相应部3相应19经 无子经(第一)

相应部3相应19经/无子经(第一)(憍萨罗相应/有偈篇/祇夜)


舍卫城因缘。那时,憍萨罗国的波斯匿王在白天时分来到佛陀所在之处。来到后,向佛陀致敬,然后坐在一旁。佛陀对坐在一旁的波斯匿王说:"大王,你现在从哪里来?"


"尊者,舍卫城中有位长者去世了。我刚把他那无子的遗产搬进王宫。仅金币就有八百万,更不用说银币了。但是尊者,那位长者生前的生活是这样的:吃的是粗劣的米饭配咸菜;穿的是粗麻布做的三层衣服;坐的是破旧的马车,上面打着树叶做的伞。"


"确实如此,大王!确实如此!不善之人获得巨大财富后,既不让自己快乐满足,也不让父母快乐满足,不让妻子儿女快乐满足,不让奴仆工人快乐满足,不让朋友亲近的人快乐满足,也不在沙门婆罗门处建立能带来天界快乐果报的布施。这样不当使用的财富,要么被国王夺走,要么被盗贼偷走,要么被火烧毁,要么被水冲走,要么被不喜欢的继承人拿走。大王,这样不当使用的财富只会消耗殆尽,而不能真正享用。


大王,就像在无人居住的地方有一个池塘,水清澈凉爽,味道甘甜,水质洁白,容易亲近,令人愉悦。但是没有人取用它,没有人饮用它,没有人在里面洗浴,也没有人按需使用它。大王,这样的水只会干涸,而不能被使用。同样地,不善之人获得巨大财富后[重复上述不当使用财富的后果]。


但是大王,善良的人获得巨大财富后,会让自己快乐满足,让父母快乐满足,让妻子儿女快乐满足,让奴仆工人快乐满足,让朋友亲近的人快乐满足,也在沙门婆罗门处建立能带来天界快乐果报的布施。这样正当使用的财富,不会被国王夺走,不会被盗贼偷走,不会被火烧毁,不会被水冲走,也不会被不喜欢的继承人拿走。大王,这样正当使用的财富能真正被享用,而不会消耗殆尽。


大王,就像在村庄或市镇附近有一个池塘,水清澈凉爽,味道甘甜,水质洁白,容易亲近,令人愉悦。人们会取用它,饮用它,在里面洗浴,按需使用它。大王,这样的水能被真正使用,而不会干涸。同样地,善良的人[重复上述正当使用财富的结果]。"


[接着是偈颂]:

"如同无人之地的清凉水,无人饮用终将干涸;

邪恶之人得到财富后,既不自用也不布施。

智者获得财富之后,既能享用也尽责任;

他养活亲族如领袖,无可指责得生天界。"


巴利语原版经文


SN.3.19/(9). Paṭhama-aputtakasuttaṃ

   130. Sāvatthinidānaṃ. Atha kho rājā pasenadi kosalo divā divassa yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho rājānaṃ pasenadiṃ kosalaṃ bhagavā etadavoca– “handa, kuto nu tvaṃ, mahārāja, āgacchasi divā divassā”ti?

   “Idha, bhante, sāvatthiyaṃ seṭṭhi gahapati kālaṅkato. Tamahaṃ aputtakaṃ sāpateyyaṃ rājantepuraṃ atiharitvā āgacchāmi. Asīti, bhante, satasahassāni hiraññasseva, ko pana vādo rūpiyassa Tassa kho pana, bhante, seṭṭhissa gahapatissa evarūpo bhattabhogo ahosi– kaṇājakaṃ bhuñjati bilaṅgadutiyaṃ. Evarūpo vatthabhogo ahosi– sāṇaṃ dhāreti tipakkhavasanaṃ. Evarūpo yānabhogo ahosi– jajjararathakena yāti paṇṇachattakena dhāriyamānenā”ti.

   “Evametaṃ, mahārāja, evametaṃ, mahārāja! Asappuriso kho, mahārāja, uḷāre bhoge labhitvā nevattānaṃ sukheti pīṇeti, na mātāpitaro sukheti pīṇeti, na puttadāraṃ sukheti pīṇeti, na dāsakammakaraporise sukheti pīṇeti, na mittāmacce sukheti pīṇeti, na samaṇabrāhmaṇesu uddhaggikaṃ dakkhiṇaṃ patiṭṭhāpeti sovaggikaṃ sukhavipākaṃ saggasaṃvattanikaṃ. Tassa te bhoge evaṃ sammā aparibhuñjiyamāne rājāno vā haranti corā vā haranti aggi vā ḍahati udakaṃ vā vahati appiyā vā dāyādā haranti. Evaṃsa te, mahārāja, bhogā sammā aparibhuñjiyamānā parikkhayaṃ gacchanti, no paribhogaṃ.

   “Seyyathāpi, mahārāja, amanussaṭṭhāne pokkharaṇī acchodakā sītodakā sātodakā setodakā supatitthā ramaṇīyā. Taṃ jano neva hareyya na piveyya na nahāyeyya na yathāpaccayaṃ vā kareyya. Evañhi taṃ, mahārāja, udakaṃ sammā aparibhuñjiyamānaṃ parikkhayaṃ gaccheyya no paribhogaṃ. Evameva kho, mahārāja, asappuriso uḷāre bhoge labhitvā nevattānaṃ sukheti pīṇeti, na mātāpitaro sukheti pīṇeti, na puttadāraṃ sukheti pīṇeti, na dāsakammakaraporise sukheti pīṇeti, na mittāmacce sukheti pīṇeti, na samaṇabrāhmaṇesu uddhaggikaṃ dakkhiṇaṃ patiṭṭhāpeti sovaggikaṃ sukhavipākaṃ saggasaṃvattanikaṃ. Tassa te bhoge evaṃ sammā aparibhuñjiyamāne rājāno vā haranti corā vā haranti aggi vā ḍahati udakaṃ vā vahati appiyā vā dāyādā haranti. Evaṃsa te, mahārāja, bhogā sammā aparibhuñjiyamānā parikkhayaṃ gacchanti, no paribhogaṃ.

   “Sappuriso ca kho, mahārāja, uḷāre bhoge labhitvā attānaṃ sukheti pīṇeti, mātāpitaro sukheti pīṇeti, puttadāraṃ sukheti pīṇeti, dāsakammakaraporise sukheti pīṇeti, mittāmacce sukheti pīṇeti, samaṇabrāhmaṇesu uddhaggikaṃ dakkhiṇaṃ patiṭṭhāpeti sovaggikaṃ sukhavipākaṃ saggasaṃvattanikaṃ. Tassa te bhoge evaṃ sammā paribhuñjiyamāne neva rājāno haranti na corā haranti, na aggi ḍahati, na udakaṃ vahati, na appiyā dāyādā haranti. Evaṃsa te, mahārāja, bhogā sammā paribhuñjiyamānā paribhogaṃ gacchanti, no parikkhayaṃ.

   “Seyyathāpi, mahārāja, gāmassa vā nigamassa vā avidūre pokkharaṇī acchodakā sītodakā sātodakā setodakā supatitthā ramaṇīyā. Tañca udakaṃ jano hareyyapi piveyyapi nahāyeyyapi yathāpaccayampi kareyya. Evañhi taṃ, mahārāja, udakaṃ sammā paribhuñjiyamānaṃ paribhogaṃ gaccheyya, no parikkhayaṃ. Evameva kho, mahārāja, sappuriso uḷāre bhoge labhitvā attānaṃ sukheti pīṇeti, mātāpitaro sukheti pīṇeti, puttadāraṃ sukheti pīṇeti, dāsakammakaraporise sukheti pīṇeti, mittāmacce sukheti pīṇeti, samaṇabrāhmaṇesu uddhaggikaṃ dakkhiṇaṃ patiṭṭhāpeti sovaggikaṃ sukhavipākaṃ saggasaṃvattanikaṃ. Tassa te bhoge evaṃ sammā paribhuñjiyamāne neva rājāno haranti, na corā haranti, na aggi ḍahati, na udakaṃ vahati, na appiyā dāyādā haranti. Evaṃsa te, mahārāja, bhogā sammā paribhuñjiyamānā paribhogaṃ gacchanti, no parikkhayan”ti.

   “Amanussaṭṭhāne udakaṃva sītaṃ, tadapeyyamānaṃ parisosameti.

   Evaṃ dhanaṃ kāpuriso labhitvā, nevattanā bhuñjati no dadāti.

   Dhīro ca viññū adhigamma bhoge, so bhuñjati kiccakaro ca hoti.

   So ñātisaṅghaṃ nisabho bharitvā, anindito saggamupeti ṭhānan”ti.


返回列表

上一篇:相应部3相应18经 善知识经

没有最新的文章了...

“相应部3相应19经 无子经(第一)” 的相关文章

相应2经 解脱经

相应部1相应2经/解脱经(诸天相应/有偈篇/祇夜)(发生地)在舍卫城。在深夜,有一位容貌美丽的天神来到祇树给孤独园。她的光芒照亮了整个园林。这位天神来到世尊面前,向他致敬,然后站在一旁。站好后,天神对世尊说:天神:"尊者,您知道众生如何获得解脱、自由和独处吗?"世尊:"...

相应部1相应4经 流逝经

相应部1相应4经/流逝经(诸天相应/有偈篇/祇夜)这是在舍卫城发生的。有一位天神来到世尊身边,站在一旁,用偈颂对世尊说:"时光流逝,夜晚飞逝,生命阶段一个接一个地消逝。看到死亡的恐惧,应当行善积德,以获得快乐。"世尊以偈颂回答:"时光流逝,夜晚飞逝,生命阶段一个接一个地...

相应部1相应6经 觉醒经

相应部1相应6经/觉醒经(诸天相应/有偈篇/祇夜)背景:这件事发生在舍卫城。有一位天神来到世尊(佛陀)面前,恭敬地站在一旁,用偈颂向世尊提问。天神的问题:"几人醒时睡,几人睡时醒?几人染尘垢,几人得清净?"世尊的回答:"五人醒时睡(五人解释:指五根或五盖,五根醒的时候,...

相应部1相应7经 未如实了知经

相应部1相应7经/未如实了知经(诸天相应/有偈篇/祇夜)背景:这段经文发生在舍卫城。有一位天神来到世尊身边,站在一旁,用偈颂对世尊说道:天神:"那些未如实了知法的人们,  被他人的言论所引导;  他们沉睡不醒,  现在是他们醒悟的时候了。"世尊回答道...

相应部1相应8经 善忘经

相应部1相应8经/善忘经(诸天相应/有偈篇/祇夜)这是舍卫城的缘起。那位天神站在一旁,在世尊面前说了这首偈颂:"那些善忘正法的人,被他人的言论所引导;他们沉睡不醒,现在是他们觉醒的时候了。"世尊回答道:"那些不忘正法的人,不被他人的言论所引导;他们是正觉者,以正确的智慧...

相应部1相应9经 渴望名誉经

相应部1相应9经/渴望名誉经(诸天相应/有偈篇/祇夜)这是在舍卫城发生的。有一位天神站在一旁,在世尊面前念诵了这首偈颂:"渴望名誉者在此无法调伏,心不专注者无法获得智慧。独自住在林中却放逸懈怠,无法越过死亡领域到彼岸。"世尊回答道:"舍弃傲慢心志专一,内心清净处处解脱。...