第三百零五章 什么是束缚捆绑?
相应部22相应117经/捕缚经(蕴相应/蕴篇/修多罗)
有个时候,佛陀住在舍卫城的祇树林给孤独园,有一天,佛陀对出家弟子们说:“比丘们(出家人)!那些还没有受到圣者教导的世间人,他们不知道圣者的正法是什么,他们不会按圣者的正法去修行;那些还没有受到善人教导的世间人,他们不知道善人的善法是什么,他们不会按善人的善法去修行。这些没有受到圣者教导的世间人,他们会认为:「物质身体就是我,我拥有物质事物」,或者认为:「物质身体是我的一部分,物质身体在我中」,或者认为:「我是物质身体的一部分,我在物质身体中」。他们会认为:「感受、念想、行为、认识、分别、判断就是我,我拥有感受、念想、行为、认识、分别、判断」,或者认为:「感受、念想、行为、认识、分别、判断是我的一部分,感受、念想、行为、认识、分别、判断在我中」,或者认为:「我是感受、念想、行为、认识、分别、判断的一部分,我在感受、念想、行为、认识、分别、判断中」。比丘们!这就叫做被物质事物、物质身体、感受、念想、行为、认识、分别、判断束缚捆绑,这就叫做被内外束缚捆绑,也就是被有形的物质事物,无形的精神思想、念想束缚捆绑,确切的说就是被物质事物、物质身体、感受、念想、行为、认识、分别、判断束缚捆绑,这些被束缚捆绑的世间人,他们既不知道沉迷于贪欲、渴爱中由此产生无数烦恼和痛苦的束缚此岸是什么,也不知道除灭一切贪欲、渴爱,灭尽一切烦恼和痛苦的解脱彼岸是什么,他们被出生、患病、衰老、死亡束缚捆绑,他们这一世死后会继续投生到下一世,会被生死束缚捆绑,他们会被无穷无尽、循环往复的生死轮回束缚捆绑。
比丘们(出家人)!那些已经受到圣者教导的世间人,他们知道圣者的正法是什么,他们会按圣者的正法去修行;那些已经受到善人教导的世间人,他们知道善人的善法是什么,他们会按善人的善法去修行。这些已经受到圣者教导的世间人,他们不会认为:「物质身体就是我,我拥有物质事物」,不会认为:「物质身体是我的一部分,物质身体在我中」,不会认为:「我是物质身体的一部分,我在物质身体中」。他们不会认为:「感受、念想、行为、认识、分别、判断就是我,我拥有感受、念想、行为、认识、分别、判断」,不会认为:「感受、念想、行为、认识、分别、判断是我的一部分,感受、念想、行为、认识、分别、判断在我中」,不会认为:「我是感受、念想、行为、认识、分别、判断的一部分,我在感受、念想、行为、认识、分别、判断中」。比丘们!这就叫做不被物质事物、物质身体、感受、念想、行为、认识、分别、判断束缚捆绑,这就叫做不被内外束缚捆绑,也就是不被有形的物质事物,无形的精神思想、念想束缚捆绑,确切的说就是不被物质事物、物质身体、感受、念想、行为、认识、分别、判断束缚捆绑,这些不被束缚捆绑的世间人,他们既知道沉迷于贪欲、渴爱中由此产生无数烦恼和痛苦的束缚此岸是什么,也知道除灭一切贪欲、渴爱,灭尽一切烦恼和痛苦的解脱彼岸是什么,他们不会被出生、患病、衰老、死亡束缚捆绑,他们这一世死后不会继续投生到下一世,不会被生死束缚捆绑,他们不会被无穷无尽、循环往复的生死轮回束缚捆绑。他们知道沉迷于贪欲、渴爱之中并由此产生无数烦恼和痛苦的世间人就是在束缚的此岸,他们知道除灭一切贪欲、渴爱,灭尽一切烦恼和痛苦的世间人就是在解脱的彼岸。明白此岸、彼岸的法义,并按如来的正法去实践修行的世间人就是已经受到圣者教导的圣弟子,如来说他们:「最终能从一切烦恼和痛苦中永远的解脱出来。」”
佛陀说法后,听法的出家弟子们都再次的顶礼佛陀,随喜赞叹佛陀说法的无量功德,他们都按着佛陀所说的法去修行。
巴利语原版经文
SN.22.117/(5). Bandhanasuttaṃ
117. Sāvatthinidānaṃ “Idha bhikkhave assutavā puthujjano ariyānaṃ adassāvī …pe… sappurisadhamme avinīto rūpaṃ attato samanupassati, rūpavantaṃ vā attānaṃ; attani vā rūpaṃ, rūpasmiṃ vā attānaṃ. Ayaṃ vuccati, bhikkhave, assutavā puthujjano rūpabandhanabaddho santarabāhirabandhanabaddho atīradassī apāradassī, baddho jīyati baddho mīyati baddho asmā lokā paraṃ lokaṃ gacchati. Vedanaṃ attato samanupassati …pe… vedanāya vā attānaṃ. Ayaṃ vuccati, bhikkhave, assutavā puthujjano vedanābandhanabaddho santarabāhirabandhanabaddho atīradassī apāradassī, baddho jīyati baddho mīyati baddho asmā lokā paraṃ lokaṃ gacchati. Saññaṃ… saṅkhāre… viññāṇaṃ attato samanupassati …pe… ayaṃ vuccati, bhikkhave, assutavā puthujjano viññāṇabandhanabaddho santarabāhirabandhanabaddho atīradassī apāradassī, baddho jīyati baddho mīyati baddho asmā lokā paraṃ lokaṃ gacchati”.
“Sutavā ca kho, bhikkhave, ariyasāvako ariyānaṃ dassāvī …pe… sappurisadhamme suvinīto na rūpaṃ attato samanupassati, na rūpavantaṃ vā attānaṃ; na attani vā rūpaṃ, na rūpasmiṃ vā attānaṃ. Ayaṃ vuccati, bhikkhave, sutavā ariyasāvako na rūpabandhanabaddho, na santarabāhirabandhanabaddho, tīradassī, pāradassī; ‘parimutto so dukkhasmā’ti vadāmi. Na vedanaṃ attato …pe… na saññaṃ attato …pe… na saṅkhāre attato …pe… na viññāṇaṃ attato samanupassati …pe… ayaṃ vuccati, bhikkhave, sutavā ariyasāvako na viññāṇabandhanabaddho, na santarabāhirabandhanabaddho, tīradassī, pāradassī, ‘parimutto so dukkhasmā’ti vadāmī”ti. Pañcamaṃ.