相应部1相应32经 悭吝经

相应部1相应32经/悭吝经(诸天相应/有偈篇/祇夜)

有一次,世尊住在舍卫城祇树给孤独园。那时,众多喜好交谈的天神在深夜里,以殊胜的容色照亮整个祇树园,来到世尊所在之处。到达后,向世尊礼敬,然后站在一旁。站在一旁的一位天神在世尊面前说了这首偈颂:


"由于悭吝和放逸,因此布施无法施予。

对于希求福德者,应当以智慧行布施。"


然后另一位天神在世尊面前说了这些偈颂:


"悭吝者因恐惧而不施舍,正是这种恐惧使他无法获得(福德)。

饥渴正是悭吝者所畏惧的,

这种愚痴会在今生来世困扰他。


因此应当去除悭吝,克服染污而行布施;

功德在来世将成为众生的依靠。"


接着另一位天神在世尊面前说了这些偈颂:


"他们不会像路上的同伴那样在死者中死去,

即使施予少量,这是永恒的法则。

有些人施予少量,有些人则不愿施予多;

从少量中施舍的功德,等同于千倍(的财富)。"


然后又一位天神在世尊面前说了这些偈颂:


"难以施舍的能够施舍,难以行持的能够行持,

不善者做不到这些,善人的法难以效仿。

因此善人与恶人死后去向不同;

恶人堕入地狱,善人往生天界。"


接着另一位天神对世尊说:"世尊,谁说得最好呢?"


世尊回答:

"你们都说得很好,各有道理;不过也请听听我的看法 -


即使以草根为生也应行正法,

养家糊口仅能施舍微量。

与那些举行千次祭祀的人相比,

这样的人(的布施)价值不可估量。"


然后另一位天神用偈颂对世尊说:


"为何这种广大殊胜的祭祀,不如平等布施的价值?

为何那些举行千次祭祀的人,

与这样(微量布施)的人相比不值一提?"


世尊回答:

"有些人处于不正当地位而行布施,通过杀戮和压迫而后忏悔。

这种布施伴随着眼泪和惩罚,不如平等布施的价值。

因此那些举行千次祭祀的人,

与这样(正当布施)的人相比不值一提。"


巴利语原版经文


SN.1.32/(2). Maccharisuttaṃ

   32. Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho sambahulā satullapakāyikā devatāyo abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ jetavanaṃ obhāsetvā yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhaṃsu. Ekamantaṃ ṭhitā kho ekā devatā bhagavato santike imaṃ gāthaṃ abhāsi–

   “Maccherā ca pamādā ca, evaṃ dānaṃ na dīyati.

   Puññaṃ ākaṅkhamānena, deyyaṃ hoti vijānatā”ti.

   Atha kho aparā devatā bhagavato santike imā gāthāyo abhāsi–

   “Yasseva bhīto na dadāti maccharī, tadevādadato bhayaṃ;

   Jighacchā ca pipāsā ca, yassa bhāyati maccharī.

   Tameva bālaṃ phusati, asmiṃ loke paramhi ca.

   “Tasmā vineyya maccheraṃ, dajjā dānaṃ malābhibhū;

   Puññāni paralokasmiṃ, patiṭṭhā honti pāṇinan”ti.

   Atha kho aparā devatā bhagavato santike imā gāthāyo abhāsi –

   “Te matesu na mīyanti, panthānaṃva sahabbajaṃ;

   Appasmiṃ ye pavecchanti, esa dhammo sanantano.

   “Appasmeke pavecchanti, bahuneke na dicchare;

   Appasmā dakkhiṇā dinnā, sahassena samaṃ mitā”ti.

   Atha kho aparā devatā bhagavato santike imā gāthāyo abhāsi–

   “Duddadaṃ dadamānānaṃ, dukkaraṃ kamma kubbataṃ;

   Asanto nānukubbanti, sataṃ dhammo duranvayo.

   “Tasmā satañca asataṃ, nānā hoti ito gati;

   Asanto nirayaṃ yanti, santo saggaparāyanā”ti.

   Atha kho aparā devatā bhagavato santike etadavoca– “kassa nu kho, bhagavā, subhāsitan”ti?

   “Sabbāsaṃ vo subhāsitaṃ pariyāyena; api ca mamapi suṇātha –

   “Dhammaṃ care yopi samuñjakaṃ care,

   Dārañca posaṃ dadamappakasmiṃ.

   Sataṃ sahassānaṃ sahassayāginaṃ,

   Kalampi nāgghanti tathāvidhassa te”ti.

   Atha kho aparā devatā bhagavantaṃ gāthāya ajjhabhāsi–

   “Kenesa yañño vipulo mahaggato, samena dinnassa na agghameti.

   Kathaṃ sataṃ sahassānaṃ sahassayāginaṃ,

   Kalampi nāgghanti tathāvidhassa te”ti.

   “Dadanti heke visame niviṭṭhā, chetvā vadhitvā atha socayitvā.

   Sā dakkhiṇā assumukhā sadaṇḍā, samena dinnassa na agghameti.

   “Evaṃ sataṃ sahassānaṃ sahassayāginaṃ;

   Kalampi nāgghanti tathāvidhassa te”ti.


返回列表

上一篇:相应部1相应31经 善人经

没有最新的文章了...

“相应部1相应32经 悭吝经” 的相关文章

相应1经 渡瀑流经

相应部1相应1经/暴流之渡过经(诸天相应/有偈篇/祇夜)礼敬世尊、阿罗汉、正等正觉者。相应部(1) 有偈品1. 天神相应1. 芦苇品这是我亲身听闻到的。一时,世尊住在舍卫城祇树给孤独园。那时,在深夜里,有一位容色殊胜的天神使整个祇树园光芒四射,来到世尊所在之处。到达后,向世尊礼拜,然后站在一旁。站在...

相应2经 解脱经

相应部1相应2经/解脱经(诸天相应/有偈篇/祇夜)(发生地)在舍卫城。在深夜,有一位容貌美丽的天神来到祇树给孤独园。她的光芒照亮了整个园林。这位天神来到世尊面前,向他致敬,然后站在一旁。站好后,天神对世尊说:天神:"尊者,您知道众生如何获得解脱、自由和独处吗?"世尊:"...

相应3经 生命短暂经

相应部1相应3经/被带走经(诸天相应/有偈篇/祇夜)背景:在舍卫城。那位天神站在一旁,在世尊面前念诵了这首偈颂:天神:"生命短暂,很快就会过去,衰老来临时,无处可躲藏。看到死亡的恐怖,应当行善以获得快乐。"世尊(回应):"生命短暂,很快就会过去,衰老来临时,无处可躲藏。...

相应部1相应4经 流逝经

相应部1相应4经/流逝经(诸天相应/有偈篇/祇夜)这是在舍卫城发生的。有一位天神来到世尊身边,站在一旁,用偈颂对世尊说:"时光流逝,夜晚飞逝,生命阶段一个接一个地消逝。看到死亡的恐惧,应当行善积德,以获得快乐。"世尊以偈颂回答:"时光流逝,夜晚飞逝,生命阶段一个接一个地...

相应部1相应5经 应断几何经

相应部1相应5经/应断几何经(诸天相应/有偈篇/祇夜)背景:这段经文发生在舍卫城。有一位天神来到世尊(佛陀)身边,恭敬地站在一旁,然后用偈颂向世尊提出了这样的问题:天神问道:"应当断除几种?应当舍弃几种?又应当进一步修习几种?超越几种束缚的比丘,才能被称为'已渡过暴流'(暴...

相应部1相应6经 觉醒经

相应部1相应6经/觉醒经(诸天相应/有偈篇/祇夜)背景:这件事发生在舍卫城。有一位天神来到世尊(佛陀)面前,恭敬地站在一旁,用偈颂向世尊提问。天神的问题:"几人醒时睡,几人睡时醒?几人染尘垢,几人得清净?"世尊的回答:"五人醒时睡(五人解释:指五根或五盖,五根醒的时候,...