相应部2相应6经 贪欲天子经
相应部2相应6经/贪欲天子经(天子相应/有偈篇/祇夜)
这是在舍卫城发生的。贪欲天子站在一旁,对世尊说:"世尊,这很难做到,世尊,这真的很难做到。"
世尊回答说:"贪欲啊,即使很难做到的事,正在学习的人也能做到,因为他们有戒律和定力。对于出家人来说,知足常乐就能带来幸福。"
贪欲天子说:"世尊,知足是很难得到的。"
世尊回答说:"贪欲啊,即使很难得到的东西,那些喜欢平静心灵的人也能得到。他们的心日夜都乐于修行。"
贪欲天子说:"世尊,心是很难控制的。"
世尊回答说:"贪欲啊,即使心很难控制,那些喜欢控制感官的人也能做到。贪欲啊,这些圣者切断了死神的网,得以解脱。"
贪欲天子说:"世尊,这条路很难走,很不平坦。"
世尊回答说:"贪欲啊,即使路很难走,很不平坦,圣者也能走过去。非圣者在不平坦的路上会跌倒,头朝下栽下去。对于圣者来说,路是平坦的,因为圣者在不平坦的路上也能保持平稳。"
这篇经文是世尊和贪欲天子之间的对话。世尊用诗偈的形式回答了贪欲天子提出的每一个困难,强调即使面对困难,有正确修行态度的人也能克服。世尊强调了戒律、定力、知足、心灵平静、控制感官和坚持不懈的重要性。最后,世尊指出,对于圣者来说,即使是艰难的修行之路也是可以走通的,而非圣者则会在这条路上跌倒。
巴利语原版经文
SN.2.6/(6) Kāmadasuttaṃ
87. Sāvatthinidānaṃ Ekamantaṃ ṭhito kho kāmado devaputto bhagavantaṃ etadavoca– “dukkaraṃ bhagavā, sudukkaraṃ bhagavā”ti.
“Dukkaraṃ vāpi karonti (kāmadāti bhagavā), sekhā sīlasamāhitā.
Ṭhitattā anagāriyupetassa, tuṭṭhi hoti sukhāvahā”ti.
“Dullabhā bhagavā yadidaṃ tuṭṭhī”ti.
“Dullabhaṃ vāpi labhanti (kāmadāti bhagavā), cittavūpasame ratā.
Yesaṃ divā ca ratto ca, bhāvanāya rato mano”ti.
“Dussamādahaṃ bhagavā yadidaṃ cittan”ti.
“Dussamādahaṃ vāpi samādahanti (kāmadāti bhagavā),
Indriyūpasame ratā.
Te chetvā maccuno jālaṃ, ariyā gacchanti kāmadā”ti.
“Duggamo bhagavā visamo maggo”ti.
“Duggame visame vāpi, ariyā gacchanti kāmada;
Anariyā visame magge, papatanti avaṃsirā.
Ariyānaṃ samo maggo, ariyā hi visame samā”ti.