相应部1相应81经 无诤经
相应部1相应81经/无诤经(诸天相应/有偈篇/祇夜)
在这个世界上,谁是无诤的?谁的修行不会白费?
谁能完全了知欲望?谁总是值得供养?
在这里,谁受到父母兄弟的礼敬,作为他们的依靠?
在这里,即使出身低贱,谁会受到刹帝利的礼敬?
沙门在这个世界上是无诤的,沙门的修行不会白费;
沙门能完全了知欲望,沙门总是值得供养。
沙门受到父母兄弟的礼敬,作为他们的依靠。
在这里,即使出身低贱的沙门,也会受到刹帝利的礼敬。
第八品"断"品结束。
其摘要如下:
断、车、心、雨、恐惧、不衰老、
主宰、欲、资粮、灯光和无诤。
巴利语原版经文
SN.1.81/(11). Araṇasuttaṃ
81. “Kesūdha araṇā loke, kesaṃ vusitaṃ na nassati.
Kedha icchaṃ parijānanti, kesaṃ bhojissiyaṃ sadā.
“Kiṃsu mātā pitā bhātā, vandanti naṃ patiṭṭhitaṃ.
Kiṃsu idha jātihīnaṃ, abhivādenti khattiyā”ti.
“Samaṇīdha araṇā loke, samaṇānaṃ vusitaṃ na nassati;
Samaṇā icchaṃ parijānanti, samaṇānaṃ bhojissiyaṃ sadā.
“Samaṇaṃ mātā pitā bhātā, vandanti naṃ patiṭṭhitaṃ.
Samaṇīdha jātihīnaṃ, abhivādenti khattiyā”ti.
Chetvāvaggo aṭṭhamo.
Tassuddānaṃ–
Chetvā rathañca cittañca, vuṭṭhi bhītā najīrati;
Issaraṃ kāmaṃ pātheyyaṃ, pajjoto araṇena cāti.
Devatāsaṃyuttaṃ samattaṃ.