第一千二百八十章 第二优楼频螺经,世间经,迦拉迦林园经 增支部4集22经到24经

增支部4集22经到24经


22 第二优楼频螺经


"比丘们,有一次我住在优楼频螺,尼连禅河岸边的阿阇波罗尼拘律树下,刚刚成道。那时,比丘们,许多年老衰弱、高龄耄耋的婆罗门来到我这里。他们来到后,与我互相问候。寒暄客套后,坐在一旁。坐下后,比丘们,那些婆罗门对我说:'乔达摩先生,我们听说沙门乔达摩不向年老衰弱、高龄耄耋的婆罗门行礼、起身迎接或邀请就座。乔达摩先生,确实如此。乔达摩先生不向年老衰弱、高龄耄耋的婆罗门行礼、起身迎接或邀请就座。乔达摩先生,这是不恰当的。'"


"比丘们,我想:'这些尊者不知道长老或使人成为长老的法。'比丘们,即使一个人年纪很大,八十岁、九十岁或一百岁,如果他说不当之言,说虚妄之言,说无益之言,说非法之言,说非律之言,说无意义的话,不合时宜,没有依据,无限制,无益处。那么他就被称为'愚蠢的长老'。


"比丘们,即使一个人年轻,头发乌黑,正值青春年华,但如果他说适当之言,说真实之言,说有益之言,说如法之言,说如律之言,说有意义的话,合时宜,有依据,有限制,有益处。那么他就被称为'有智慧的长老'。


"比丘们,有四种使人成为长老的法。是哪四种?在此,比丘们,比丘持戒,遵守波罗提木叉的约束,具足正行与正命,对微小的过失也见怖畏,受持学处而学习;多闻、受持所闻、积集所闻,对那些开始善、中间善、结尾善、有义、有文的法,宣说完全圆满清净的梵行,他对这样的法多闻、忆持、熟习、思惟、以慧善通达;他容易获得四种增上心的现法乐住,不费力、不艰难;他因诸漏尽而无漏,心解脱、慧解脱,于现法中自知作证,具足安住。比丘们,这就是四种使人成为长老的法。"


"心高气傲,多说无益之言,

思想不集中,喜好非法的愚人。

远离坚定,邪见无礼。


持戒具足,多闻善辩,

自制智慧,以法观察义理。


通达一切法,无阻碍善辩,

断尽生死,圆满梵行。


我说他是长老,已无诸漏,

比丘因漏尽,被称为长老。"


23 世间经


"比丘们,如来已证悟世间。如来已从世间解脱。比丘们,如来已证悟世间集。如来已断除世间集。"比丘们,如来已证悟世间灭。如来已亲证世间灭。比丘们,如来已证悟导向世间灭的道路。如来已修习导向世间灭的道路。


比丘们,在这个有天神、魔罗、梵天的世界,在这个有沙门、婆罗门、天神和人类的众生中,凡是所见、所闻、所觉、所知、所达、所求、意所思惟的,那一切如来都已证悟。因此称为'如来'。


比丘们,从如来证悟无上正等正觉的那个夜晚,到他般涅槃于无余依涅槃界的那个夜晚,在这期间所说、所谈、所指示的,一切都是如实,不会有别。因此称为'如来'。


比丘们,如来如说而行,如行而说。因此如说而行、如行而说,所以称为'如来'。


比丘们,在这个有天神、魔罗、梵天的世界,在这个有沙门、婆罗门、天神和人类的众生中,如来是征服者,不被征服者,全见者,自在者。因此称为'如来'。"


"了知一切世间,如实知世间一切,

从一切世间解脱,不执著于任何世间。


他确实是一切征服者,智者,解脱一切束缚,

已得最高寂静,无畏的涅槃。


他是漏尽的佛陀,无忧无疑,

断尽一切业,在依著灭尽中解脱。


他是世尊佛陀,他是无上狮子,

为天神人类世界,转无上法轮。


因此天神和人类,皈依佛陀,

聚集礼敬他,伟大无畏者。


调御中最胜,寂静中仙人,

解脱中最上,度脱中最胜。


因此他们礼敬,伟大无畏者,

在天神人类世界中,无人能与你相比。"


24 迦拉迦林园经


有一次,世尊住在娑鸡多城的迦拉迦林园。在那里,世尊对比丘们说:"比丘们。""大德。"那些比丘回答世尊。世尊如是说:


"比丘们,在这个有天神、魔罗、梵天的世界,在这个有沙门、婆罗门、天神和人类的众生中,凡是所见、所闻、所觉、所知、所达、所求、意所思惟的,那一切我都知道。


比丘们,在这个有天神、魔罗、梵天的世界,在这个有沙门、婆罗门、天神和人类的众生中,凡是所见、所闻、所觉、所知、所达、所求、意所思惟的,那一切我都已证知。那已为如来所知,如来不执著于此。


比丘们,如果我说'在这个有天神、魔罗、梵天的世界,在这个有沙门、婆罗门、天神和人类的众生中,凡是所见、所闻、所觉、所知、所达、所求、意所思惟的,那一切我不知道',那就是我的妄语。


比丘们,如果我说...那一切我既知道又不知道,那也是同样的情况。


比丘们,如果我说...那一切我既不知道也不是不知道,那就是我的过失。


因此,比丘们,如来对于所见、应见的,不作想象;对未见的,不作想象;对应见的,不作想象;对见者,不作想象。对于所闻、应闻的,不作想象;对未闻的,不作想象;对应闻的,不作想象;对闻者,不作想象。对于所觉、应觉的,不作想象;对未觉的,不作想象;对应觉的,不作想象;对觉者,不作想象。对于所知、应知的,不作想象;对未知的,不作想象;对应知的,不作想象;对知者,不作想象。


因此,比丘们,如来对于所见、所闻、所觉、所知的诸法,就是如此这般。而且我说,比这更高尚、更殊胜的,再没有了。"


"凡是所见、所闻、所觉,

或他人认为是真实的,

在那些自制的人中,如此这般者

不会执著于他人的真实或虚妄。


早已看到这支箭,

众生执著其中。

我知道,我看到,就是如此,

如来们没有执著。"


巴利语原版经文


22/ 2. Dutiya-uruvelasuttaṃ

   22. “Ekamidāhaṃ bhikkhave, samayaṃ uruvelāyaṃ viharāmi najjā nerañjarāya tīre ajapālanigrodhe paṭhamābhisambuddho. Atha kho, bhikkhave, sambahulā brāhmaṇā jiṇṇā vuddhā mahallakā addhagatā vayo-anuppattā yenāhaṃ tenupasaṅkamiṃsu; upasaṅkamitvā mayā saddhiṃ sammodiṃsu. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho, bhikkhave, te brāhmaṇā maṃ etadavocuṃ– ‘sutaṃ netaṃ, bho gotama– na samaṇo gotamo brāhmaṇe jiṇṇe vuddhe mahallake addhagate vayo-anuppatte abhivādeti vā paccuṭṭheti vā āsanena vā nimantetīti. Tayidaṃ, bho gotama, tatheva. Na hi bhavaṃ gotamo brāhmaṇe jiṇṇe vuddhe mahallake addhagate vayo-anuppatte abhivādeti vā paccuṭṭheti vā āsanena vā nimanteti. Tayidaṃ, bho gotama, na sampannamevā’”ti.

   “Tassa mayhaṃ, bhikkhave, etadahosi– ‘nayime āyasmanto jānanti theraṃ vā therakaraṇe vā dhamme’ti. Vuddho cepi, bhikkhave, hoti āsītiko vā nāvutiko vā vassasatiko vā jātiyā. So ca hoti akālavādī abhūtavādī anatthavādī adhammavādī avinayavādī, anidhānavatiṃ vācaṃ bhāsitā akālena anapadesaṃ apariyantavatiṃ anatthasaṃhitaṃ. Atha kho so ‘bālo thero’tveva saṅkhaṃ gacchati.

   “Daharo cepi, bhikkhave, hoti yuvā susukāḷakeso bhadrena yobbanena samannāgato paṭhamena vayasā So ca hoti kālavādī bhūtavādī atthavādī dhammavādī vinayavādī nidhānavatiṃ vācaṃ bhāsitā kālena sāpadesaṃ pariyantavatiṃ atthasaṃhitaṃ. Atha kho so ‘paṇḍito thero’tveva saṅkhaṃ gacchati.

   “Cattārome bhikkhave, therakaraṇā dhammā. Katame cattāro? Idha, bhikkhave, bhikkhu sīlavā hoti, pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī, samādāya sikkhati sikkhāpadesu, bahussuto hoti sutadharo sutasannicayo, ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ abhivadanti, tathārūpāssa dhammā bahussutā honti dhātā vacasā paricitā manasānupekkhitā, diṭṭhiyā suppaṭividdhā, catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī, āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Ime kho, bhikkhave, cattāro therakaraṇā dhammā”ti.

  “Yo uddhatena cittena, samphañca bahu bhāsati;

  Asamāhitasaṅkappo, asaddhammarato mago.

  Ārā so thāvareyyamhā, pāpadiṭṭhi anādaro.

  “Yo ca sīlena sampanno, sutavā paṭibhānavā;

  Saññato dhīro dhammesu, paññāyatthaṃ vipassati.

  “Pāragū sabbadhammānaṃ, akhilo paṭibhānavā;

  Pahīnajātimaraṇo, brahmacariyassa kevalī.

  “Tamahaṃ vadāmi theroti, yassa no santi āsavā;

  Āsavānaṃ khayā bhikkhu, so theroti pavuccatī”ti. Dutiyaṃ.


23/ 3. Lokasuttaṃ

   23. “Loko bhikkhave, tathāgatena abhisambuddho. Lokasmā tathāgato visaṃyutto. Lokasamudayo, bhikkhave, tathāgatena abhisambuddho. Lokasamudayo tathāgatassa pahīno. Lokanirodho, bhikkhave, tathāgatena abhisambuddho. Lokanirodho tathāgatassa sacchikato. Lokanirodhagāminī paṭipadā, bhikkhave, tathāgatena abhisambuddhā. Lokanirodhagāminī paṭipadā tathāgatassa bhāvitā.

   “Yaṃ, bhikkhave, sadevakassa lokassa samārakassa sabrahmakassa sassamaṇabrāhmaṇiyā pajāya sadevamanussāya diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā, sabbaṃ taṃ tathāgatena abhisambuddhaṃ. Tasmā ‘tathāgato’ti vuccati.

   “Yañca, bhikkhave, rattiṃ tathāgato anuttaraṃ sammāsambodhiṃ abhisambujjhati yañca rattiṃ anupādisesāya nibbānadhātuyā parinibbāyati, yaṃ etasmiṃ antare bhāsati lapati niddisati sabbaṃ taṃ tatheva hoti, no aññathā. Tasmā ‘tathāgato’ti vuccati.

   “Yathāvādī, bhikkhave, tathāgato tathākārī, yathākārī tathāvādī. Iti yathāvādī tathākārī, yathākārī tathāvādī. Tasmā ‘tathāgato’ti vuccati.

   “Sadevake, bhikkhave, loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya tathāgato abhibhū anabhibhūto aññadatthu daso vasavattī. Tasmā ‘tathāgato’ti vuccati”.

  “Sabbaṃ lokaṃ abhiññāya, sabbaṃ loke yathātathaṃ;

  Sabbaṃ lokaṃ visaṃyutto, sabbaloke anūpayo.

  “Sa ve sabbābhibhū dhīro, sabbaganthappamocano;

  Phuṭṭha’ssa paramā santi, nibbānaṃ akutobhayaṃ.

  “Esa khīṇāsavo buddho, anīgho chinnasaṃsayo;

  Sabbakammakkhayaṃ patto, vimutto upadhisaṅkhaye.

  “Esa so bhagavā buddho, esa sīho anuttaro;

  Sadevakassa lokassa, brahmacakkaṃ pavattayī.

  “Iti devā manussā ca, ye buddhaṃ saraṇaṃ gatā;

  Saṅgamma taṃ namassanti, mahantaṃ vītasāradaṃ.

  “Danto damayataṃ seṭṭho, santo samayataṃ isi;

  Mutto mocayataṃ aggo, tiṇṇo tārayataṃ varo.

  “Iti hetaṃ namassanti, mahantaṃ vītasāradaṃ;

  Sadevakasmiṃ lokasmiṃ, natthi te paṭipuggalo”ti. Tatiyaṃ.


24/ 4. Kāḷakārāmasuttaṃ

   24. Ekaṃ samayaṃ bhagavā sākete viharati kāḷakārāme. Tatra kho bhagavā bhikkhū āmantesi– “bhikkhavo”ti. “Bhadante”ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca–

   “Yaṃ bhikkhave, sadevakassa lokassa samārakassa sabrahmakassa sassamaṇabrāhmaṇiyā pajāya sadevamanussāya diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tamahaṃ jānāmi.

   “Yaṃ, bhikkhave, sadevakassa lokassa samārakassa sabrahmakassa sassamaṇabrāhmaṇiyā pajāya sadevamanussāya diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tamahaṃ abbhaññāsiṃ. Taṃ tathāgatassa viditaṃ, taṃ tathāgato na upaṭṭhāsi.

   “Yaṃ bhikkhave, sadevakassa lokassa samārakassa sabrahmakassa sassamaṇabrāhmaṇiyā pajāya sadevamanussāya diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tamahaṃ na jānāmīti vadeyyaṃ, taṃ mamassa musā.

   “Yaṃ, bhikkhave …pe… tamahaṃ jānāmi ca na ca jānāmīti vadeyyaṃ, taṃpassa tādisameva.

   “Yaṃ, bhikkhave …pe… tamahaṃ neva jānāmi na na jānāmīti vadeyyaṃ, taṃ mamassa kali.

   “Iti kho, bhikkhave, tathāgato daṭṭhā daṭṭhabbaṃ, diṭṭhaṃ na maññati, adiṭṭhaṃ na maññati, daṭṭhabbaṃ na maññati, daṭṭhāraṃ na maññati; sutvā sotabbaṃ, sutaṃ na maññati, asutaṃ na maññati, sotabbaṃ na maññati, sotāraṃ na maññati; mutvā motabbaṃ, mutaṃ na maññati, amutaṃ na maññati, motabbaṃ na maññati, motāraṃ na maññati; viññatvā viññātabbaṃ, viññātaṃ na maññati, aviññātaṃ na maññati, viññātabbaṃ na maññati, viññātāraṃ na maññati. Iti kho, bhikkhave, tathāgato diṭṭhasutamutaviññātabbesu dhammesu tādīyeva tādī. Tamhā ca pana tādimhā añño tādī uttaritaro vā paṇītataro vā natthīti vadāmī”ti.

  “Yaṃ kiñci diṭṭhaṃva sutaṃ mutaṃ vā,

  Ajjhositaṃ saccamutaṃ paresaṃ.

  Na tesu tādī sayasaṃvutesu,

  Saccaṃ musā vāpi paraṃ daheyya.

  “Etañca sallaṃ paṭikacca disvā,

  Ajjhositā yattha pajā visattā.

  Jānāmi passāmi tatheva etaṃ,

  Ajjhositaṃ natthi tathāgatānan’’ti. Catutthaṃ.


“第一千二百八十章 第二优楼频螺经,世间经,迦拉迦林园经 增支部4集22经到24经” 的相关文章

第十五章 抢劫别人就是抢劫自己

相应部3相应15经/战斗经第二(憍萨罗相应/有偈篇/祇夜)有个时候,摩揭陀国的阿闍世王率领军队突袭占领了迦尸国,并且率领军队入侵骄萨罗国,骄萨罗国的波斯匿王仓促应战,由于准备不足,波斯匿王的军队出师不利,被阿闍世王的军队击败。波斯匿王退守骄萨罗国的首都舍卫城。波斯匿王在舍卫城中与大臣们紧急的召开军事...

第二十八章 如何让怒火熄灭?

相应部7相应3经/阿修罗王经(婆罗门相应/有偈篇/祇夜)有个时候,佛陀住在王舍城栗鼠饲养处的竹林中,阿修罗王听说婆罗堕婆阇婆罗门已经皈依佛陀,出家修行后,就勃然大怒,他带着几百个士兵来到佛陀的住所。阿修罗王命令士兵们对佛陀无礼的谩骂,恶意的中伤。波斯匿王得知阿修罗王的行为后,就立刻派出两千多名士兵将...

第三十三章 佛陀说法随顺因缘,不为利养

相应部7相应8经/拜火经(婆罗门相应/有偈篇/祇夜)有个时候,佛陀住在王舍城栗鼠饲养处的竹林中,那个时候,有个拜火教的婆罗门正在为火供做准备,他煮好奶酪乳粥,放置好各种祭火的供品,准备举行拜火祭祀的仪式。这时,佛陀在中午前穿好法衣,拿着饭钵,进入舍卫城不分贫富贵贱挨家挨户的化缘饭食。当佛陀化缘来到拜...

第七十六章 痛苦如同在大火中添加干柴

相应部12相应52经/执取经(因缘相应/因缘篇/修多罗)有个时候,佛陀住在舍卫城的祇树林给孤独园。有一天,佛陀对出家弟子们说:“弟子们,当执着和挂念世间的事物,沉迷于获得、拥有、享受这些事物带来的快乐、喜悦、满足的感受之中的时候,就会让贪爱增长,以「贪爱」为前提条件就会产生出「取」,以「取」为前提条...

第八十三章 被长矛刺穿三百次的痛苦

相应部12相应63经/如儿子的肉经(因缘相应/因缘篇/修多罗)有个时候,佛陀住在舍卫城的祇树林给孤独园。有一天,佛陀对出家弟子们说:“弟子们,世间的人或众生要在世间持续的生存下去,或者未来世继续的投生在这个世间,就需要不断的吃四种食物。他们需要吃哪四种食物呢?第一种是或粗、或细能够填饱肚子的物质食物...

第一百章 喜马拉雅大雪山上的石头

相应部13相应9经/山经(现观相应/因缘篇/如来记说)有个时候,佛陀住在舍卫城的祇树林给孤独园。有一天,佛陀对出家弟子们说:“弟子们,如果有个男子在喜马拉雅大雪山的山脚下放置七颗菜种子大小的石头,弟子们你们现在是怎么想的,是喜马拉雅大雪山上的石头更多,还是这个男子放置的七颗菜种子大小的石头更多呢?”...