第八十章 如来的正法深奥难懂吗?

相应部12相应60经/因缘经(因缘相应/因缘篇/修多罗)


有个时候,佛陀住在俱卢国一个叫葛马沙达马的城镇上,那个时候,阿难尊者来到佛陀的住所,他顶礼佛陀后,就在一旁坐下,阿难尊者对佛陀说:“世尊,太让人吃惊了,太不可思议了,世尊,您所说的缘起法(缘起法解释,见第四十八章、第四十九章)是如此的博大精深,是如此的深不可测,是如此的深奥难懂。然而对于我来说,这个法理却是如此的显而易见、浅显易懂。对于我来说缘起法是再明白不过的法理了。”


佛陀说:“阿难!你不要这样说,你不要这样想,世间的人或众生认为缘起法是博大精深的、是深不可测的、是深奥难懂的,那是因为他们还不明白缘起法的法理。他们因为不明白缘起法的法理,就如同织布机被缠满了杂乱的丝线,就如同无数丝线混在一起打成了死结,就如同无序生长杂乱无章的草丛。他们被世间的事物事情束缚捆绑,不能从痛苦的地方解脱出来,不能从地狱、畜生、饿鬼三恶道解脱出来,不能从受苦的地方解脱出来,不能从生死轮回中解脱出来。


阿难,当执着和挂念世间的事物,沉迷于获得、拥有、享受这些事物带来的快乐、喜悦、满足的感受之中的时候,就会让贪爱增长,以「贪爱」为前提条件就会产生出「取」,以「取」为前提条件就会产生出「有」,以「有」为前提条件就会产生出「生」,这样有「生」就会产生出忧愁、悲伤、苦闷、忧虑、绝望、衰老、死亡。这就是世间人或众生痛苦和烦恼聚集、出现的过程,世间的人或众生按缘起法(缘起法解释,见第四十八章、第四十九章)的顺行就会继续的在生死轮回中煎熬沉沦,受尽折磨和痛苦。


阿难,就如同一颗大树,它的根向地下生长,它牢牢的根植于大地,并从大地中吸取水份、养料。这样这颗大树就能长时间的生长、存在。同样的道理,阿难,当执着和挂念世间的事物,沉迷于获得、拥有、享受这些事物带来的快乐、满足、喜悦的感受之中的时候,就如同大树根植于大地,从大地中吸取水份和养料一样,那么贪爱就会持续的增长,以「贪爱」为前提条件就会产生出「取」,以「取」为前提条件就会产生出「有」,以「有」为前提条件就会产生出「生」,这样有「生」就会产生出忧愁、悲伤、苦闷、忧虑、绝望、衰老、死亡。这就是世间人或众生痛苦和烦恼聚集、出现的过程,世间的人或众生按缘起法(缘起法解释,见第四十八章、第四十九章)的顺行就会继续的在生死轮回中煎熬沉沦,受尽折磨和痛苦。


阿难,当不执着和挂念世间的一切事物,不沉迷于获得、拥有、享受这些事物带来的快乐、喜悦、满足的感受之中的时候,明白世间一切的事物给自己带来的,最终都是痛苦的感受,那么贪爱就会逐渐的褪去、灭尽、消失。当「贪爱」灭尽了,「取」就灭除了。「取」灭尽了,「有」就灭除了。「有」灭尽了,「生」就灭除了。「生」灭尽了,忧愁、悲伤、苦闷、忧虑、绝望、衰老、死亡就灭除了。这就是世间人或众生痛苦和烦恼灭除、灭尽的过程。世间的人或众生按缘起法(缘起法解释,见第四十八章、第四十九章)的逆行就能从生死轮回的烦恼和痛苦中解脱出来。


阿难,就如同有个男子带上挖土的铲子和装土的竹篓,来到一棵大树的旁边,他奋力的挖土,将这颗大树的所有根部,包括细小的根须都挖断了,他将这颗大树连根挖出,然后他用斧头、锯子将大树分割成无数的小木块,又将这些小木块压成粉末,放在太阳下面曝晒,除去木粉末中的水份,之后这个男子将干燥的木粉末投入大火中焚烧,木粉末燃烧成灰后,这些灰烬或者被大风吹走,或者被投入湍急流淌的大江、大河之中被冲走。阿难,像这样,这颗大树被连根挖出,被斧头、锯子分割成无数的小木块,又被压成木粉末,被曝晒除去水份,被焚烧成灰烬,最后这些灰烬被大风吹走,被投入大江、大河中被冲走,这样这颗大树就不存在了,就消失了,以后也不可能再生根发芽,未来这棵树已经不可能再出现,它已经完全灭尽、消失了。同样的道理,阿难,当不再挂念和执着世间的一切事物,不再沉迷于获得、拥有、享受这些事物带来的快乐、喜悦、满足的感受之中的时候,明白世间一切的事物给自己带来的,最终都是痛苦的感受,那么就如同大树被连根挖出,被斧头、锯子分割成无数的小木块,被压成木粉末,被曝晒除去水份,被大火焚烧成灰烬,被大风吹走,被投入大江、大河中被冲走一样,贪爱也会逐渐褪去、灭尽、消失。「贪爱」灭尽了,「取」就灭除了。「取」灭尽了,「有」就灭除了。「有」灭尽了,「生」就灭除了。「生」灭尽了,忧愁、悲伤、苦闷、忧虑、绝望、衰老、死亡就灭除了。这就是世间人或众生痛苦和烦恼灭除、灭尽的过程。世间的人或众生按缘起法(缘起法解释,见第四十八章、第四十九章)的逆行就能从生死轮回的烦恼和痛苦中解脱出来。”


佛陀说法后,阿难尊者再次的顶礼佛陀,他随喜赞叹佛陀说法的无量功德,并按着佛陀所说的法去修行。


巴利语原版经文


SN.12.60/(10). Nidānasuttaṃ

   60. Ekaṃ samayaṃ bhagavā kurūsu viharati kammāsadhammaṃ nāma kurūnaṃ nigamo. Atha kho āyasmā ānando yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca– “acchariyaṃ, bhante, abbhutaṃ, bhante! Yāva gambhīro cāyaṃ, bhante, paṭiccasamuppādo gambhīrāvabhāso ca, atha ca pana me uttānakuttānako viya khāyatī”ti.

   “Mā hevaṃ, ānanda, mā hevaṃ, ānanda! Gambhīro cāyaṃ, ānanda, paṭiccasamuppādo gambhīrāvabhāso ca. Etassa, ānanda, dhammassa ananubodhā appaṭivedhā evamayaṃ pajā tantākulakajātā kulagaṇṭhikajātā muñjapabbajabhūtā apāyaṃ duggatiṃ vinipātaṃ saṃsāraṃ nātivattati.

   “Upādāniyesu, ānanda, dhammesu assādānupassino viharato taṇhā pavaḍḍhati. Taṇhāpaccayā upādānaṃ; upādānapaccayā bhavo; bhavapaccayā jāti; jātipaccayā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

   “Seyyathāpi, ānanda, mahārukkho. Tassa yāni ceva mūlāni adhogamāni, yāni ca tiriyaṅgamāni, sabbāni tāni uddhaṃ ojaṃ abhiharanti. Evañhi so, ānanda, mahārukkho tadāhāro tadupādāno ciraṃ dīghamaddhānaṃ tiṭṭheyya. Evameva kho, ānanda, upādāniyesu dhammesu assādānupassino viharato taṇhā pavaḍḍhati. Taṇhāpaccayā upādānaṃ upādānapaccayā bhavo …pe… evametassa kevalassa dukkhakkhandhassa samudayo hoti.

   “Upādāniyesu, ānanda, dhammesu ādīnavānupassino viharato taṇhā nirujjhati. Taṇhānirodhā upādānanirodho; upādānanirodhā bhavanirodho …pe… evametassa kevalassa dukkhakkhandhassa nirodho hoti.

   “Seyyathāpi ānanda, mahārukkho. Atha puriso āgaccheyya kuddālapiṭakaṃ ādāya. So taṃ rukkhaṃ mūle chindeyya, mūle chetvā palikhaṇeyya, palikhaṇitvā mūlāni uddhareyya antamaso usīranāḷimattānipi. So taṃ rukkhaṃ khaṇḍākhaṇḍikaṃ chindeyya. Khaṇḍākhaṇḍikaṃ chinditvā phāleyya; phāletvā sakalikaṃ sakalikaṃ kareyya, sakalikaṃ sakalikaṃ karitvā vātātape visoseyya, vātātape visosetvā agginā ḍaheyya, agginā ḍahetvā masiṃ kareyya, masiṃ karitvā mahāvāte vā ophuṇeyya, nadiyā vā sīghasotāya pavāheyya. Evañhi so, ānanda, mahārukkho ucchinnamūlo assa tālāvatthukato anabhāvaṅkato āyatiṃ anuppādadhammo Evameva kho, ānanda, upādāniyesu dhammesu ādīnavānupassino viharato taṇhā nirujjhati. Taṇhānirodhā upādānanirodho; upādānanirodhā bhavanirodho; bhavanirodhā jātinirodho; jātinirodhā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hotī”ti. Dasamaṃ.

   Dukkhavaggo chaṭṭho.

   Tassuddānaṃ–

   Parivīmaṃsanupādānaṃ, dve ca saṃyojanāni ca;

   Mahārukkhena dve vuttā, taruṇena ca sattamaṃ.

   Nāmarūpañca viññāṇaṃ, nidānena ca te dasāti.


“第八十章 如来的正法深奥难懂吗?” 的相关文章

第十二章 什么欲望是世间排名第一的欲望?

相应部3相应12经/五位国王经(憍萨罗相应/有偈篇/祇夜)有个时候,以波斯匿王为首的五位国王正在讨论一个问题:「什么欲望是最让人贪爱不舍、恋恋不忘,排名第一的欲望呢?」五位国王有各自的说法,其中有位国王说:「眼睛看见的事物,比如看见黄金珠宝,看见国色天香的女子,看见等等的事物就是最让人陶醉,最让人贪...

第二十二章 没有谁可以逃过死亡

相应部3相应22经/祖母经(憍萨罗相应/有偈篇/祇夜)有个时候,骄萨罗国的波斯匿王来到佛陀的住所,顶礼佛陀后,波斯匿王在一旁坐下,佛陀对波斯匿王说:“大王,你为什么脸上挂着泪珠?发生了什么事情?你从何而来?”波斯匿王回答:“世尊,我慈祥的老祖母过世了,我正在王宫为老祖母举行丧礼,每当我想到老祖母在世...

第二十九章 愤怒只会伤害到自己

相应部7相应4经/酸粥经(婆罗门相应/有偈篇/祇夜)有一次,佛陀住在王舍城栗鼠饲养处的竹林中,阿修罗王皈依佛陀后,与佛陀和波斯匿王一同进餐,在阿修罗王旁边站立的毗兰耆迦婆罗门横眉怒目、咬牙切齿。他一言不发,默默的独自生着闷气,他心里想:「这个秃头既然哄骗了大王,大王已经皈依他了,我现在也不好去反驳他...

第三十七章 多次的播种才能多次的收获果实

相应部7相应12经/优达亚经(婆罗门相应/有偈篇/祇夜)有个时候,佛陀中午穿好法衣,拿着饭钵,进入舍卫城挨家挨户,不分贫富贵贱的化缘饭食,有个叫优陀亚的婆罗门看见佛陀来到自己的住处,就将佛陀的饭钵盛满米饭和斋菜。几天后,佛陀第二次来到优陀亚婆罗门的住处,优陀亚婆罗门又恭敬的供养给佛陀可口的饭菜。又过...

第四十五章 出家人和乞丐的区别

相应部7相应20经/乞食者经(婆罗门相应/有偈篇/祇夜)有个时候,舍卫城里的一个乞丐来到佛陀的住所,他顶礼佛陀后,对佛陀说:“大德,我是一个乞丐,沿街乞讨为生,然而我看见你们出家人也是挨家挨户的讨饭吃,我与你们出家人有什么区别呢?我们都是向别人乞讨饭食,都是沿街乞讨,难道我也是出家人吗?”佛陀说:“...

第四十七章 善人不是口中说出来的

相应部7相应22经/抠么度色经(婆罗门相应/有偈篇/祇夜)有个时候,佛陀住在释迦族的一个叫库摩都萨的城市中,那时,佛陀中午前穿好法衣,拿着饭钵进入库摩都萨城挨家挨户,不分贫富贵贱的化缘饭食。那个时候,库摩都萨城里的婆罗门教徒正在一个大房子里面聚会,天空下着毛毛细雨。佛陀来到婆罗门教徒聚会的大房子外。...