rūpaṃ, iti rūpassa samudayo, iti rūpassa atthaṅgamo; iti vedanā, iti vedanāya samudayo, iti vedanāya atthaṅgamo; iti saññā, iti saññāya samudayo, iti saññāya atthaṅgamo; iti saṅkhārā, iti saṅkhārānaṃ samudayo, iti saṅkhārānaṃ atthaṅgamo; iti viññāṇaṃ, iti viññāṇassa samudayo, iti viññāṇassa atthaṅgamo’ti. Ayaṃ, bhikkhave, samādhibhāvanā bhāvitā bahulīkatā āsavānaṃ khayāya saṃvattati. Imā kho, bhikkhave, catasso samādhibhāvanā. Idañca pana metaṃ, bhikkhave, sandhāya bhāsitaṃ pārāyane puṇṇakapañhe–
“Saṅkhāya lokasmiṃ paroparāni,
Yassiñjitaṃ natthi kuhiñci loke.
Santo vidhūmo anīgho nirāso,
Atāri so jātijaranti brūmī”ti. Paṭhamaṃ.
42/ 2. Pañhabyākaraṇasuttaṃ
42. “Cattārimāni bhikkhave, pañhabyākaraṇāni. Katamāni cattāri? Atthi, bhikkhave, pañho ekaṃsabyākaraṇīyo; atthi, bhikkhave, pañho vibhajjabyākaraṇīyo; atthi, bhikkhave, pañho paṭipucchābyākaraṇīyo; atthi, bhikkhave, pañho ṭhapanīyo. Imāni kho, bhikkhave, cattāri pañhabyākaraṇānī”ti.
“Ekaṃsavacanaṃ ekaṃ, vibhajjavacanāparaṃ;
Tatiyaṃ paṭipuccheyya, catutthaṃ pana ṭhāpaye.
“Yo ca tesaṃ tattha tattha, jānāti anudhammataṃ.
Catupañhassa kusalo, āhu bhikkhuṃ tathāvidhaṃ.
“Durāsado duppasaho, gambhīro duppadhaṃsiyo;
Atho atthe anatthe ca, ubhayassa hoti kovido.
“Anatthaṃ parivajjeti, atthaṃ gaṇhāti paṇḍito;
Atthābhisamayā dhīro, paṇḍitoti pavuccatī”ti. Dutiyaṃ.
43/ 3. Paṭhamakodhagarusuttaṃ
43. “Cattārome, bhikkhave, puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro? Kodhagaru na saddhammagaru, makkhagaru na saddhammagaru, lābhagaru na saddhammagaru, sakkāragaru na saddhammagaru. Ime kho, bhikkhave, cattāro puggalā santo saṃvijjamānā lokasmiṃ.
“Cattārome, bhikkhave, puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro? Saddhammagaru na kodhagaru, saddhammagaru na makkhagaru, saddhammagaru na lābhagaru saddhammagaru na sakkāragaru. Ime kho, bhikkhave, cattāro puggalā santo saṃvijjamānā lokasmin”ti.
“Kodhamakkhagarū bhikkhū, lābhasakkāragāravā;
Na te dhamme virūhanti, sammāsambuddhadesite.
“Ye ca saddhammagaruno, vihaṃsu viharanti ca;
Te ve dhamme virūhanti, sammāsambuddhadesite”ti. Tatiyaṃ.
44/ 4. Dutiyakodhagarusuttaṃ
44. “Cattārome bhikkhave, asaddhammā. Katame cattāro? Kodhagarutā na saddhammagarutā, makkhagarutā na saddhammagarutā, lābhagarutā na saddhammagarutā, sakkāragarutā na saddhammagarutā. Ime kho, bhikkhave, cattāro asaddhammā.
“Cattārome, bhikkhave, saddhammā. Katame cattāro? Saddhammagarutā na kodhagarutā, saddhammagarutā na makkhagarutā, saddhammagarutā na lābhagarutā, saddhammagarutā na sakkāragarutā. Ime kho, bhikkhave, cattāro saddhammā”ti.
“Kodhamakkhagaru bhikkhu, lābhasakkāragāravo;
Sukhette pūtibījaṃva, saddhamme na virūhati.
“Ye ca saddhammagaruno, vihaṃsu viharanti ca;
Te ve dhamme virūhanti, snehānvayamivosadhā”ti. Catutthaṃ.
45/ 5. Rohitassasuttaṃ
45. Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho rohitasso devaputto abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṃ jetavanaṃ obhāsetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho rohitasso devaputto bhagavantaṃ etadavoca–
“Yattha nu kho, bhante, na jāyati na jīyati na mīyati na cavati na upapajjati, sakkā nu kho so, bhante, gamanena lokassa anto ñātuṃ vā daṭṭhuṃ vā pāpuṇituṃ vā”ti? “Yattha kho, āvuso, na jāyati na jīyati na mīyati na cavati na upapajjati, nāhaṃ taṃ gamanena lokassa antaṃ ñāteyyaṃ daṭṭheyyaṃ patteyyanti vadāmī”ti.
“Acchariyaṃ bhante, abbhutaṃ, bhante! Yāva subhāsitamidaṃ, bhante, bhagavatā– ‘yattha kho, āvuso, na jāyati na jīyati na mīyati na cavati na upapajjati, nāhaṃ taṃ gamanena lokassa antaṃ ñāteyyaṃ daṭṭheyyaṃ patteyyanti vadāmī’”ti.
“Bhūtapubbāhaṃ, bhante, rohitasso nāma isi ahosiṃ bhojaputto iddhimā vehāsaṅgamo. Tassa mayhaṃ, bhante, evarūpo javo ahosi, seyyathāpi nāma daḷhadhammā dhanuggaho sikkhito katahattho katūpāsano lahukena asanena appakasirena tiriyaṃ tālacchāyaṃ atipāteyya. Tassa mayhaṃ, bhante, evarūpo padavītihāro ahosi, seyyathāpi nāma puratthimā samuddā pacchimo samuddo. Tassa mayhaṃ, bhante, evarūpena javena samannāgatassa evarūpena ca padavītihārena evarūpaṃ icchāgataṃ uppajji– ‘ahaṃ gamanena lokassa antaṃ pāpuṇissāmī’ti. So kho ahaṃ, bhante, aññatreva asitapītakhāyitasāyitā aññatra uccārapassāvakammā aññatra niddākilamathapaṭivinodanā vassasatāyuko vassasatajīvī vassasataṃ gantvā appatvāva lokassa antaṃ antarāyeva kālaṅkato.
“Acchariyaṃ, bhante, abbhutaṃ, bhante! Yāva subhāsitamidaṃ, bhante, bhagavatā– ‘yattha kho, āvuso, na jāyati na jīyati na mīyati na cavati na upapajjati, nāhaṃ taṃ gamanena lokassa antaṃ ñāteyyaṃ daṭṭheyyaṃ patteyyanti vadāmī’”ti.
“‘Yattha kho, āvuso, na jāyati na jīyati na mīyati na cavati na upapajjati, nāhaṃ taṃ gamanena lokassa antaṃ ñāteyyaṃ daṭṭheyyaṃ patteyyan’ti vadāmi. Na cāhaṃ, āvuso, appatvāva lokassa antaṃ dukkhassa antakiriyaṃ vadāmi. Api cāhaṃ, āvuso, imasmiṃyeva byāmamatte kaḷevare sasaññimhi samanake lokañca paññāpemi lokasamudayañca lokanirodhañca lokanirodhagāminiñca paṭipadan”ti.
“Gamanena na pattabbo, lokassanto kudācanaṃ.
Na ca appatvā lokantaṃ, dukkhā atthi pamocanaṃ.
“Tasmā have lokavidū sumedho,
Lokantagū vusitabrahmacariyo.
Lokassa antaṃ samitāvi ñatvā,
Nāsīsatī lokamimaṃ parañcā”ti. Pañcamaṃ.