第一千一百三十五章 根修习经
中部152经/根修习经(六处品[15])
这是我亲身听闻到的。一时,世尊住在伽阇伽罗的苏维卢瓦那(好竹林)。
当时,帕拉西维的弟子乌达拉青年来到世尊处。来到后,与世尊互相问候。寒暄已毕,坐在一旁。世尊对坐在一旁的帕拉西维弟子乌达拉青年说:
"乌达拉,帕拉西维婆罗门是否教导弟子们根的修习(根解释:指眼、耳、鼻、舌、身等五根)?"
"是的,乔达摩先生,帕拉西维婆罗门确实教导弟子们根的修习。"
"那么,乌达拉,帕拉西维婆罗门是如何教导弟子们根的修习的呢?"
"在这里,乔达摩先生,不用眼睛看色(色解释:物质事物,物质身体),不用耳朵听声。乔达摩先生,帕拉西维婆罗门就是这样教导弟子们根的修习(根解释:指眼、耳、鼻、舌、身等五根)。"
"乌达拉,如果是这样的话,那么按照帕拉西维婆罗门的说法,盲人就是根已修习的人,聋子就是根已修习的人了。因为,乌达拉,盲人不用眼睛看色,聋子不用耳朵听声。"
说到这里,乌达拉青年沉默不语,羞愧低头,无言以对地坐着。
世尊看到乌达拉青年沉默不语,羞愧低头,无言以对地坐着,便对尊者阿难说:
"阿难,帕拉西维婆罗门教导弟子们根的修习是一回事,但在圣者的教法中无上的根修习又是另一回事。"
"世尊,现在正是时候;善逝(善逝解释:又作善去、善解、善说无患、好说、好去。意即进入种种甚深三摩提与无量妙智慧中),现在正是时候,请世尊开示圣者教法中无上的根修习。听了世尊的教导,比丘们会牢记在心。"
"那么,阿难,你要仔细听,好好思惟,我现在要说了。"
"是的,尊者。"尊者阿难回答世尊。
世尊说道:
"阿难,在圣者的教法中,什么是无上的根修习呢?
在这里,阿难,当比丘以眼见色时,生起喜欢的,生起不喜欢的,生起既喜欢又不喜欢的。他了知:'我生起了喜欢的,生起了不喜欢的,生起了既喜欢又不喜欢的。但那是有为的、粗糙的、缘起的。这是寂静的,这是殊胜的,即:舍。'于是,他生起的喜欢的、不喜欢的、既喜欢又不喜欢的灭去,舍住立。
阿难,就像有眼的人,睁眼后又闭上,或闭眼后又睁开。同样地,阿难,对任何人来说,无论多么迅速、多么快,多么容易,生起的喜欢的、不喜欢的、既喜欢又不喜欢的灭去,舍住立。阿难,这在圣者的教法中被称为无上的根修习,关于眼所识的色。
再者,阿难,当比丘以耳闻声时,生起喜欢的,生起不喜欢的,生起既喜欢又不喜欢的。他了知:'我生起了喜欢的,生起了不喜欢的,生起了既喜欢又不喜欢的。但那是有为的、粗糙的、缘起的。这是寂静的,这是殊胜的,即:舍。'于是,他生起的喜欢的、不喜欢的、既喜欢又不喜欢的灭去,舍住立。
阿难,就像强壮的人轻易就能弹指。同样地,阿难,对任何人来说,无论多么迅速、多么快,多么容易,生起的喜欢的、不喜欢的、既喜欢又不喜欢的灭去,舍住立。阿难,这在圣者的教法中被称为无上的根修习,关于耳所识的声。
再者,阿难,当比丘以鼻嗅香时,生起喜欢的,生起不喜欢的,生起既喜欢又不喜欢的。他了知:'我生起了喜欢的,生起了不喜欢的,生起了既喜欢又不喜欢的。但那是有为的、粗糙的、缘起的。这是寂静的,这是殊胜的,即:舍。'于是,他生起的喜欢的、不喜欢的、既喜欢又不喜欢的灭去,舍住立。
阿难,就像在略微倾斜的莲叶上,水滴滑落而不停留。同样地,阿难,对任何人来说,无论多么迅速、多么快,多么容易,生起的喜欢的、不喜欢的、既喜欢又不喜欢的灭去,舍住立。阿难,这在圣者的教法中被称为无上的根修习,关于鼻所识的香。
再者,阿难,当比丘以舌尝味时,生起喜欢的,生起不喜欢的,生起既喜欢又不喜欢的。他了知:'我生起了喜欢的,生起了不喜欢的,生起了既喜欢又不喜欢的。但那是有为的、粗糙的、缘起的。这是寂静的,这是殊胜的,即:舍。'于是,他生起的喜欢的、不喜欢的、既喜欢又不喜欢的灭去,舍住立。
阿难,就像强壮的人轻易就能吐出舌尖上聚集的唾液。同样地,阿难,对任何人来说,无论多么迅速、多么快,多么容易,生起的喜欢的、不喜欢的、既喜欢又不喜欢的灭去,舍住立。阿难,这在圣者的教法中被称为无上的根修习,关于舌所识的味。
再者,阿难,当比丘以身触所触时,生起喜欢的,生起不喜欢的,生起既喜欢又不喜欢的。他了知:'我生起了喜欢的,生起了不喜欢的,生起了既喜欢又不喜欢的。但那是有为的、粗糙的、缘起的。这是寂静的,这是殊胜的,即:舍。'于是,他生起的喜欢的、不喜欢的、既喜欢又不喜欢的灭去,舍住立。
阿难,就像强壮的人能轻易伸直弯曲的手臂,或弯曲伸直的手臂。同样地,阿难,对任何人来说,无论多么迅速、多么快,多么容易,生起的喜欢的、不喜欢的、既喜欢又不喜欢的灭去,舍住立。阿难,这在圣者的教法中被称为无上的根修习,关于身所识的触。
再者,阿难,当比丘以意识法时,生起喜欢的,生起不喜欢的,生起既喜欢又不喜欢的。他了知:'我生起了喜欢的,生起了不喜欢的,生起了既喜欢又不喜欢的。但那是有为的、粗糙的、缘起的。这是寂静的,这是殊胜的,即:舍。'于是,他生起的喜欢的、不喜欢的、既喜欢又不喜欢的灭去,舍住立。
阿难,就像强壮的人在整天被太阳烤热的铁锅上滴两三滴水。水滴落下很慢,但它们很快就会蒸发消失。同样地,阿难,对任何人来说,无论多么迅速、多么快,多么容易,生起的喜欢的、不喜欢的、既喜欢又不喜欢的灭去,舍住立。阿难,这在圣者的教法中被称为无上的根修习,关于意所识的法。
阿难,这就是圣者教法中无上的根修习。
阿难,什么是有学道的修行者?在这里,阿难,比丘以眼见色时,生起喜欢的,生起不喜欢的,生起既喜欢又不喜欢的。他因那生起的喜欢的、不喜欢的、既喜欢又不喜欢的而感到困扰、羞愧、厌恶。以耳闻声时...以鼻嗅香时...以舌尝味时...以身触所触时...以意识法时,生起喜欢的,生起不喜欢的,生起既喜欢又不喜欢的。他因那生起的喜欢的、不喜欢的、既喜欢又不喜欢的而感到困扰、羞愧、厌恶。阿难,这就是有学道的修行者。
阿难,什么是圣者根已修习?在这里,阿难,比丘以眼见色时,生起喜欢的,生起不喜欢的,生起既喜欢又不喜欢的。如果他希望:'愿我住于不厌恶所厌恶的',他就住于不厌恶。如果他希望:'愿我住于厌恶所不厌恶的',他就住于厌恶。如果他希望:'愿我住于不厌恶所厌恶的和所不厌恶的',他就住于不厌恶。如果他希望:'愿我住于厌恶所不厌恶的和所厌恶的',他就住于厌恶。如果他希望:'愿我避开厌恶的和不厌恶的,保持舍、正念、正知',他就保持舍、正念、正知。
再者,阿难,比丘以耳闻声时...以鼻嗅香时...以舌尝味时...以身触所触时...以意识法时,生起喜欢的,生起不喜欢的,生起既喜欢又不喜欢的。如果他希望:'愿我住于不厌恶所厌恶的',他就住于不厌恶。如果他希望:'愿我住于厌恶所不厌恶的',他就住于厌恶。如果他希望:'愿我住于不厌恶所厌恶的和所不厌恶的',他就住于不厌恶。如果他希望:'愿我住于厌恶所不厌恶的和所厌恶的',他就住于厌恶。如果他希望:'愿我避开厌恶的和不厌恶的,保持舍、正念、正知',他就保持舍、正念、正知。阿难,这就是圣者根已修习。
阿难,我已经教导了圣者教法中无上的根修习,教导了有学道的修行者,教导了圣者根已修习。阿难,凡是导师出于慈悲、为弟子谋福利所应做的,我都已为你们做了。阿难,这些是树下,这些是空闲处。阿难,你们要禅修,不要懈怠,不要以后后悔。这是我对你们的教诲。"
世尊说完了这番话。尊者阿难欢喜信受世尊的教导。
《根修习经》结束。
巴利语原版经文
MN.152/(10) Indriyabhāvanāsuttaṃ
453. Evaṃ me sutaṃ– ekaṃ samayaṃ bhagavā gajaṅgalāyaṃ viharati suveḷuvane. Atha kho uttaro māṇavo pārāsiviyantevāsī yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho uttaraṃ māṇavaṃ pārāsiviyantevāsiṃ bhagavā etadavoca– “deseti, uttara, pārāsiviyo brāhmaṇo sāvakānaṃ indriyabhāvanan”ti? “Deseti, bho gotama, pārāsiviyo brāhmaṇo sāvakānaṃ indriyabhāvanan”ti. “Yathā kathaṃ pana, uttara, deseti pārāsiviyo brāhmaṇo sāvakānaṃ indriyabhāvanan”ti? “Idha, bho gotama, cakkhunā rūpaṃ na passati, sotena saddaṃ na suṇāti– evaṃ kho, bho gotama, deseti pārāsiviyo brāhmaṇo sāvakānaṃ indriyabhāvanan”ti. “Evaṃ sante kho, uttara, andho bhāvitindriyo bhavissati, badhiro bhāvitindriyo bhavissati; yathā pārāsiviyassa brāhmaṇassa vacanaṃ. Andho hi, uttara, cakkhunā rūpaṃ na passati, badhiro sotena saddaṃ na suṇātī”ti. Evaṃ vutte, uttaro māṇavo pārāsiviyantevāsī tuṇhībhūto maṅkubhūto pattakkhandho adhomukho pajjhāyanto appaṭibhāno nisīdi.
Atha kho bhagavā uttaraṃ māṇavaṃ pārāsiviyantevāsiṃ tuṇhībhūtaṃ maṅkubhūtaṃ pattakkhandhaṃ adhomukhaṃ pajjhāyantaṃ appaṭibhānaṃ viditvā āyasmantaṃ ānandaṃ āmantesi– “aññathā kho, ānanda, deseti pārāsiviyo brāhmaṇo sāvakānaṃ indriyabhāvanaṃ, aññathā ca panānanda, ariyassa vinaye anuttarā indriyabhāvanā hotī”ti. “Etassa, bhagavā, kālo; etassa, sugata, kālo yaṃ bhagavā ariyass vinaye anuttaraṃ indriyabhāvanaṃ deseyya. Bhagavato sutvā bhikkhū dhāressantī”ti. “Tenahānanda, suṇāhi, sādhukaṃ manasi karohi; bhāsissāmī”ti. “Evaṃ, bhante”ti kho āyasmā ānando bhagavato paccassosi. Bhagavā etadavoca–
454. “Kathañcānanda, ariyassa vinaye anuttarā indriyabhāvanā hoti? Idhānanda, bhikkhuno cakkhunā rūpaṃ disvā uppajjati manāpaṃ, uppajjati amanāpaṃ, uppajjati manāpāmanāpaṃ. So evaṃ pajānāti– ‘uppannaṃ kho me idaṃ manāpaṃ, uppannaṃ amanāpaṃ, uppannaṃ manāpāmanāpaṃ Tañca kho saṅkhataṃ oḷārikaṃ paṭiccasamuppannaṃ. Etaṃ santaṃ etaṃ paṇītaṃ yadidaṃ– upekkhā’ti. Tassa taṃ uppannaṃ manāpaṃ uppannaṃ amanāpaṃ uppannaṃ manāpāmanāpaṃ nirujjhati; upekkhā saṇṭhāti. Seyyathāpi, ānanda, cakkhumā puriso ummīletvā vā nimīleyya, nimīletvā vā ummīleyya; evameva kho, ānanda, yassa kassaci evaṃsīghaṃ evaṃtuvaṭaṃ evaṃ-appakasirena uppannaṃ manāpaṃ uppannaṃ amanāpaṃ uppannaṃ manāpāmanāpaṃ nirujjhati, upekkhā saṇṭhāti– ayaṃ vuccatānanda, ariyassa vinaye anuttarā indriyabhāvanā cakkhuviññeyyesu rūpesu.
455. “Puna caparaṃ, ānanda, bhikkhuno sotena saddaṃ sutvā uppajjati manāpaṃ, uppajjati amanāpaṃ, uppajjati manāpāmanāpaṃ. So evaṃ pajānāti– ‘uppannaṃ kho me idaṃ manāpaṃ, uppannaṃ amanāpaṃ, uppannaṃ manāpāmanāpaṃ. Tañca kho saṅkhataṃ oḷārikaṃ paṭiccasamuppannaṃ. Etaṃ santaṃ etaṃ paṇītaṃ yadidaṃ– upekkhā’ti. Tassa taṃ uppannaṃ manāpaṃ uppannaṃ amanāpaṃ uppannaṃ manāpāmanāpaṃ nirujjhati; upekkhā saṇṭhāti. Seyyathāpi, ānanda, balavā puriso appakasireneva accharaṃ pahareyya; evameva kho, ānanda, yassa kassaci evaṃsīghaṃ evaṃtuvaṭaṃ evaṃ-appakasirena uppannaṃ manāpaṃ uppannaṃ amanāpaṃ uppannaṃ manāpāmanāpaṃ nirujjhati, upekkhā saṇṭhāti– ayaṃ vuccatānanda, ariyassa vinaye anuttarā indriyabhāvanā sotaviññeyyesu saddesu.
456. “Puna caparaṃ, ānanda, bhikkhuno ghānena gandhaṃ ghāyitvā uppajjati manāpaṃ, uppajjati amanāpaṃ, uppajjati manāpāmanāpaṃ. So evaṃ pajānāti– ‘uppannaṃ kho me idaṃ manāpaṃ, uppannaṃ amanāpaṃ, uppannaṃ manāpāmanāpaṃ. Tañca kho saṅkhataṃ oḷārikaṃ paṭiccasamuppannaṃ. Etaṃ santaṃ etaṃ paṇītaṃ yadidaṃ– upekkhā’ti. Tassa taṃ uppannaṃ manāpaṃ uppannaṃ amanāpaṃ uppannaṃ manāpāmanāpaṃ nirujjhati; upekkhā saṇṭhāti. Seyyathāpi, ānanda īsakaṃpoṇe padumapalāse udakaphusitāni pavattanti, na saṇṭhanti; evameva kho, ānanda, yassa kassaci evaṃsīghaṃ evaṃtuvaṭaṃ evaṃ-appakasirena uppannaṃ manāpaṃ uppannaṃ amanāpaṃ uppannaṃ manāpāmanāpaṃ nirujjhati, upekkhā saṇṭhāti– ayaṃ vuccatānanda, ariyassa vinaye anuttarā indriyabhāvanā ghānaviññeyyesu gandhesu.
457. “Puna caparaṃ, ānanda, bhikkhuno jivhāya rasaṃ sāyitvā uppajjati manāpaṃ, uppajjati amanāpaṃ, uppajjati manāpāmanāpaṃ. So evaṃ pajānāti– ‘uppannaṃ kho me idaṃ manāpaṃ, uppannaṃ amanāpaṃ, uppannaṃ manāpāmanāpaṃ. Tañca kho saṅkhataṃ oḷārikaṃ paṭiccasamuppannaṃ. Etaṃ santaṃ etaṃ paṇītaṃ yadidaṃ– upekkhā’ti. Tassa taṃ uppannaṃ manāpaṃ uppannaṃ amanāpaṃ uppannaṃ manāpāmanāpaṃ nirujjhati; upekkhā saṇṭhāti Seyyathāpi, ānanda, balavā puriso jivhagge kheḷapiṇḍaṃ saṃyūhitvā appakasirena vameyya; evameva kho, ānanda, yassa kassaci evaṃsīghaṃ evaṃtuvaṭaṃ evaṃ-appakasirena uppannaṃ manāpaṃ uppannaṃ amanāpaṃ uppannaṃ manāpāmanāpaṃ nirujjhati, upekkhā saṇṭhāti– ayaṃ vuccatānanda, ariyassa vinaye anuttarā indriyabhāvanā jivhāviññeyyesu rasesu.
458. “Puna caparaṃ, ānanda, bhikkhuno kāyena phoṭṭhabbaṃ phusitvā uppajjati manāpaṃ, uppajjati amanāpaṃ, uppajjati manāpāmanāpaṃ. So evaṃ pajānāti– ‘uppannaṃ kho me idaṃ manāpaṃ, uppannaṃ amanāpaṃ, uppannaṃ manāpāmanāpaṃ. Tañca kho saṅkhataṃ oḷārikaṃ paṭiccasamuppannaṃ. Etaṃ santaṃ etaṃ paṇītaṃ yadidaṃ– upekkhā’ti. Tassa taṃ uppannaṃ manāpaṃ uppannaṃ amanāpaṃ uppannaṃ manāpāmanāpaṃ nirujjhati; upekkhā saṇṭhāti. Seyyathāpi, ānanda, balavā puriso samiñjitaṃ vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ samiñjeyya; evameva kho, ānanda, yassa kassaci evaṃsīghaṃ evaṃtuvaṭaṃ evaṃ-appakasirena uppannaṃ manāpaṃ uppannaṃ amanāpaṃ uppannaṃ manāpāmanāpaṃ nirujjhati, upekkhā saṇṭhāti– ayaṃ vuccatānanda, ariyassa vinaye anuttarā indriyabhāvanā kāyaviññeyyesu phoṭṭhabbesu.
459. “Puna caparaṃ, ānanda, bhikkhuno manasā dhammaṃ viññāya uppajjati manāpaṃ, uppajjati amanāpaṃ, uppajjati manāpāmanāpaṃ. So evaṃ pajānāti– ‘uppannaṃ kho me idaṃ manāpaṃ, uppannaṃ amanāpaṃ, uppannaṃ manāpāmanāpaṃ. Tañca kho saṅkhataṃ oḷārikaṃ paṭiccasamuppannaṃ. Etaṃ santaṃ etaṃ paṇītaṃ yadidaṃ– upekkhā’ti. Tassa taṃ uppannaṃ manāpaṃ uppannaṃ amanāpaṃ uppannaṃ manāpāmanāpaṃ nirujjhati; upekkhā saṇṭhāti. Seyyathāpi, ānanda, balavā puriso divasaṃsantatte ayokaṭāhe dve vā tīṇi vā udakaphusitāni nipāteyya. Dandho, ānanda, udakaphusitānaṃ nipāto, atha kho naṃ khippameva parikkhayaṃ pariyādānaṃ gaccheyya; evameva kho, ānanda, yassa kassaci evaṃsīghaṃ evaṃtuvaṭaṃ evaṃ-appakasirena uppannaṃ manāpaṃ uppannaṃ amanāpaṃ uppannaṃ manāpāmanāpaṃ nirujjhati, upekkhā saṇṭhāti– ayaṃ vuccatānanda, ariyassa vinaye anuttarā indriyabhāvanā manoviññeyyesu dhammesu. Evaṃ kho, ānanda, ariyassa vinaye anuttarā indriyabhāvanā hoti.
460. “Kathañcānanda sekho hoti pāṭipado? Idhānanda, bhikkhuno cakkhunā rūpaṃ disvā uppajjati manāpaṃ, uppajjati amanāpaṃ, uppajjati manāpāmanāpaṃ. So tena uppannena manāpena uppannena amanāpena uppannena manāpāmanāpena aṭṭīyati harāyati jigucchati. Sotena saddaṃ sutvā …pe… ghānena gandhaṃ ghāyitvā…, jivhāya rasaṃ sāyitvā… kāyena phoṭṭhabbaṃ phusitvā… manasā dhammaṃ viññāya uppajjati manāpaṃ, uppajjati amanāpaṃ, uppajjati manāpāmanāpaṃ. So tena uppannena manāpena uppannena amanāpena uppannena manāpāmanāpena aṭṭīyati harāyati jigucchati. Evaṃ kho, ānanda, sekho hoti pāṭipado.
461. “Kathañcānanda, ariyo hoti bhāvitindriyo? Idhānanda, bhikkhuno cakkhunā rūpaṃ disvā uppajjati manāpaṃ, uppajjati amanāpaṃ, uppajjati manāpāmanāpaṃ. So sace ākaṅkhati – ‘paṭikūle appaṭikūlasaññī vihareyyan’ti, appaṭikūlasaññī tattha viharati. Sace ākaṅkhati– ‘appaṭikūle paṭikūlasaññī vihareyyan’ti, paṭikūlasaññī tattha viharati. Sace ākaṅkhati– ‘paṭikūle ca appaṭikūle ca appaṭikūlasaññī vihareyyan’ti, appaṭikūlasaññī tattha viharati. Sace ākaṅkhati– ‘appaṭikūle ca paṭikūle ca paṭikūlasaññī vihareyyan’ti, paṭikūlasaññī tattha viharati. Sace ākaṅkhati– ‘paṭikūlañca appaṭikūlañca tadubhayaṃ abhinivajjetvā upekkhako vihareyyaṃ sato sampajāno’ti, upekkhako tattha viharati sato sampajāno.
462. “Puna caparaṃ, ānanda, bhikkhuno sotena saddaṃ sutvā …pe… ghānena gandhaṃ ghāyitvā… jivhāya rasaṃ sāyitvā… kāyena phoṭṭhabbaṃ phusitvā… manasā dhammaṃ viññāya uppajjati manāpaṃ, uppajjati amanāpaṃ, uppajjati manāpāmanāpaṃ. So sace ākaṅkhati– ‘paṭikūle appaṭikūlasaññī vihareyyan’ti, appaṭikūlasaññī tattha viharati. Sace ākaṅkhati– ‘appaṭikūle paṭikūlasaññī vihareyyan’ti, paṭikūlasaññī tattha viharati. Sace ākaṅkhati– ‘paṭikūle ca appaṭikūle ca appaṭikūlasaññī vihareyyan’ti, appaṭikūlasaññī tattha viharati. Sace ākaṅkhati – ‘appaṭikūle ca paṭikūle ca paṭikūlasaññī vihareyyan’ti, paṭikūlasaññī tattha viharati. Sace ākaṅkhati– ‘paṭikūlañca appaṭikūlañca tadubhayampmppi abhinivajjetvā upekkhako vihareyyaṃ sato sampajāno’ti, upekkhako tattha viharati sato sampajāno. Evaṃ kho, ānanda, ariyo hoti bhāvitindriyo.
463. “Iti kho, ānanda, desitā mayā ariyassa vinaye anuttarā indriyabhāvanā, desito sekho pāṭipado, desito ariyo bhāvitindriyo Yaṃ kho, ānanda, satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampakena anukampaṃ upādāya, kataṃ vo taṃ mayā. Etāni, ānanda, rukkhamūlāni, etāni suññāgārāni, jhāyathānanda, mā pamādattha, mā pacchā vippaṭisārino ahuvattha. Ayaṃ vo amhākaṃ anusāsanī”ti.
Idamavoca bhagavā. Attamano āyasmā ānando bhagavato bhāsitaṃ abhinandīti.
Indriyabhāvanāsuttaṃ niṭṭhitaṃ dasamaṃ.
Saḷāyatanavaggo niṭṭhito pañcamo.
Tassuddānaṃ–
Anāthapiṇḍiko channo, puṇṇo nandakarāhulā;
Chachakkaṃ saḷāyatanikaṃ, nagaravindeyyasuddhikā.
Indriyabhāvanā cāpi, vaggo ovādapañcamoti.
Idaṃ vaggānamuddānaṃ–
Devadahonupado ca, suññato ca vibhaṅgako;
Saḷāyatanoti vaggā, uparipaṇṇāsake ṭhitāti.
Uparipaṇṇāsakaṃ samattaṃ.
Tīhi paṇṇāsakehi paṭimaṇḍito sakalo Majjhimanikāyo samatto.