第一千二百八十二章 轮经,摄受经,狮子经,最上信经,雨季迦罗经,游行者经 增支部4集31经到35经
增支部4集31经到35经
轮品
31 轮经
"比丘们,有四种轮,具备这四轮的天人能够运转四轮,具备这些的天人不久就能在财富上达到伟大和丰盛。哪四种?住在适宜的地方、亲近善人、正确地安置自己、过去所做的善业 - 比丘们,这就是四种轮,具备这四轮的天人能够运转四轮,具备这些的天人不久就能在财富上达到伟大和丰盛。"
"应当住在适宜的地方,与圣者为友,
正确地安置自己,过去曾行善业的人,
谷物、财富、名声、声誉和快乐都会增长。"
32 摄受经
"比丘们,有四种摄受事。哪四种?布施、爱语、利行、同事 - 比丘们,这就是四种摄受事。"
"布施和爱语,
利行和同事,
这些在世间,
如车轮运转。
若无这些摄受,
母亲不因孩子,
得到尊敬供养,
父亲也不因子。
因为智者考虑,
这些摄受之事,
所以达到伟大,
值得受人赞叹。"
33 狮子经
"比丘们,狮子是兽中之王,傍晚时分从洞穴出来。出来后它伸展身体,然后环顾四方。环顾四方后,它发出三声狮子吼。发出三声狮子吼后,它出去寻找食物。比丘们,当那些动物听到狮子吼声时,大多会感到恐惧、惊慌、害怕。住在洞穴里的钻进洞穴,住在水里的钻进水中,住在森林里的钻进森林,鸟类则飞向天空。比丘们,即使是被粗绳紧紧捆绑在村镇城邑中的国王的大象,也会挣断绳索,惊恐万状地到处逃窜。比丘们,狮子对其他动物有如此大的威力、如此大的威势、如此大的影响力。
同样地,比丘们,当如来出现于世间 - 阿罗汉、正等正觉、明行足、善逝、世间解、无上士、调御丈夫、天人师、佛、世尊 - 他宣说法:"这是有身,这是有身集,这是有身灭,这是导向有身灭的道路。"比丘们,即使是那些长寿、美丽、快乐、长期住在高处宫殿中的天神,听到如来说法后,大多也会感到恐惧、惊慌、害怕:'原来我们是无常的,却以为自己是常的;原来我们是不稳固的,却以为自己是稳固的;原来我们是非恒常的,却以为自己是恒常的。原来我们是无常、不稳固、非恒常的,包含在有身之中。'比丘们,如来对天人世界有如此大的威力、如此大的威势、如此大的影响力。"
"当佛陀以圆满智慧,
转动法轮时,
他是天人世界中,
无与伦比的导师。
他教导有身及其灭尽,
有身的生起,
以及导向苦灭的,
八支圣道。
即使是长寿的天神,
美丽而有名声的,
也会惊恐害怕,
如其他动物惧怕狮子。
'我们尚未超越有身,
原来我们是无常的!'
听到阿罗汉的话语,
那位已解脱者如是说。"
34 最上信经
"比丘们,有四种最上信。哪四种?
比丘们,在所有众生中,无论是两足的、四足的、多足的,有色的或无色的,有想的或无想的,或非想非非想的,如来被称为是其中最上的,是阿罗汉、正等正觉者。比丘们,那些对佛陀有信心的人,是对最上者有信心。对最上者有信心的人,会得到最上的果报。
比丘们,在所有有为法中,八支圣道被称为是其中最上的。比丘们,那些对八支圣道有信心的人,是对最上者有信心。对最上者有信心的人,会得到最上的果报。
比丘们,在所有有为法或无为法中,离欲被称为是其中最上的,即:摧毁骄慢、止息渴爱、根除执著、断绝轮回、灭尽贪爱、离欲、寂灭、涅槃。比丘们,那些对离欲法有信心的人,是对最上者有信心。对最上者有信心的人,会得到最上的果报。
比丘们,在所有僧团或群体中,如来的声闻僧团被称为是其中最上的,即:四双八辈。这就是世尊的声闻僧团,值得供养、值得款待、值得布施、值得合掌,是世间无上的福田。比丘们,那些对僧团有信心的人,是对最上者有信心。对最上者有信心的人,会得到最上的果报。
比丘们,这就是四种最上信。"
"对最上者有信心的人,
了知最上法的人,
对最上佛陀有信心的人,
无上应供养者;
对最上法有信心的人,
寂静离欲之乐;
对最上僧团有信心的人,
无上福田;
布施于最上者,
最上功德增长,
最上寿命、美貌,
名声、声望、快乐、力量。
智者布施最上者,
专注于最上法,
成为天神或人类,
达到最上处而欢喜。"
35 雨季迦罗经
有一次,世尊住在王舍城竹林迦兰陀园。当时,摩揭陀国大臣雨季迦罗婆罗门来到世尊处。来到后,与世尊互相问候。寒暄叙礼后,坐在一旁。坐在一旁的雨季迦罗婆罗门对世尊说:
"乔达摩先生,我们认为具备四种法的人是大智慧者、大人物。哪四种?在这里,他是多闻者,对所听闻的内容能够理解其意义 - '这是这句话的意思,这是那句话的意思'。他有很好的记忆力,能够记住和回忆起很久以前做过和说过的事。对于在家人应该做的事,他熟练而不懈怠,具有探究和分析的能力,能够完成和安排。乔达摩先生,我们认为具备这四种法的人是大智慧者、大人物。如果乔达摩先生同意,请表示赞同;如果不同意,请指出反对之处。"
"婆罗门,我既不赞同也不反对你的说法。我认为具备四种法的人是大智慧者、大人物。哪四种?在这里,他为众多人的利益和幸福而实践;他使许多人安住于圣者的方法中,即善法、善巧。他能够随心所欲地思考想要思考的念头,不思考不想要思考的念头;能够随心所欲地考虑想要考虑的事,不考虑不想要考虑的事。他如此掌控了自己的心。他容易获得四种增上心的现法乐住的禅那,不费力、不困难就能获得。他因为烦恼的灭尽,在现法中亲身证得无漏的心解脱、慧解脱,并安住其中。婆罗门,我既不赞同也不反对你的说法。我认为具备这四种法的人是大智慧者、大人物。"
"太奇妙了,乔达摩先生!太不可思议了,乔达摩先生!乔达摩先生说得太好了。我们认为乔达摩先生具备这四种法。因为乔达摩先生确实为众多人的利益和幸福而实践;确实使许多人安住于圣者的方法中,即善法、善巧。乔达摩先生确实能够随心所欲地思考想要思考的念头,不思考不想要思考的念头;能够随心所欲地考虑想要考虑的事,不考虑不想要考虑的事。乔达摩先生确实掌控了自己的心。乔达摩先生确实容易获得四种增上心的现法乐住的禅那,不费力、不困难就能获得。乔达摩先生确实因为烦恼的灭尽,在现法中亲身证得无漏的心解脱、慧解脱,并安住其中。"
"婆罗门,你确实说了直率而大胆的话。不过,我还是要回答你。确实,我为众多人的利益和幸福而实践;确实使许多人安住于圣者的方法中,即善法、善巧。我确实能够随心所欲地思考想要思考的念头,不思考不想要思考的念头;能够随心所欲地考虑想要考虑的事,不考虑不想要考虑的事。我确实掌控了自己的心。我确实容易获得四种增上心的现法乐住的禅那,不费力、不困难就能获得。我确实因为烦恼的灭尽,在现法中亲身证得无漏的心解脱、慧解脱,并安住其中。"
"他了知一切众生,
从死亡的束缚中解脱;
为天人宣说
有益的圣法。
见闻此法,
许多人生起信心。
他善巧于道与非道,
已完成任务,无漏,
佛陀,最后肉身,
被称为大智慧者、大人物。"
这就是第五经。
巴利语原版经文
4. Cakkavaggo
31/ 1. Cakkasuttaṃ
31. “Cattārimāni bhikkhave, cakkāni, yehi samannāgatānaṃ devamanussānaṃ catucakkaṃ vattati, yehi samannāgatā devamanussā nacirasseva mahantattaṃ vepullattaṃ pāpuṇanti bhogesu. Katamāni cattāri? Patirūpadesavāso, sappurisāvassayo, attasammāpaṇidhi, pubbe ca katapuññatā– imāni kho, bhikkhave, cattāri cakkāni, yehi samannāgatānaṃ devamanussānaṃ catucakkaṃ vattati, yehi samannāgatā devamanussā nacirasseva mahantattaṃ vepullattaṃ pāpuṇanti bhogesū”ti.
“Patirūpe vase dese, ariyamittakaro siyā;
Sammāpaṇidhisampanno, pubbe puññakato naro.
Dhaññaṃ dhanaṃ yaso kitti, sukhañcetaṃdhivattatī”ti. Paṭhamaṃ.
32/ 2. Saṅgahasuttaṃ
32. “Cattārimāni, bhikkhave, saṅgahavatthūni. Katamāni cattāri? Dānaṃ, peyyavajjaṃ, atthacariyā, samānattatā– imāni kho, bhikkhave, cattāri saṅgahavatthūnī”ti.
“Dānañca peyyavajjañca, atthacariyā ca yā idha.
Samānattatā ca dhammesu, tattha tattha yathārahaṃ.
Ete kho saṅgahā loke, rathassāṇīva yāyato.
“Ete ca saṅgahā nāssu, na mātā puttakāraṇā;
Labhetha mānaṃ pūjaṃ vā, pitā vā puttakāraṇā.
“Yasmā ca saṅgahā ete, samavekkhanti paṇḍitā.
Tasmā mahattaṃ papponti, pāsaṃsā ca bhavanti te”ti. Dutiyaṃ.
33/ 3. Sīhasuttaṃ
33. “Sīho bhikkhave, migarājā sāyanhasamayaṃ āsayā nikkhamati. Āsayā nikkhamitvā vijambhati. Vijambhitvā samantā catuddisā anuviloketi. Samantā catuddisā anuviloketvā tikkhattuṃ sīhanādaṃ nadati. Tikkhattuṃ sīhanādaṃ naditvā gocarāya pakkamati. Ye kho pana te, bhikkhave, tiracchānagatā pāṇā sīhassa migarañño nadato saddaṃ suṇanti, te yebhuyyena bhayaṃ saṃvegaṃ santāsaṃ āpajjanti. Bilaṃ bilāsayā pavisanti, dakaṃ dakāsayā pavisanti, vanaṃ vanāsayā pavisanti, ākāsaṃ pakkhino bhajanti Yepi te, bhikkhave, rañño nāgā gāmanigamarājadhānīsu daḷhehi varattehi bandhanehi baddhā, tepi tāni bandhanāni sañchinditvā sampadāletvā bhītā muttakarīsaṃ cajamānā yena vā tena vā palāyanti. Evaṃ mahiddhiko kho, bhikkhave, sīho migarājā tiracchānagatānaṃ pāṇānaṃ, evaṃ mahesakkho evaṃ mahānubhāvo.
“Evamevaṃ kho, bhikkhave, yadā tathāgato loke uppajjati arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā, so dhammaṃ deseti – ‘iti sakkāyo, iti sakkāyasamudayo, iti sakkāyanirodho, iti sakkāyanirodhagāminī paṭipadā’ti. Yepi te, bhikkhave, devā dīghāyukā vaṇṇavanto sukhabahulā uccesu vimānesu ciraṭṭhitikā, tepi tathāgatassa dhammadesanaṃ sutvā yebhuyyena bhayaṃ saṃvegaṃ santāsaṃ āpajjanti – ‘aniccā vata kira, bho, mayaṃ samānā niccamhāti amaññimha; addhuvā vata kira, bho, mayaṃ samānā dhuvamhāti amaññimha; asassatā vata kira, bho, mayaṃ samānā sassatamhāti amaññimha. Mayaṃ kira, bho, aniccā addhuvā asassatā sakkāyapariyāpannā’ti. Evaṃ mahiddhiko kho, bhikkhave, tathāgato sadevakassa lokassa, evaṃ mahesakkho evaṃ mahānubhāvo”ti.
“Yadā buddho abhiññāya, dhammacakkaṃ pavattayī.
Sadevakassa lokassa, satthā appaṭipuggalo.
“Sakkāyañca nirodhañca, sakkāyassa ca sambhavaṃ;
Ariyañcaṭṭhaṅgikaṃ maggaṃ, dukkhūpasamagāminaṃ.
“Yepi dīghāyukā devā, vaṇṇavanto yasassino;
Bhītā santāsamāpāduṃ, sīhassevi’taremigā.
“Avītivattā sakkāyaṃ, aniccā kira bho mayaṃ;
Sutvā arahato vākyaṃ, vippamuttassa tādino”ti. Tatiyaṃ.
34/ 4. Aggappasādasuttaṃ
34. “Cattārome, bhikkhave, aggappasādā. Katame cattāro? Yāvatā, bhikkhave, sattā apadā vā dvipadā vā catuppadā vā bahuppadā vā rūpino vā arūpino vā saññino vā asaññino vā nevasaññināsaññino vā, tathāgato tesaṃ aggamakkhāyati arahaṃ sammāsambuddho. Ye, bhikkhave, buddhe pasannā, agge te pasannā. Agge kho pana pasannānaṃ aggo vipāko hoti.
“Yāvatā, bhikkhave, dhammā saṅkhatā, ariyo aṭṭhaṅgiko maggo tesaṃ aggamakkhāyati. Ye, bhikkhave, ariye aṭṭhaṅgike magge pasannā, agge te pasannā. Agge kho pana pasannānaṃ aggo vipāko hoti.
“Yāvatā, bhikkhave, dhammā saṅkhatā vā asaṅkhatā vā, virāgo tesaṃ aggamakkhāyati, yadidaṃ madanimmadano pipāsavinayo ālayasamugghāto vaṭṭupacchedo taṇhākkhayo virāgo nirodho nibbānaṃ. Ye, bhikkhave, virāge dhamme pasannā, agge te pasannā. Agge kho pana pasannānaṃ aggo vipāko hoti.
“Yāvatā bhikkhave, saṅghā vā gaṇā vā, tathāgatasāvakasaṅgho tesaṃ aggamakkhāyati, yadidaṃ cattāri purisayugāni aṭṭha purisapuggalā esa bhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassa. Ye bhikkhave, saṅghe pasannā agge te pasannā. Agge kho pana pasannānaṃ aggo vipāko hoti. Ime kho, bhikkhave, cattāro aggappasādā”ti.
“Aggato ve pasannānaṃ, aggaṃ dhammaṃ vijānataṃ;
Agge buddhe pasannānaṃ, dakkhiṇeyye anuttare.
“Agge dhamme pasannānaṃ, virāgūpasame sukhe;
Agge saṅghe pasannānaṃ, puññakkhette anuttare.
“Aggasmiṃ dānaṃ dadataṃ, aggaṃ puññaṃ pavaḍḍhati;
Aggaṃ āyu ca vaṇṇo ca, yaso kitti sukhaṃ balaṃ.
“Aggassa dātā medhāvī, aggadhammasamāhito;
Devabhūto manusso vā, aggappatto pamodatī”ti. Catutthaṃ.
35/ 5. Vassakārasuttaṃ
35. Ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Atha kho vassakāro brāhmaṇo magadhamahāmatto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho vassakāro brāhmaṇo magadhamahāmatto bhagavantaṃ etadavoca–
“Catūhi kho mayaṃ, bho gotama, dhammehi samannāgataṃ mahāpaññaṃ mahāpurisaṃ paññāpema Katamehi catūhi? Idha, bho gotama, bahussuto hoti tassa tasseva sutajātassa tassa tasseva kho pana bhāsitassa atthaṃ jānāti– ‘ayaṃ imassa bhāsitassa attho, ayaṃ imassa bhāsitassa attho’ti. Satimā kho pana hoti cirakatampi cirabhāsitampi saritā anussaritā yāni kho pana tāni gahaṭṭhakāni kiṃkaraṇīyāni, tattha dakkho hoti analaso, tatrupāyāya vīmaṃsāya samannāgato alaṃ kātuṃ alaṃ saṃvidhātuṃ. Imehi kho mayaṃ, bho gotama, catūhi dhammehi samannāgataṃ mahāpaññaṃ mahāpurisaṃ paññāpema. Sace me, bho gotama, anumoditabbaṃ anumodatu me bhavaṃ gotamo; sace pana me, bho gotama, paṭikkositabbaṃ paṭikkosatu me bhavaṃ gotamo”ti.
“Neva kho tyāhaṃ, brāhmaṇa, anumodāmi na paṭikkosāmi Catūhi kho ahaṃ, brāhmaṇa, dhammehi samannāgataṃ mahāpaññaṃ mahāpurisaṃ paññāpemi. Katamehi catūhi? Idha, brāhmaṇa, bahujanahitāya paṭipanno hoti bahujanasukhāya; bahussa janatā ariye ñāye patiṭṭhāpitā, yadidaṃ kalyāṇadhammatā kusaladhammatā. So yaṃ vitakkaṃ ākaṅkhati vitakketuṃ taṃ vitakkaṃ vitakketi, yaṃ vitakkaṃ nākaṅkhati vitakketuṃ na taṃ vitakkaṃ vitakketi; yaṃ saṅkappaṃ ākaṅkhati saṅkappetuṃ taṃ saṅkappaṃ saṅkappeti, yaṃ saṅkappaṃ nākaṅkhati saṅkappetuṃ na taṃ saṅkappaṃ saṅkappeti. Iti cetovasippatto hoti vitakkapathe. Catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī. Āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Neva kho tyāhaṃ, brāhmaṇa, anumodāmi na pana paṭikkosāmi. Imehi kho ahaṃ, brāhmaṇa, catūhi dhammehi samannāgataṃ mahāpaññaṃ mahāpurisaṃ paññāpemī”ti.
“Acchariyaṃ, bho gotama, abbhutaṃ, bho gotama! Yāva subhāsitaṃ cidaṃ bhotā gotamena. Imehi ca mayaṃ, bho gotama, catūhi dhammehi samannāgataṃ bhavantaṃ gotamaṃ dhārema; bhavañhi gotamo bahujanahitāya paṭipanno bahujanasukhāya; bahu te janatā ariye ñāye patiṭṭhāpitā, yadidaṃ kalyāṇadhammatā kusaladhammatā. Bhavañhi gotamo yaṃ vitakkaṃ ākaṅkhati vitakketuṃ taṃ vitakkaṃ vitakketi, yaṃ vitakkaṃ nākaṅkhati vitakketuṃ na taṃ vitakkaṃ vitakketi, yaṃ saṅkappaṃ ākaṅkhati saṅkappetuṃ taṃ saṅkappaṃ saṅkappeti, yaṃ saṅkappaṃ nākaṅkhati saṅkappetuṃ na taṃ saṅkappaṃ saṅkappeti. Bhavañhi gotamo cetovasippatto vitakkapathe. Bhavañhi gotamo catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī akicchalābhī akasiralābhī Bhavañhi gotamo āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharatī”ti.
“Addhā kho tyāhaṃ, brāhmaṇa, āsajja upanīya vācā bhāsitā. Api ca, tyāhaṃ byākarissāmi– ‘ahañhi, brāhmaṇa, bahujanahitāya paṭipanno bahujanasukhāya; bahu me janatā ariye ñāye patiṭṭhāpitā, yadidaṃ kalyāṇadhammatā kusaladhammatā. Ahañhi, brāhmaṇa, yaṃ vitakkaṃ ākaṅkhāmi vitakketuṃ taṃ vitakkaṃ vitakkemi, yaṃ vitakkaṃ nākaṅkhāmi vitakketuṃ na taṃ vitakkaṃ vitakkemi yaṃ saṅkappaṃ ākaṅkhāmi saṅkappetuṃ taṃ saṅkappaṃ saṅkappemi, yaṃ saṅkappaṃ nākaṅkhāmi saṅkappetuṃ na taṃ saṅkappaṃ saṅkappemi. Ahañhi, brāhmaṇa, cetovasippatto vitakkapathe. Ahañhi, brāhmaṇa, catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī akicchalābhī akasiralābhī. Ahañhi, brāhmaṇa, āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharāmī’”ti.
“Yo vedi sabbasattānaṃ, maccupāsappamocanaṃ;
Hitaṃ devamanussānaṃ, ñāyaṃ dhammaṃ pakāsayi.
Yaṃ ve disvā ca sutvā ca, pasīdanti bahū janā.
“Maggāmaggassa kusalo, katakicco anāsavo;
Buddho antimasārīro, “(mahāpañño) mahāpurisoti vuccatī”ti. Pañcamaṃ.