相应部3相应15经 第二战争经

相应部3相应15经/第二战争经(憍萨罗相应/有偈篇/祇夜)


那时,摩揭陀国王韦提希子阿阇世集结了包括象兵、马兵、车兵、步兵的四种军队,向拘萨罗国王波斯匿进军至迦尸国。拘萨罗国王波斯匿听说:"摩揭陀国王韦提希子阿阇世集结四种军队向我进军至迦尸国。"于是拘萨罗国王波斯匿也集结四种军队,迎战摩揭陀国王韦提希子阿阇世至迦尸国。摩揭陀国王韦提希子阿阇世与拘萨罗国王波斯匿展开战斗。在这场战斗中,拘萨罗国王波斯匿打败了摩揭陀国王韦提希子阿阇世,并活捉了他。


这时拘萨罗国王波斯匿想:"虽然这个摩揭陀国王韦提希子阿阇世对我这个没有加害他的人却加害,但他毕竟是我的外甥。我不如没收他所有的象兵、马兵、车兵、步兵,然后放他一命。"


于是拘萨罗国王波斯匿没收了摩揭陀国王韦提希子阿阇世所有的象兵、马兵、车兵、步兵,然后放了他一命。


那时,许多比丘在上午时分穿好衣服,拿着钵和袈裟进入舍卫城乞食。乞食完后,饭后返回时去到世尊那里,向世尊礼敬后坐在一旁。坐在一旁的比丘们对世尊说:


"大德,这里摩揭陀国王韦提希子阿阇世集结四种军队向拘萨罗国王波斯匿进军至迦尸国。大德,拘萨罗国王波斯匿听说:'摩揭陀国王韦提希子阿阇世集结四种军队向我进军至迦尸国。'于是,大德,拘萨罗国王波斯匿也集结四种军队,迎战摩揭陀国王韦提希子阿阇世至迦尸国。大德,摩揭陀国王韦提希子阿阇世与拘萨罗国王波斯匿展开战斗。大德,在这场战斗中,拘萨罗国王波斯匿打败了摩揭陀国王韦提希子阿阇世,并活捉了他。大德,这时拘萨罗国王波斯匿想:'虽然这个摩揭陀国王韦提希子阿阇世对我这个没有加害他的人却加害,但他毕竟是我的外甥。我不如没收他所有的象兵、马兵、车兵、步兵,然后放他一命。'


"大德,于是拘萨罗国王波斯匿没收了摩揭陀国王韦提希子阿阇世所有的象兵、马兵、车兵、步兵,然后放了他一命。"


这时世尊了解这个意义后,说了这些偈颂:


"人欲掠夺他人时,趁机便行掠夺事,

 当别人来掠夺时,掠夺者反被掠夺。


 愚人以为安稳时,恶业尚未成熟时,

 一旦恶业成熟时,便要遭受诸苦恼。


 杀者必遇被杀报,胜者必遇被胜报,

 骂者必遇被骂报,恼者必遇被恼报,

 业报轮转如车轮,掠夺者终被掠夺。"


巴利语原版经文


SN.3.15/(5). Dutiyasaṅgāmasuttaṃ

   126. Atha kho rājā māgadho ajātasattu vedehiputto caturaṅginiṃ senaṃ sannayhitvā rājānaṃ pasenadiṃ kosalaṃ abbhuyyāsi yena kāsi. Assosi kho rājā pasenadi kosalo– “rājā kira māgadho ajātasattu vedehiputto caturaṅginiṃ senaṃ sannayhitvā mamaṃ abbhuyyāto yena kāsī”ti. Atha kho rājā pasenadi kosalo caturaṅginiṃ senaṃ sannayhitvā rājānaṃ māgadhaṃ ajātasattuṃ vedehiputtaṃ paccuyyāsi yena kāsi. Atha kho rājā ca māgadho ajātasattu vedehiputto rājā ca pasenadi kosalo saṅgāmesuṃ. Tasmiṃ kho pana saṅgāme rājā pasenadi kosalo rājānaṃ māgadhaṃ ajātasattuṃ vedehiputtaṃ parājesi, jīvaggāhañca naṃ aggahesi. Atha kho rañño pasenadissa kosalassa etadahosi– “kiñcāpi kho myāyaṃ rājā māgadho ajātasattu vedehiputto adubbhantassa dubbhati, atha ca pana me bhāgineyyo hoti. Yaṃnūnāhaṃ rañño māgadhassa ajātasattuno vedehiputtassa sabbaṃ hatthikāyaṃ pariyādiyitvā sabbaṃ assakāyaṃ pariyādiyitvā sabbaṃ rathakāyaṃ pariyādiyitvā sabbaṃ pattikāyaṃ pariyādiyitvā jīvantameva naṃ osajjeyyan”ti.

   Atha kho rājā pasenadi kosalo rañño māgadhassa ajātasattuno vedehiputtassa sabbaṃ hatthikāyaṃ pariyādiyitvā sabbaṃ assakāyaṃ pariyādiyitvā sabbaṃ rathakāyaṃ pariyādiyitvā sabbaṃ pattikāyaṃ pariyādiyitvā jīvantameva naṃ osajji.

   Atha kho sambahulā bhikkhū pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiṃ piṇḍāya pavisiṃsu. Sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkantā yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ–

   “Idha bhante, rājā māgadho ajātasattu vedehiputto caturaṅginiṃ senaṃ sannayhitvā rājānaṃ pasenadiṃ kosalaṃ abbhuyyāsi yena kāsi. Assosi kho, bhante, rājā pasenadi kosalo– ‘rājā kira māgadho ajātasattu vedehiputto caturaṅginiṃ senaṃ sannayhitvā mamaṃ abbhuyyāto yena kāsī’ti. Atha kho, bhante, rājā pasenadi kosalo caturaṅginiṃ senaṃ sannayhitvā rājānaṃ māgadhaṃ ajātasattuṃ vedehiputtaṃ paccuyyāsi yena kāsi. Atha kho, bhante, rājā ca māgadho ajātasattu vedehiputto rājā ca pasenadi kosalo saṅgāmesuṃ. Tasmiṃ kho pana, bhante, saṅgāme rājā pasenadi kosalo rājānaṃ māgadhaṃ ajātasattuṃ vedehiputtaṃ parājesi, jīvaggāhañca naṃ aggahesi. Atha kho, bhante, rañño pasenadissa kosalassa etadahosi– ‘kiñcāpi kho myāyaṃ rājā māgadho ajātasattu vedehiputto adubbhantassa dubbhati, atha ca pana me bhāgineyyo hoti. Yaṃnūnāhaṃ rañño māgadhassa ajātasattuno vedehiputtassa sabbaṃ hatthikāyaṃ pariyādiyitvā sabbaṃ assakāyaṃ sabbaṃ rathakāyaṃ sabbaṃ pattikāyaṃ pariyādiyitvā jīvantameva naṃ osajjeyyan’”ti.

   “Atha kho, bhante, rājā pasenadi kosalo rañño māgadhassa ajātasattuno vedehiputtassa sabbaṃ hatthikāyaṃ pariyādiyitvā sabbaṃ assakāyaṃ pariyādiyitvā sabbaṃ rathakāyaṃ pariyādiyitvā sabbaṃ pattikāyaṃ pariyādiyitvā jīvantameva naṃ osajjī”ti. Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imā gāthāyo abhāsi–

   “Vilumpateva puriso, yāvassa upakappati;

   Yadā caññe vilumpanti, so vilutto viluppati.

   “Ṭhānañhi maññati bālo, yāva pāpaṃ na paccati;

   Yadā ca paccati pāpaṃ, atha dukkhaṃ nigacchati.

   “Hantā labhati hantāraṃ, jetāraṃ labhate jayaṃ;

   Akkosako ca akkosaṃ, rosetārañca rosako.

   Atha kammavivaṭṭena, so vilutto viluppatī”ti.


返回列表

上一篇:相应部3相应14经 第一战争经

没有最新的文章了...

“相应部3相应15经 第二战争经” 的相关文章

相应2经 解脱经

相应部1相应2经/解脱经(诸天相应/有偈篇/祇夜)(发生地)在舍卫城。在深夜,有一位容貌美丽的天神来到祇树给孤独园。她的光芒照亮了整个园林。这位天神来到世尊面前,向他致敬,然后站在一旁。站好后,天神对世尊说:天神:"尊者,您知道众生如何获得解脱、自由和独处吗?"世尊:"...

相应3经 生命短暂经

相应部1相应3经/被带走经(诸天相应/有偈篇/祇夜)背景:在舍卫城。那位天神站在一旁,在世尊面前念诵了这首偈颂:天神:"生命短暂,很快就会过去,衰老来临时,无处可躲藏。看到死亡的恐怖,应当行善以获得快乐。"世尊(回应):"生命短暂,很快就会过去,衰老来临时,无处可躲藏。...

相应部1相应6经 觉醒经

相应部1相应6经/觉醒经(诸天相应/有偈篇/祇夜)背景:这件事发生在舍卫城。有一位天神来到世尊(佛陀)面前,恭敬地站在一旁,用偈颂向世尊提问。天神的问题:"几人醒时睡,几人睡时醒?几人染尘垢,几人得清净?"世尊的回答:"五人醒时睡(五人解释:指五根或五盖,五根醒的时候,...

相应部1相应7经 未如实了知经

相应部1相应7经/未如实了知经(诸天相应/有偈篇/祇夜)背景:这段经文发生在舍卫城。有一位天神来到世尊身边,站在一旁,用偈颂对世尊说道:天神:"那些未如实了知法的人们,  被他人的言论所引导;  他们沉睡不醒,  现在是他们醒悟的时候了。"世尊回答道...

相应部1相应8经 善忘经

相应部1相应8经/善忘经(诸天相应/有偈篇/祇夜)这是舍卫城的缘起。那位天神站在一旁,在世尊面前说了这首偈颂:"那些善忘正法的人,被他人的言论所引导;他们沉睡不醒,现在是他们觉醒的时候了。"世尊回答道:"那些不忘正法的人,不被他人的言论所引导;他们是正觉者,以正确的智慧...

相应部1相应9经 渴望名誉经

相应部1相应9经/渴望名誉经(诸天相应/有偈篇/祇夜)这是在舍卫城发生的。有一位天神站在一旁,在世尊面前念诵了这首偈颂:"渴望名誉者在此无法调伏,心不专注者无法获得智慧。独自住在林中却放逸懈怠,无法越过死亡领域到彼岸。"世尊回答道:"舍弃傲慢心志专一,内心清净处处解脱。...