相应部1相应34经 不存在经

相应部1相应34经/没有经(诸天相应/有偈篇/祇夜)

这是我亲身听闻到的。一时,世尊住在舍卫城祇树给孤独园。那时,深夜时分,有许多美丽的昙摩罗天神照亮整个祇园,来到世尊跟前。到达后,向世尊礼敬,然后站在一旁。站在一旁后,其中一位天神在世尊面前念诵此偈:


"人间欲乐非恒常,此有可爱物系缚。

放逸其中不再来,人不复返死魔界。"


世尊答道:

"欲生苦恼欲生苦,

调伏欲望除苦恼。

除去苦恼即除苦。"


另一位天神说:

"世间绚丽非欲乐,人欲实为思虑贪。

绚丽依旧存世间,智者于此调伏欲。"


世尊继续说:

"应舍忿怒断我慢,超越一切结缚者。

不执名色无所有,诸苦不随无一物。


已弃妄想无憍慢,于此断尽名色爱。

断除系缚无忧望,天人寻觅不能见。

此界他方或天上,一切住处皆难寻。"


尊者摩伽罗阇说:

"若天与人于此界他方,

未见如是解脱者。

人中至尊利益人,敬礼彼者应称赞。"


世尊对摩伽罗阇说:

"摩伽罗阇,彼等比丘亦应称赞,

敬礼如是解脱者。

知法断疑超系缚,

彼等比丘亦成就。"


这篇经文主要讨论了欲望、解脱和智慧的主题。它强调了人间欲乐的无常性,以及通过调伏欲望来消除苦恼的重要性。经文还赞扬了那些已经达到解脱境界的人,以及那些敬礼和追随这些智者的人。


巴利语原版经文


SN.1.34/(4). Nasantisuttaṃ

   34. Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho sambahulā satullapakāyikā devatāyo abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ jetavanaṃ obhāsetvā yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhaṃsu. Ekamantaṃ ṭhitā kho ekā devatā bhagavato santike imaṃ gāthaṃ abhāsi–

   “Na santi kāmā manujesu niccā, santīdha kamanīyāni yesu baddho.

   Yesu pamatto apunāgamanaṃ, anāgantā puriso maccudheyyā”ti.

   “Chandajaṃ aghaṃ chandajaṃ dukkhaṃ;

   Chandavinayā aghavinayo.

   Aghavinayā dukkhavinayo”ti.

   “Na te kāmā yāni citrāni loke, saṅkapparāgo purisassa kāmo.

   Tiṭṭhanti citrāni tatheva loke, athettha dhīrā vinayanti chandaṃ.

   “Kodhaṃ jahe vippajaheyya mānaṃ, saṃyojanaṃ sabbamatikkameyya.

   Taṃ nāmarūpasmimasajjamānaṃ, akiñcanaṃ nānupatanti dukkhā.

   “Pahāsi saṅkhaṃ na vimānamajjhagā, acchecchi taṇhaṃ idha nāmarūpe.

   Taṃ chinnaganthaṃ anighaṃ nirāsaṃ, pariyesamānā nājjhagamuṃ.

   Devā manussā idha vā huraṃ vā, saggesu vā sabbanivesanesū”ti.

   “Taṃ ce hi nāddakkhuṃ tathāvimuttaṃ (iccāyasmā mogharājā),

   Devā manussā idha vā huraṃ vā.

   Naruttamaṃ atthacaraṃ narānaṃ, ye taṃ namassanti pasaṃsiyā te”ti.

   “Pasaṃsiyā tepi bhavanti bhikkhū (mogharājāti bhagavā),

   Ye taṃ namassanti tathāvimuttaṃ.

   Aññāya dhammaṃ vicikicchaṃ pahāya,

   Saṅgātigā tepi bhavanti bhikkhū”ti.


返回列表

上一篇:相应部1相应33经 善说经

没有最新的文章了...

“相应部1相应34经 不存在经” 的相关文章

相应1经 渡瀑流经

相应部1相应1经/暴流之渡过经(诸天相应/有偈篇/祇夜)礼敬世尊、阿罗汉、正等正觉者。相应部(1) 有偈品1. 天神相应1. 芦苇品这是我亲身听闻到的。一时,世尊住在舍卫城祇树给孤独园。那时,在深夜里,有一位容色殊胜的天神使整个祇树园光芒四射,来到世尊所在之处。到达后,向世尊礼拜,然后站在一旁。站在...

相应2经 解脱经

相应部1相应2经/解脱经(诸天相应/有偈篇/祇夜)(发生地)在舍卫城。在深夜,有一位容貌美丽的天神来到祇树给孤独园。她的光芒照亮了整个园林。这位天神来到世尊面前,向他致敬,然后站在一旁。站好后,天神对世尊说:天神:"尊者,您知道众生如何获得解脱、自由和独处吗?"世尊:"...

相应3经 生命短暂经

相应部1相应3经/被带走经(诸天相应/有偈篇/祇夜)背景:在舍卫城。那位天神站在一旁,在世尊面前念诵了这首偈颂:天神:"生命短暂,很快就会过去,衰老来临时,无处可躲藏。看到死亡的恐怖,应当行善以获得快乐。"世尊(回应):"生命短暂,很快就会过去,衰老来临时,无处可躲藏。...

相应部1相应4经 流逝经

相应部1相应4经/流逝经(诸天相应/有偈篇/祇夜)这是在舍卫城发生的。有一位天神来到世尊身边,站在一旁,用偈颂对世尊说:"时光流逝,夜晚飞逝,生命阶段一个接一个地消逝。看到死亡的恐惧,应当行善积德,以获得快乐。"世尊以偈颂回答:"时光流逝,夜晚飞逝,生命阶段一个接一个地...

相应部1相应5经 应断几何经

相应部1相应5经/应断几何经(诸天相应/有偈篇/祇夜)背景:这段经文发生在舍卫城。有一位天神来到世尊(佛陀)身边,恭敬地站在一旁,然后用偈颂向世尊提出了这样的问题:天神问道:"应当断除几种?应当舍弃几种?又应当进一步修习几种?超越几种束缚的比丘,才能被称为'已渡过暴流'(暴...

相应部1相应6经 觉醒经

相应部1相应6经/觉醒经(诸天相应/有偈篇/祇夜)背景:这件事发生在舍卫城。有一位天神来到世尊(佛陀)面前,恭敬地站在一旁,用偈颂向世尊提问。天神的问题:"几人醒时睡,几人睡时醒?几人染尘垢,几人得清净?"世尊的回答:"五人醒时睡(五人解释:指五根或五盖,五根醒的时候,...