相应部1相应35经 抱怨之天神经

相应部1相应35经/抱怨之天神经(诸天相应/有偈篇/祇夜)

有一次,世尊住在舍卫城祇树给孤独园。那时,深夜时分,许多抱怨之天神以绝妙容色照亮整个祇园,来到世尊跟前。来到后,站在空中。站在空中的一位天神在世尊面前说了这首偈颂:


"若人自身一种样,却向他人另一说,

如同骗子行欺诈,偷食他人之所有。

应做之事才可说,不为之事莫妄言,

智者能知不行者,空谈之人之本性。"


世尊说:

"非仅言说或听闻,

便能践行此坚道。

智者以禅修解脱,

摆脱魔罗之束缚。

智者明了世间法,

不再造作诸恶业。

了悟寂静得解脱,

度越世间诸贪爱。"


然后那些天神降落地面,以头礼敬世尊双足,对世尊如是说:"尊者,我们犯了过错,如愚如痴如不善,竟敢冒犯世尊。请世尊接受我们的忏悔,为了将来的约束。"


这时,世尊露出微笑。那些天神更加不满,升到空中。一位天神在世尊面前说了这首偈颂:


"若人不接受,

他人之忏悔,

心怀瞋恚者,

必将结新怨。"


世尊说:

"若无过可责,亦无可弃舍,

怨恨不能息,谁堪称善巧?"


天神问:

"谁无可责过?谁无可弃舍?

谁不陷迷妄?谁常住正念?"


世尊答:

"如来佛世尊,慈悯众生者,

他无可责过,亦无可弃舍,

他不陷迷妄,常住于正念。"


天神说:

"若人不接受,他人之忏悔,

心怀瞋恚者,必将结新怨。

我不喜此怨,接受汝忏悔。"


经文背景:这些天神因为不满如来四种必需品的使用,他心想,沙门乔达摩对比丘的粪扫衣、团食、树下住处、腐尿药喜悦、极称赞,自己却穿黄麻布、亚麻布等胜妙衣……。因此被法的结集上座们取其名为抱怨者,挑毛病者。


巴利语原版经文


SN.1.35/(5). Ujjhānasaññisuttaṃ

   35. Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho sambahulā ujjhānasaññikā devatāyo abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ jetavanaṃ obhāsetvā yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā vehāsaṃ aṭṭhaṃsu. Vehāsaṃ ṭhitā kho ekā devatā bhagavato santike imaṃ gāthaṃ abhāsi–

   “Aññathā santamattānaṃ, aññathā yo pavedaye;

   Nikacca kitavasseva, bhuttaṃ theyyena tassa taṃ.

   “Yañhi kayirā tañhi vade, yaṃ na kayirā na taṃ vade;

   Akarontaṃ bhāsamānānaṃ, parijānanti paṇḍitā”ti.

   “Na yidaṃ bhāsitamattena, ekantasavanena vā;

   Anukkamitave sakkā, yāyaṃ paṭipadā daḷhā.

   Yāya dhīrā pamuccanti, jhāyino mārabandhanā.

   “Na ve dhīrā pakubbanti, viditvā lokapariyāyaṃ.

   Aññāya nibbutā dhīrā, tiṇṇā loke visattikan”ti.

   Atha kho tā devatāyo pathaviyaṃ patiṭṭhahitvā bhagavato pādesu sirasā nipatitvā bhagavantaṃ etadavocuṃ– “accayo no, bhante, accagamā yathābālaṃ yathāmūḷhaṃ yathā-akusalaṃ, yā mayaṃ bhagavantaṃ āsādetabbaṃ amaññimhā. Tāsaṃ no, bhante, bhagavā accayaṃ accayato paṭiggaṇhātu āyatiṃ saṃvarāyā”ti. Atha kho bhagavā sitaṃ pātvākāsi. Atha kho tā devatāyo bhiyyosomattāya ujjhāyantiyo vehāsaṃ abbhuggañchuṃ. Ekā devatā bhagavato santike imaṃ gāthaṃ abhāsi–

   “Accayaṃ desayantīnaṃ, yo ce na paṭigaṇhati;

   Kopantaro dosagaru, sa veraṃ paṭimuñcatī”ti.

   “Accayo ce na vijjetha, nocidhāpagataṃ siyā.

   Verāni na ca sammeyyuṃ, kenīdha kusalo siyā”ti.

   “Kassaccayā na vijjanti, kassa natthi apāgataṃ;

   Ko na sammohamāpādi, ko ca dhīro sadā sato”ti.

   “Tathāgatassa buddhassa, sabbabhūtānukampino.

   Tassaccayā na vijjanti, tassa natthi apāgataṃ.

   So na sammohamāpādi, sova dhīro sadā sato”ti.

   “Accayaṃ desayantīnaṃ, yo ce na paṭigaṇhati;

   Kopantaro dosagaru, sa veraṃ paṭimuñcati.

   Taṃ veraṃ nābhinandāmi, paṭiggaṇhāmi voccayan”ti.


返回列表

上一篇:相应部1相应34经 不存在经

没有最新的文章了...

“相应部1相应35经 抱怨之天神经” 的相关文章

相应1经 渡瀑流经

相应部1相应1经/暴流之渡过经(诸天相应/有偈篇/祇夜)礼敬世尊、阿罗汉、正等正觉者。相应部(1) 有偈品1. 天神相应1. 芦苇品这是我亲身听闻到的。一时,世尊住在舍卫城祇树给孤独园。那时,在深夜里,有一位容色殊胜的天神使整个祇树园光芒四射,来到世尊所在之处。到达后,向世尊礼拜,然后站在一旁。站在...

相应3经 生命短暂经

相应部1相应3经/被带走经(诸天相应/有偈篇/祇夜)背景:在舍卫城。那位天神站在一旁,在世尊面前念诵了这首偈颂:天神:"生命短暂,很快就会过去,衰老来临时,无处可躲藏。看到死亡的恐怖,应当行善以获得快乐。"世尊(回应):"生命短暂,很快就会过去,衰老来临时,无处可躲藏。...

相应部1相应4经 流逝经

相应部1相应4经/流逝经(诸天相应/有偈篇/祇夜)这是在舍卫城发生的。有一位天神来到世尊身边,站在一旁,用偈颂对世尊说:"时光流逝,夜晚飞逝,生命阶段一个接一个地消逝。看到死亡的恐惧,应当行善积德,以获得快乐。"世尊以偈颂回答:"时光流逝,夜晚飞逝,生命阶段一个接一个地...

相应部1相应5经 应断几何经

相应部1相应5经/应断几何经(诸天相应/有偈篇/祇夜)背景:这段经文发生在舍卫城。有一位天神来到世尊(佛陀)身边,恭敬地站在一旁,然后用偈颂向世尊提出了这样的问题:天神问道:"应当断除几种?应当舍弃几种?又应当进一步修习几种?超越几种束缚的比丘,才能被称为'已渡过暴流'(暴...

相应部1相应6经 觉醒经

相应部1相应6经/觉醒经(诸天相应/有偈篇/祇夜)背景:这件事发生在舍卫城。有一位天神来到世尊(佛陀)面前,恭敬地站在一旁,用偈颂向世尊提问。天神的问题:"几人醒时睡,几人睡时醒?几人染尘垢,几人得清净?"世尊的回答:"五人醒时睡(五人解释:指五根或五盖,五根醒的时候,...

相应部1相应7经 未如实了知经

相应部1相应7经/未如实了知经(诸天相应/有偈篇/祇夜)背景:这段经文发生在舍卫城。有一位天神来到世尊身边,站在一旁,用偈颂对世尊说道:天神:"那些未如实了知法的人们,  被他人的言论所引导;  他们沉睡不醒,  现在是他们醒悟的时候了。"世尊回答道...