第五百三十一章 什么是种种「界」?

相应部41相应2经/梨犀达多经第一(质多相应/处篇/弟子记说)


有个时候,众多出家修行二十年以上的上座长老比丘们住在摩叉止陀的安婆陀伽林之中,有一天,质多居士来到上座长老比丘们的住处,他顶礼上座长老比丘们后,就在一旁坐下,质多居士对上座长老比丘们说:“长老们,恭请您们明天中午到我家接受我饮食的供养。”


上座长老比丘们点头接受了质多居士的邀请,质多居士看见上座长老比丘们接受了自己的邀请,于是就站起来围着上座长老比丘们向右转圈,以表示他对上座长老比丘们的最高敬意,之后质多居士就回家准备供养上座长老比丘们的饮食去了。


第二天中午,上座长老比丘们就穿上法衣,拿着饭钵,来到质多居士的住处,质多居士恭敬的请上座长老比丘们到早已布置好的座位处坐下。待上座长老比丘们坐好后,质多居士就问上座长老比丘们:“长老们,什么被称为种种「界」呢?,世尊所说的「界」是什么意思呢?”


当质多居士问上座长老比丘们这个问题的时候,上座长老比丘们就沉默不语了。


于是质多居士多次的请问上座长老比丘们这个问题,上座长老比丘们仍然沉默不语。


这时,僧团中有一位刚出家不久、名叫梨犀达多的比丘(出家人)就对上座长老比丘们说:“长老们,请让我来回答质多居士的问题吧。”


上座长老比丘们点头同意了梨犀达多比丘的提议。


于是,梨犀达多比丘就对质多居士说:“质多居士,世尊所说的种种「界」指的是:眼界、色界、眼识界,耳界、声界、耳识界,鼻界、气味界、鼻识界,舌界、味道界、舌识界,身界、所触界、身识界,意界、法界、意识界(眼界、色界、眼识界,耳界、声界、耳识界,鼻界、气味界、鼻识界,舌界、味道界、舌识界,身界、所触界、身识界,意界、法界、意识界解释,见第一百零三章)。”


梨犀达多比丘说法后,质多居士非常的欢喜,他随喜赞叹梨犀达多比丘说法的无量功德,并亲自端上美妙的饮食款待供养上座长老比丘们和梨犀达多比丘,众比丘用餐完毕后,就陆续的离开了质多居士的住处,在回去的路上,僧团里出家时间最长、最受出家人尊敬的一位上座长老比丘对梨犀达多比丘说:“梨犀达多学友!今天质多居士所问的问题,我们都不知道该如何回答他,然而您却回答的如此之好。梨犀达多学友!以后如果再遇到这样的情况,您不用再征求我们的意见,您直接回答这些问题就可以了。”


梨犀达多比丘点头接受了这位上座长老比丘的建议。 


巴利语原版经文


SN.41.2. Paṭhama-isidattasuttaṃ

   344. Ekaṃ samayaṃ sambahulā therā bhikkhū macchikāsaṇḍe viharanti ambāṭakavane. Atha kho citto gahapati yena therā bhikkhū tenupasaṅkami; upasaṅkamitvā there bhikkhū abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho citto gahapati there bhikkhū etadavoca “adhivāsentu me, bhante, therā svātanāya bhattan”ti. Adhivāsesuṃ kho therā bhikkhū tuṇhībhāvena Atha kho citto gahapati therānaṃ bhikkhūnaṃ adhivāsanaṃ viditvā uṭṭhāyāsanā there bhikkhū abhivādetvā padakkhiṇaṃ katvā pakkāmi. Atha kho therā bhikkhū tassā rattiyā accayena pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena cittassa gahapatissa nivesanaṃ tenupasaṅkamiṃsu; upasaṅkamitvā paññatte āsane nisīdiṃsu.

   Atha kho citto gahapati yena therā bhikkhū tenupasaṅkami; upasaṅkamitvā there bhikkhū abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho citto gahapati āyasmantaṃ theraṃ etadavoca– “‘dhātunānattaṃ, dhātunānattan’ti, bhante thera, vuccati. Kittāvatā nu kho, bhante, dhātunānattaṃ vuttaṃ bhagavatā”ti? Evaṃ vutte āyasmā thero tuṇhī ahosi. Dutiyampi kho citto gahapati āyasmantaṃ theraṃ etadavoca– “‘dhātunānattaṃ, dhātunānattan’ti, bhante thera, vuccati. Kittāvatā nu kho, bhante, dhātunānattaṃ vuttaṃ bhagavatā”ti? Dutiyampi kho āyasmā thero tuṇhī ahosi. Tatiyampi kho citto gahapati āyasmantaṃ theraṃ etadavoca– “‘dhātunānattaṃ, dhātunānattan’ti, bhante thera, vuccati. Kittāvatā nu kho, bhante, dhātunānattaṃ vuttaṃ bhagavatā”ti? Tatiyampi kho āyasmā thero tuṇhī ahosi.

   Tena kho pana samayena āyasmā isidatto tasmiṃ bhikkhusaṅghe sabbanavako hoti. Atha kho āyasmā isidatto āyasmantaṃ theraṃ etadavoca– “byākaromahaṃ, bhante thera, cittassa gahapatino etaṃ pañhan”ti? “Byākarohi tvaṃ, āvuso isidatta, cittassa gahapatino etaṃ pañhan”ti. “Evañhi tvaṃ, gahapati, pucchasi– ‘dhātunānattaṃ, dhātunānattanti, bhante thera, vuccati. Kittāvatā nu kho, bhante, dhātunānattaṃ, vuttaṃ bhagavatā’”ti? “Evaṃ bhante”. “Idaṃ kho, gahapati, dhātunānattaṃ vuttaṃ bhagavatā– cakkhudhātu, rūpadhātu, cakkhuviññāṇadhātu …pe… manodhātu, dhammadhātu, manoviññāṇadhātu. Ettāvatā kho, gahapati, dhātunānattaṃ vuttaṃ bhagavatā”ti.

   Atha kho citto gahapati āyasmato isidattassa bhāsitaṃ abhinanditvā anumoditvā there bhikkhū paṇītena khādanīyena bhojanīyena sahatthā santappesi sampavāresi. Atha kho therā bhikkhū bhuttāvino onītapattapāṇino uṭṭhāyāsanā pakkamiṃsu. Atha kho āyasmā thero āyasmantaṃ isidattaṃ etadavoca– “sādhu kho taṃ, āvuso isidatta eso pañho paṭibhāsi, neso pañho maṃ paṭibhāsi. Tenahāvuso isidatta, yadā aññathāpi evarūpo pañho āgaccheyya, taññevettha paṭibhāseyyā”ti. Dutiyaṃ.


“第五百三十一章 什么是种种「界」?” 的相关文章

第七章 在公堂上说假话的原因

相应部3相应7经/法庭经(憍萨罗相应/有偈篇/祇夜)有个时候,骄萨罗国的波斯匿王来到佛陀的住所,顶礼佛陀后,波斯匿王在一旁坐下,他对佛陀说:“世尊,我经常在公堂上看见很多有巨额财富,有大量黄金珠宝,有无数田地房产,有无数仆人粮食的王室贵族、祭司、富豪,他们因为贪得无厌的缘故,他们因为想要获得更多利益...

第八章 爱自己胜过爱其他人

相应部3相应8经/茉莉经(憍萨罗相应/有偈篇/祇夜)有个时候,骄萨罗国的波斯匿王与茉莉王后在王宫中最高的楼阁顶层眺望远方,波斯匿王这时对茉莉王后说:“茉莉,我现在有个问题想要问你,你如实的回答我,好吗?”茉莉王后回答:“大王,您有什么问题要问我,请说。”波斯匿王说:“茉莉,对于你来说,你对世间任何人...

第十一章 不可随便相信人

2.第二品相应部3相应11经/七位结髮者经(憍萨罗相应/有偈篇/祇夜)有一天,佛陀住在舍卫城的东园鹿母讲堂,傍晚的时候,佛陀停止静坐观想,起座来到屋外安坐,那时,骄萨罗国的波斯匿王来到佛陀的住所,他顶礼佛陀后,在一旁坐下。这时,有七位留着头发修行的人,有七位尼乾陀教徒,有七位裸体修行人,有七位只穿一...

第十五章 抢劫别人就是抢劫自己

相应部3相应15经/战斗经第二(憍萨罗相应/有偈篇/祇夜)有个时候,摩揭陀国的阿闍世王率领军队突袭占领了迦尸国,并且率领军队入侵骄萨罗国,骄萨罗国的波斯匿王仓促应战,由于准备不足,波斯匿王的军队出师不利,被阿闍世王的军队击败。波斯匿王退守骄萨罗国的首都舍卫城。波斯匿王在舍卫城中与大臣们紧急的召开军事...

第二十四章 供养谁获得的福德果报最大?

相应部3相应24经/弓术经(憍萨罗相应/有偈篇/祇夜)有个时候,骄萨罗国的波斯匿王来到佛陀的住所,顶礼佛陀后他在一旁坐下,波斯匿王对佛陀说:“世尊,应该将自己的财物施舍给哪些人呢?应该布施供养什么人呢?”佛陀说:“大王,施舍、布施供养那些真正需要帮助的人,施舍、布施供养那些能够让你断恶修善,解除烦恼...

第二十六章 杀死什么能让自己不生烦恼?

7.婆罗门相应1.阿罗汉品相应部7相应1经/大那若尼经(婆罗门相应/有偈篇/祇夜)有个时候,佛陀住在王舍城栗鼠饲养处的竹林中,那个时候,有一位叫婆罗堕若的婆罗门,他的妻子大那若尼对佛法僧三宝有坚固的信心。有一次大那若尼给婆罗堕若婆罗门送饭,不小心跌倒了,她虔诚恭敬的诵念三次:“南无本师释迦牟尼佛!南...