第一百五十一章 迦叶尊者的修行
相应部16相应5经/已年老经(迦叶相应/因缘篇/如来记说)
有个时候,佛陀住在舍卫城的竹林中,有一天,迦叶尊者来到佛陀的住所,顶礼佛陀后,他在一旁坐下,佛陀对迦叶尊者说:“迦叶!你现在已经老了,你现在年纪大了,你穿的这些用别人遗弃的衣服、布料裁剪而成的衣服太粗陋,太破旧沉重了。迦叶!你还是穿上这件给孤独长者(给孤独长者解释,见第七十章)供养给你的衣服吧,你搬到如来的身边来居住,接受给孤独长者对你饮食的供养吧。”
迦叶尊者说:“世尊,我长时间的在深山密林中修行,我也称赞那些在深山密林中修行的人;我中午的时候到王舍城挨家挨户,不分贫富贵贱的家庭化缘饭食,我也称赞那些中午的时候挨家挨户,不分贫富贵贱家庭化缘饭食的出家人;我穿的衣服是别人遗弃的衣服、布料裁剪而成的衣服,我也称赞那些穿别人遗弃的衣服、布料裁剪而成衣服的出家人;我只有三件法衣,我也称赞那些只有三件法衣的出家人;我是欲望很少的人,我也称赞那些欲望少的人;我是懂得知足的人,我也称赞那些懂得知足的人;我是独自一人修行的人,我也称赞那些独自一人修行的人;我是远离世间人际交往的人,我也在称赞那些远离世间人际交往的人;我是精进修行的人,我也称赞那些精进修行的人。”
佛陀对迦叶尊者说:“迦叶!你是为什么而这样去修行的呢?”
迦叶尊者回答:“世尊,因为我知道我这样去修行,能够让我自己不再执着和挂念世间一切的事物,能够让我不被世间一切的事物束缚捆绑,这样去修行能除灭我一切的烦恼和痛苦,让我从生死轮回中永远的解脱出来,让我最终达到涅槃的境界。
世尊,当世间的人,他们听说,并且看见如来的圣弟子们是中午的时候挨家挨户,不分贫富贵贱的家庭化缘饭食的人;是穿别人遗弃的衣服、布料裁剪而成衣服的人;是只有三件法衣的人;是欲望很少的人;是独自一人修行的人;是远离世间人际交往的人;是精进修行的人。那么他们就会称赞如来圣弟子们的修行,对如来的正法生起坚固的心,并效法学习如来圣弟子们的各种修行方法。他们将会身体力行的实践这些修行,这将给他们带来无量的功德利益,他们将由此获得内心的清净和安宁。他们将会实践如来圣弟子们的修行方法,他们也能不再执着和挂念世间一切的事物,他们也不会被世间一切的事物束缚捆绑,他们也能由此除灭一切的烦恼和痛苦,他们也能从生死轮回中解脱出来,他们也能最终达到涅槃的境界。”
世尊,当我知道自己通过这样的修行能够从生死轮回中永远的解脱出来,自己能够达到不生不灭涅槃境界的时候;当我看见无数的世间人,他们通过看见、效法、学习我的行为、言语、念想表现出来的各种修行方法,他们对如来的正法生起坚固的信心,他们也去实践这些修行的方法,他们也从生死轮回中永远解脱出来,他们也达到不生不灭涅槃境界的时候,我就会长时间的、持之以恒的坚持这样的修行下去。世尊,这就是我这样去修行的原因。”
佛陀说:“迦叶!非常的好!非常的好!你确实是为了世间无数的众生获得功德利益才这样去修行的;你确实是为了世间无数众生内心能够获得清净安宁才这样去修行的;您确实是想让世间的众生投生到善道,投生到幸福的地方,投生到天界中去才这样去修行的;你确实是慈悲的为了让世间无数的众生从烦恼和痛苦中解脱出来才这样去修行的。
迦叶!如来赞叹你的修行,你按着你现在的方法继续的去实践修行吧!”
佛陀说法后,迦叶尊者再次的顶礼佛陀,他随喜赞叹佛陀说法的无量功德,并按着佛陀所说的法去修行。
巴利语原版经文
SN.16.5. Jiṇṇasuttaṃ
148. Evaṃ me sutaṃ …pe… rājagahe veḷuvane. Atha kho āyasmā mahākassapo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho āyasmantaṃ mahākassapaṃ bhagavā etadavoca– “jiṇṇosi dāni tvaṃ, kassapa, garukāni ca te imāni sāṇāni paṃsukūlāni nibbasanāni. Tasmātiha tvaṃ, kassapa, gahapatāni ceva cīvarāni dhārehi, nimantanāni ca bhuñjāhi, mama ca santike viharāhī”ti.
“Ahaṃ kho, bhante, dīgharattaṃ āraññiko ceva āraññikattassa ca vaṇṇavādī, piṇḍapātiko ceva piṇḍapātikattassa ca vaṇṇavādī, paṃsukūliko ceva paṃsukūlikattassa ca vaṇṇavādī, tecīvariko ceva tecīvarikattassa ca vaṇṇavādī, appiccho ceva appicchatāya ca vaṇṇavādī, santuṭṭho ceva santuṭṭhiyā ca vaṇṇavādī, pavivitto ceva pavivekassa ca vaṇṇavādī, asaṃsaṭṭho ceva asaṃsaggassa ca vaṇṇavādī, āraddhavīriyo ceva vīriyārambhassa ca vaṇṇavādī”ti.
“Kiṃ pana tvaṃ, kassapa, atthavasaṃ sampassamāno dīgharattaṃ āraññiko ceva āraññikattassa ca vaṇṇavādī, piṇḍapātiko ceva …pe… paṃsukūliko ceva… tecīvariko ceva… appiccho ceva… santuṭṭho ceva… pavivitto ceva… asaṃsaṭṭho ceva… āraddhavīriyo ceva vīriyārambhassa ca vaṇṇavādī”ti?
“Dve khvāhaṃ, bhante, atthavase sampassamāno dīgharattaṃ āraññiko ceva āraññikattassa ca vaṇṇavādī, piṇḍapātiko ceva …pe… paṃsukūliko ceva… tecīvariko ceva… appiccho ceva… santuṭṭho ceva… pavivitto ceva… asaṃsaṭṭho ceva… āraddhavīriyo ceva vīriyārambhassa ca vaṇṇavādī. Attano ca diṭṭhadhammasukhavihāraṃ sampassamāno, pacchimañca janataṃ anukampamāno– ‘appeva nāma pacchimā janatā diṭṭhānugatiṃ āpajjeyyuṃ’. ‘Ye kira te ahesuṃ buddhānubuddhasāvakā te dīgharattaṃ āraññikā ceva ahesuṃ āraññikattassa ca vaṇṇavādino …pe… piṇḍapātikā ceva ahesuṃ …pe… paṃsukūlikā ceva ahesuṃ… tecīvarikā ceva ahesuṃ… appicchā ceva ahesuṃ… santuṭṭhā ceva ahesuṃ… pavivittā ceva ahesuṃ… asaṃsaṭṭhā ceva ahesuṃ… āraddhavīriyā ceva ahesuṃ vīriyārambhassa ca vaṇṇavādino’ti. Te tathattāya paṭipajjissanti, tesaṃ taṃ bhavissati dīgharattaṃ hitāya sukhāya.
“Ime khvāhaṃ, bhante, dve atthavase sampassamāno dīgharattaṃ āraññiko ceva āraññikattassa ca vaṇṇavādī, piṇḍapātiko ceva …pe… paṃsukūliko ceva… tecīvariko ceva… appiccho ceva… santuṭṭho ceva… pavivitto ceva… asaṃsaṭṭho ceva… āraddhavīriyo ceva vīriyārambhassa ca vaṇṇavādī”ti.
“Sādhu sādhu, kassapa. Bahujanahitāya kira tvaṃ, kassapa, paṭipanno bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaṃ. Tasmātiha tvaṃ, kassapa, sāṇāni ceva paṃsukūlāni dhārehi nibbasanāni, piṇḍāya ca carāhi, araññe ca viharāhī”ti. Pañcamaṃ.