相应部1相应37经 集会经

相应部1相应37经/集会经(诸天相应/有偈篇/祇夜)


这是我亲身听闻到的,一时,世尊与大比丘僧团一起住在释迦族的迦毗罗卫城大林中。僧团中有约五百位比丘,皆为阿罗汉。来自十方世界的诸天众也大多聚集于此,为见世尊和比丘僧团。


此时,四位净居天神心想:"世尊与大比丘僧团一起住在释迦族的迦毗罗卫城大林中。僧团中有约五百位比丘,皆为阿罗汉。来自十方世界的诸天众也大多聚集于此,为见世尊和比丘僧团。我们何不也去拜见世尊,并各自在世尊面前诵一偈颂呢?"


于是,这些天神犹如强壮之人伸展弯曲的手臂或弯曲伸展的手臂那样迅速,在净居天中消失,出现在世尊面前。这些天神向世尊致敬,然后站在一旁。站在一旁的一位天神在世尊面前诵此偈:


"大集会在林中,天众齐聚集;

我等来此法会,见不败圣众。"


然后另一位天神在世尊面前诵此偈:


"比丘们在此精进,调伏自心使正直。

如善御者握缰绳,智者守护诸根门。"


接着又一位天神在世尊面前诵此偈:


"断除门栓与障碍,拔出界标无动摇。

他们行走清净无垢,如善调象有慧眼。"


最后一位天神在世尊面前诵此偈:


"凡皈依佛陀者,不堕恶道中。

舍弃人间身躯,将充满天界众。"


巴利语原版经文


SN.1.37/(7). Samayasuttaṃ

   37. Evaṃ me sutaṃ– ekaṃ samayaṃ bhagavā sakkesu viharati kapilavatthusmiṃ mahāvane mahatā bhikkhusaṅghena saddhiṃ pañcamattehi bhikkhusatehi sabbeheva arahantehi; dasahi ca lokadhātūhi devatā yebhuyyena sannipatitā honti bhagavantaṃ dassanāya bhikkhusaṅghañca. Atha kho catunnaṃ suddhāvāsakāyikānaṃ devatānaṃ etadahosi– “ayaṃ kho bhagavā sakkesu viharati kapilavatthusmiṃ mahāvane mahatā bhikkhusaṅghena saddhiṃ pañcamattehi bhikkhusatehi sabbeheva arahantehi; dasahi ca lokadhātūhi devatā yebhuyyena sannipatitā honti bhagavantaṃ dassanāya bhikkhusaṅghañca. Yaṃnūna mayampi yena bhagavā tenupasaṅkameyyāma; upasaṅkamitvā bhagavato santike paccekaṃ gāthaṃ bhāseyyāmā”ti.

   Atha kho tā devatā– seyyathāpi nāma balavā puriso samiñjitaṃ vā bāhaṃ pasāreyya pasāritaṃ vā bāhaṃ samiñjeyya. Evameva– suddhāvāsesu devesu antarahitā bhagavato purato pāturahesuṃ. Atha kho tā devatā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhaṃsu. Ekamantaṃ ṭhitā kho ekā devatā bhagavato santike imaṃ gāthaṃ abhāsi–

   “Mahāsamayo pavanasmiṃ, devakāyā samāgatā;

   Āgatamha imaṃ dhammasamayaṃ, dakkhitāye aparājitasaṅghan”ti.

   Atha kho aparā devatā bhagavato santike imaṃ gāthaṃ abhāsi–

   “Tatra bhikkhavo samādahaṃsu, cittamattano ujukaṃ akaṃsu.

   Sārathīva nettāni gahetvā, indriyāni rakkhanti paṇḍitā”ti.

   Atha kho aparā devatā bhagavato santike imaṃ gāthaṃ abhāsi–

   “Chetvā khīlaṃ chetvā palighaṃ, indakhīlaṃ ūhacca manejā.

   Te caranti suddhā vimalā, cakkhumatā sudantā susunāgā”ti.

   Atha kho aparā devatā bhagavato santike imaṃ gāthaṃ abhāsi–

   “Ye keci buddhaṃ saraṇaṃ gatāse, na te gamissanti apāyabhūmiṃ.

   Pahāya mānusaṃ dehaṃ, devakāyaṃ paripūressantī”ti.


返回列表

上一篇:相应部1相应36经 信仰经

没有最新的文章了...

“相应部1相应37经 集会经” 的相关文章

相应1经 渡瀑流经

相应部1相应1经/暴流之渡过经(诸天相应/有偈篇/祇夜)礼敬世尊、阿罗汉、正等正觉者。相应部(1) 有偈品1. 天神相应1. 芦苇品这是我亲身听闻到的。一时,世尊住在舍卫城祇树给孤独园。那时,在深夜里,有一位容色殊胜的天神使整个祇树园光芒四射,来到世尊所在之处。到达后,向世尊礼拜,然后站在一旁。站在...

相应2经 解脱经

相应部1相应2经/解脱经(诸天相应/有偈篇/祇夜)(发生地)在舍卫城。在深夜,有一位容貌美丽的天神来到祇树给孤独园。她的光芒照亮了整个园林。这位天神来到世尊面前,向他致敬,然后站在一旁。站好后,天神对世尊说:天神:"尊者,您知道众生如何获得解脱、自由和独处吗?"世尊:"...

相应3经 生命短暂经

相应部1相应3经/被带走经(诸天相应/有偈篇/祇夜)背景:在舍卫城。那位天神站在一旁,在世尊面前念诵了这首偈颂:天神:"生命短暂,很快就会过去,衰老来临时,无处可躲藏。看到死亡的恐怖,应当行善以获得快乐。"世尊(回应):"生命短暂,很快就会过去,衰老来临时,无处可躲藏。...

相应部1相应4经 流逝经

相应部1相应4经/流逝经(诸天相应/有偈篇/祇夜)这是在舍卫城发生的。有一位天神来到世尊身边,站在一旁,用偈颂对世尊说:"时光流逝,夜晚飞逝,生命阶段一个接一个地消逝。看到死亡的恐惧,应当行善积德,以获得快乐。"世尊以偈颂回答:"时光流逝,夜晚飞逝,生命阶段一个接一个地...

相应部1相应5经 应断几何经

相应部1相应5经/应断几何经(诸天相应/有偈篇/祇夜)背景:这段经文发生在舍卫城。有一位天神来到世尊(佛陀)身边,恭敬地站在一旁,然后用偈颂向世尊提出了这样的问题:天神问道:"应当断除几种?应当舍弃几种?又应当进一步修习几种?超越几种束缚的比丘,才能被称为'已渡过暴流'(暴...

相应部1相应6经 觉醒经

相应部1相应6经/觉醒经(诸天相应/有偈篇/祇夜)背景:这件事发生在舍卫城。有一位天神来到世尊(佛陀)面前,恭敬地站在一旁,用偈颂向世尊提问。天神的问题:"几人醒时睡,几人睡时醒?几人染尘垢,几人得清净?"世尊的回答:"五人醒时睡(五人解释:指五根或五盖,五根醒的时候,...