相应部1相应31经 善人经

4.喜悦天神品

相应部1相应31经/善人经(诸天相应/有偈篇/祇夜)

这是我亲身听闻到的,一时,世尊住在舍卫城祇树给孤独园。那时,众多喜悦天神在深夜时分,以殊胜的容色照亮整个祇树园,来到世尊处。到达后,向世尊礼拜,然后站在一旁。站在一旁的一位天神在世尊面前说了这个偈颂:


"应与善人交往,应与善人结交;

了知善人正法,人会变好不坏。"


然后另一位天神在世尊面前说了这个偈颂:


"应与善人交往,应与善人结交;

了知善人正法,智慧从此而得。"


然后另一位天神在世尊面前说了这个偈颂:


"应与善人交往,应与善人结交;

了知善人正法,处忧不生忧愁。"


然后另一位天神在世尊面前说了这个偈颂:


"应与善人交往,应与善人结交;

了知善人正法,亲族中受尊崇。"


然后另一位天神在世尊面前说了这个偈颂:


"应与善人交往,应与善人结交;

了知善人正法,众生往生善趣。"


然后另一位天神在世尊面前说了这个偈颂:


"应与善人交往,应与善人结交;

了知善人正法,众生恒住安乐。"


然后另一位天神对世尊说:"世尊,谁说得最好呢?"


世尊回答:"你们所有人都说得很好,各有道理。不过,现在也听听我的说法:


应与善人交往,应与善人结交。

了知善人正法,解脱一切苦痛。"


世尊如是说。那些天神满心欢喜,向世尊礼拜,右绕三匝后,就在那里消失了。


巴利语原版经文


4. Satullapakāyikavaggo

SN.1.31/(1). Sabbhisuttaṃ

   31. Evaṃ me sutaṃ– ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho sambahulā satullapakāyikā devatāyo abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ jetavanaṃ obhāsetvā yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhaṃsu. Ekamantaṃ ṭhitā kho ekā devatā bhagavato santike imaṃ gāthaṃ abhāsi–

   “Sabbhireva samāsetha, sabbhi kubbetha santhavaṃ;

   Sataṃ saddhammamaññāya, seyyo hoti na pāpiyo”ti.

   Atha kho aparā devatā bhagavato santike imaṃ gāthaṃ abhāsi–

   “Sabbhireva samāsetha, sabbhi kubbetha santhavaṃ;

   Sataṃ saddhammamaññāya, paññā labbhati nāññato”ti.

   Atha kho aparā devatā bhagavato santike imaṃ gāthaṃ abhāsi–

   “Sabbhireva samāsetha, sabbhi kubbetha santhavaṃ;

   Sataṃ saddhammamaññāya, sokamajjhe na socatī”ti.

   Atha kho aparā devatā bhagavato santike imaṃ gāthaṃ abhāsi–

   “Sabbhireva samāsetha, sabbhi kubbetha santhavaṃ;

   Sataṃ saddhammamaññāya, ñātimajjhe virocatī”ti.

   Atha kho aparā devatā bhagavato santike imaṃ gāthaṃ abhāsi–

   “Sabbhireva samāsetha, sabbhi kubbetha santhavaṃ;

   Sataṃ saddhammamaññāya, sattā gacchanti suggatin”ti.

   Atha kho aparā devatā bhagavato santike imaṃ gāthaṃ abhāsi–

   “Sabbhireva samāsetha, sabbhi kubbetha santhavaṃ;

   Sataṃ saddhammamaññāya, sattā tiṭṭhanti sātatan”ti.

   Atha kho aparā devatā bhagavantaṃ etadavoca– “kassa nu kho, bhagavā, subhāsitan”ti? Sabbāsaṃ vo subhāsitaṃ pariyāyena, api ca mamapi suṇātha–

   “Sabbhireva samāsetha, sabbhi kubbetha santhavaṃ.

   Sataṃ saddhammamaññāya, sabbadukkhā pamuccatī”ti.

   Idamavoca bhagavā. Attamanā tā devatāyo bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyiṃsūti.


返回列表

上一篇:相应部1相应30经 鹿腿经

没有最新的文章了...

“相应部1相应31经 善人经” 的相关文章

相应1经 渡瀑流经

相应部1相应1经/暴流之渡过经(诸天相应/有偈篇/祇夜)礼敬世尊、阿罗汉、正等正觉者。相应部(1) 有偈品1. 天神相应1. 芦苇品这是我亲身听闻到的。一时,世尊住在舍卫城祇树给孤独园。那时,在深夜里,有一位容色殊胜的天神使整个祇树园光芒四射,来到世尊所在之处。到达后,向世尊礼拜,然后站在一旁。站在...

相应2经 解脱经

相应部1相应2经/解脱经(诸天相应/有偈篇/祇夜)(发生地)在舍卫城。在深夜,有一位容貌美丽的天神来到祇树给孤独园。她的光芒照亮了整个园林。这位天神来到世尊面前,向他致敬,然后站在一旁。站好后,天神对世尊说:天神:"尊者,您知道众生如何获得解脱、自由和独处吗?"世尊:"...

相应3经 生命短暂经

相应部1相应3经/被带走经(诸天相应/有偈篇/祇夜)背景:在舍卫城。那位天神站在一旁,在世尊面前念诵了这首偈颂:天神:"生命短暂,很快就会过去,衰老来临时,无处可躲藏。看到死亡的恐怖,应当行善以获得快乐。"世尊(回应):"生命短暂,很快就会过去,衰老来临时,无处可躲藏。...

相应部1相应4经 流逝经

相应部1相应4经/流逝经(诸天相应/有偈篇/祇夜)这是在舍卫城发生的。有一位天神来到世尊身边,站在一旁,用偈颂对世尊说:"时光流逝,夜晚飞逝,生命阶段一个接一个地消逝。看到死亡的恐惧,应当行善积德,以获得快乐。"世尊以偈颂回答:"时光流逝,夜晚飞逝,生命阶段一个接一个地...

相应部1相应5经 应断几何经

相应部1相应5经/应断几何经(诸天相应/有偈篇/祇夜)背景:这段经文发生在舍卫城。有一位天神来到世尊(佛陀)身边,恭敬地站在一旁,然后用偈颂向世尊提出了这样的问题:天神问道:"应当断除几种?应当舍弃几种?又应当进一步修习几种?超越几种束缚的比丘,才能被称为'已渡过暴流'(暴...

相应部1相应7经 未如实了知经

相应部1相应7经/未如实了知经(诸天相应/有偈篇/祇夜)背景:这段经文发生在舍卫城。有一位天神来到世尊身边,站在一旁,用偈颂对世尊说道:天神:"那些未如实了知法的人们,  被他人的言论所引导;  他们沉睡不醒,  现在是他们醒悟的时候了。"世尊回答道...