第三百五十八章 过去现在未来的物质事物

相应部35相应10经/外部的过去未来无常经(处相应/处篇/修多罗)

相应部35相应11经/外部的过去未来苦经(处相应/处篇/修多罗)

相应部35相应12经/外部的过去未来无我经(处相应/处篇/修多罗)


有个时候,佛陀住在舍卫城的祇树林给孤独园,有一天,佛陀对出家弟子们说:“比丘们(出家人)!过去、现在、未来的物质事物、物质身体、声音、气味、味道、触觉、环境变化感觉(冷热、舒适等等)、思想、见解、念想随时在变化,无法永远存在,无法永恒保持不变,无法永远拥有,是最终带来痛苦的,不是真实、永远存在的我。


比丘们!当你们有了这个正确的见解,那就是已经受到了如来的教导。已经受到如来教导的圣弟子们,他们不会回忆、忆念过去的物质事物、物质身体、声音、气味、味道、触觉、环境变化感觉(冷热、舒适等等)、思想、见解、念想,也不会喜欢、喜爱现在的物质事物、物质身体、声音、气味、味道、触觉、环境变化感觉(冷热、舒适等等)、思想、见解、念想,更不会对未来的物质事物、物质身体、声音、气味、味道、触觉、环境变化感觉(冷热、舒适等等)、思想、见解、念想有所期待、盼望。他们会逐渐除灭对过去、现在、未来物质事物、物质身体、声音、气味、味道、触觉、环境变化感觉(冷热、舒适等等)、思想、见解、念想生起的贪欲、渴爱,他们不会执着和挂念过去、现在、未来的物质事物、物质身体、声音、气味、味道、触觉、环境变化感觉(冷热、舒适等等)、思想、见解、念想,他们会灭尽由过去、现在、未来物质事物、物质身体、声音、气味、味道、触觉、环境变化感觉(冷热、舒适等等)、思想、见解、念想生起的一切烦恼和痛苦。”


佛陀说法后,听法的出家弟子们都再次的顶礼佛陀,随喜赞叹佛陀说法的无量功德,他们都按着佛陀所说的法去修行。


巴利语原版经文


SN.35.10/(10). Bāhirāniccātītānāgatasuttaṃ

   10. “Rūpā bhikkhave, aniccā atītānāgatā; ko pana vādo paccuppannānaṃ! Evaṃ passaṃ, bhikkhave, sutavā ariyasāvako atītesu rūpesu anapekkho hoti; anāgate rūpe nābhinandati; paccuppannānaṃ rūpānaṃ nibbidāya virāgāya nirodhāya paṭipanno hoti. Saddā… gandhā… rasā… phoṭṭhabbā… dhammā aniccā atītānāgatā; ko pana vādo paccuppannānaṃ! Evaṃ passaṃ, bhikkhave, sutavā ariyasāvako atītesu dhammesu anapekkho hoti; anāgate dhamme nābhinandati; paccuppannānaṃ dhammānaṃ nibbidāya virāgāya nirodhāya paṭipanno hotī”ti. Dasamaṃ.


SN.35.11/(11). Bāhiradukkhātītānāgatasuttaṃ

   11. “Rūpā, bhikkhave, dukkhā atītānāgatā; ko pana vādo paccuppannānaṃ! Evaṃ passaṃ, bhikkhave, sutavā ariyasāvako atītesu rūpesu anapekkho hoti; anāgate rūpe nābhinandati paccuppannānaṃ rūpānaṃ nibbidāya virāgāya nirodhāya paṭipanno hotī”ti …pe. . Ekādasamaṃ.


SN.35.12/(12). Bāhirānattātītānāgatasuttaṃ

   12. “Rūpā, bhikkhave, anattā atītānāgatā; ko pana vādo paccuppannānaṃ! Evaṃ passaṃ, bhikkhave, sutavā ariyasāvako atītesu rūpesu anapekkho hoti; anāgate rūpe nābhinandati; paccuppannānaṃ rūpānaṃ nibbidāya virāgāya nirodhāya paṭipanno hoti. Saddā… gandhā… rasā… phoṭṭhabbā… dhammā anattā atītānāgatā; ko pana vādo paccuppannānaṃ! Evaṃ passaṃ, bhikkhave sutavā ariyasāvako atītesu dhammesu anapekkho hoti; anāgate dhamme nābhinandati; paccuppannānaṃ dhammānaṃ nibbidāya virāgāya nirodhāya paṭipanno hotī”ti. Dvādasamaṃ.

   Aniccavaggo paṭhamo.

   Tassuddānaṃ–

   Aniccaṃ dukkhaṃ anattā ca, tayo ajjhattabāhirā;

   Yadaniccena tayo vuttā, te te ajjhattabāhirāti.


“第三百五十八章 过去现在未来的物质事物” 的相关文章

第三章 世间有谁可以不衰老和死亡?

相应部3相应3经/老死经(憍萨罗相应/有偈篇/祇夜)有个时候骄萨罗国的波斯匿王来到佛陀的住所,顶礼佛陀后,波斯匿王对佛陀说:“世尊,已经出生在世间的人或者有生命的众生,有哪一个是可以永远不衰老、永远不死的呢?有那种出生在世间可以免除衰老和死亡的人或者众生吗?”佛陀说:“大王,只要出生在世间,任何的人...

第六章 富有后能够管束好自己的人很少

相应部3相应6经/少经(憍萨罗相应/有偈篇/祇夜)有个时候,骄萨罗国的波斯匿王来到佛陀的住所,顶礼佛陀后,波斯匿王在一旁坐下,他对佛陀说:“世尊,我独自静坐的时候,内心生起这样的念想:在世间获得大量财富、富甲天下的人,他们在获得巨额财富后,不沉迷享受,不放任自己胡作非为,不贪求对欲望的满足,不侵害别...

第三十章 如何做到真正的不害?

相应部7相应5经/无害经(婆罗门相应/有偈篇/祇夜)有个时候,不害婆罗门来到佛陀的住所,顶礼佛陀后,他在一旁坐下,不害婆罗门对佛陀说:“世尊,我的名字叫做不害,请您为我说法。”佛陀说:“婆罗门,你的名字叫不害,什么才是名副其实的不害呢?也就是身体行为做善事,口说善言,内心生起善念,不伤害别人这才是真...

第四十八章 如何除灭生死的轮回

因缘篇12.因缘相应1.佛陀品相应部12相应1经/缘起经(因缘相应/因缘篇/修多罗)有个时候,佛陀住在舍卫城的祇树林给孤独园,那时,佛陀召集出家弟子们坐在他的身边,佛陀对出家弟子们说:“弟子们,我现在要对你们说因缘法,你们要认真的听,你们要仔细的思考。”出家弟子们回答:“世尊,我们会认真的听,我们会...

第五十九章 要持之以恒的去修行

相应部12相应22经/十力经第二(因缘相应/因缘篇/修多罗)有个时候,佛陀住在舍卫城的祇树林给孤独园。有一天,佛陀对出家弟子们说:“弟子们,如来为你们详细的解说、开示、显露、说明世间的真相、规则,就如同剥掉你们身上已经燃起熊熊大火的衣服,避免你们被大火烧伤。当如来为众生详细解说、开示、显露、说明世间...

第六十章 证悟解脱果位的方法

相应部12相应23经/近因经(因缘相应/因缘篇/修多罗)有个时候,佛陀住在舍卫城的祇树林给孤独园。有一天,佛陀对出家弟子们说:“弟子们,如来说开启智慧的人才能从烦恼和痛苦中解脱出来。弟子们,要开启什么智慧才能除灭烦恼和痛苦呢?那就是要知道和明白:「世间的物质事物,包括世间人的物质身体是如何聚集形成出...