第四百八十三章 死后的体温

相应部36相应7经/生病经第一(受相应/处篇/修多罗)


有个时候,佛陀住在毘舍离的大林重阁讲堂,有一天傍晚的时候,佛陀静坐禅修完毕后,就来到讲堂,佛陀坐好后,就对出家弟子们说:“比丘们(出家人),你们从现在开始到死去的那个时候,要一直保持正念、正知,也就是说你们在世间余下的日子里要保持正念、正知。这是如来对你们的教导。


比丘们,什么是保持正念呢?就是你们要将注意力集中专注在身体上,专注在对身体的观想上,这样就是有正念,你们这样精进的修行能够熄灭、除灭、降伏对世间的贪欲与忧愁;你们要将注意力集中专注在感受上,专注在对感受的观想上,这样就是有正念,你们这样精进的修行能够熄灭、除灭、降伏对世间的贪欲与忧愁;你们要将注意力集中专注在内心上,专注在对内心的观想上,这样就是有正念,你们这样精进的修行能够熄灭、除灭、降伏对世间的贪欲与忧愁;你们要将注意力集中专注在念想上,专注在对念想的观想上,这样就是有正念,你们这样精进的修行能够熄灭、除灭、降伏对世间的贪欲与忧愁。


比丘们,什么是保持正知呢?就是当你们走路前进、后退的时候,只关注前进、后退的身体行为,不关注其他的行为,这样就是保持正知;


当你们眼睛前看、后看的时候,只关注前看、后看的身体行为,不关注其他的行为,这样就是保持正知;


当你们的手臂或大腿伸展、收缩的时候,只关注肢体伸展、收缩的身体行为,不关注其他的行为,这样就是保持正知;


当你们穿法衣、拿饭钵、外出化缘饭食的时候,只关注穿法衣、拿饭钵、外出化缘饭食当前正在做的那个行为,不关注其他的行为,这样就是保持正知;


当你们喝水、吃食物、咀嚼食物、尝味道的时候,只关注喝水、吃食物、咀嚼食物、尝味道当前正在做的那个行为,不关注其他的行为,这样就是保持正知;


当你们上厕所解小便、大便的时候,只关注解小便、大便当前正在做的那个行为,不关注其他的行为,这样就是保持正知;


当你们行走、住宿、坐下、卧躺、清醒、说话、沉默的时候,只关注行走、住宿、坐下、卧躺、清醒、说话、沉默当前正在做的那个行为,不关注其他的行为,这样就是保持正知;


比丘们,这就是保持正念、正知的法义,你们从现在开始一直到死亡都要保持正念、正知,也就是说你们要保持正念、正知在世间度过余下的日子。这就是如来对你们的教导。


比丘们,当修行人保持正念、正知,管束好自己的行为、言语、念想不放逸,精进的去修行的时候,如果这时,他生起了快乐的感受,他就会这样的去观想:「我现在生起了快乐的感受,这个快乐的感受是由条件生起来的,没有前提条件这个快乐的感受是不会生起来的,这个生起快乐感受的前提条件是什么呢?这个生起快乐感受的前提条件就是我的身体,然而我的身体是随时在变化,无法永远存在,无法永恒保持不变,无法永远拥有的,我的身体是由各种条件生起的,是受到各种条件控制和支配的。那么由这个无常,需要条件,并受到各种条件控制和支配的身体生起的快乐感受哪里可能永远存在,不发生变化,永恒保持不变,永远拥有呢?」比丘们,什么是无常呢?就是随时在变化,无法永远存在,无法永恒保持不变,无法永远的拥有,这就叫无常。这些修行人,他们将身体与快乐的感受观想成是无常的,是会衰败、消散、灭尽的,他们由此从欲望中解脱出来,甚至于他们的内心连任何念想也不生起。他们经常这样的去观想、去修行就能最终灭尽由身体与快乐感受生起的一切烦恼和痛苦;他们经常这样的去观想、去修行就能最终灭尽由身体与快乐感受生起的潜在贪爱、喜悦烦恼。


当修行人保持正念、正知,管束好自己的行为、言语、念想不放逸,精进的去修行的时候,如果这时,他生起了痛苦的感受,他就会这样的去观想:「我现在生起了痛苦的感受,这个痛苦的感受是由条件生起来的,没有前提条件这个痛苦的感受是不会生起来的,这个生起痛苦感受的前提条件是什么呢?这个生起痛苦感受的前提条件就是我的身体,然而我的身体是随时在变化,无法永远存在,无法永恒保持不变,无法永远拥有的,我的身体是由各种条件生起的,是受到各种条件控制和支配的。那么由这个无常,需要条件,并受到各种条件控制和支配的身体生起的痛苦感受哪里可能永远存在,不发生变化,永恒保持不变,永远拥有呢?」这些修行人,他们将身体与痛苦的感受观想成是无常的,是会衰败、消散、灭尽的,他们由此从欲望中解脱出来,甚至于他们的内心连任何念想也不生起。他们经常这样的去观想、去修行就能最终灭尽由身体与痛苦感受生起的一切烦恼和痛苦;他们经常这样的去观想、去修行就能最终灭尽由身体与痛苦感受生起的潜在厌恶、憎恨烦恼。


当修行人保持正念、正知,管束好自己的行为、言语、念想不放逸,精进的去修行的时候,如果这时,他生起了不苦不乐的感受,他就会这样的去观想:「我现在生起了不苦不乐的感受,这个不苦不乐的感受是由条件生起来的,没有前提条件这个不苦不乐的感受是不会生起来的,这个生起不苦不乐感受的前提条件是什么呢?这个生起不苦不乐感受的前提条件就是我的身体,然而我的身体是随时在变化,无法永远存在,无法永恒保持不变,无法永远拥有的,我的身体是由各种条件生起的,是受到各种条件控制和支配的。那么由这个无常,需要条件,并受到各种条件控制和支配的身体生起的不苦不乐感受哪里可能永远存在,不发生变化,永恒保持不变,永远拥有呢?」这些修行人,他们将身体与不苦不乐的感受观想成是无常的,是会衰败、消散、灭尽的,他们由此从欲望中解脱出来,甚至于他们的内心连任何念想也不生起。他们经常这样的去观想、去修行就能最终灭尽由身体与不苦不乐感受生起的一切烦恼和痛苦;他们经常这样的去观想、去修行就能最终灭尽由身体与不苦不乐感受生起的潜在无智、无明烦恼(无明解释,见第一百九十八章)。


如果他们感觉到快乐的感受,他们就会立刻明白:「快乐的感受是无常的,不应该执着和挂念快乐的感受,不应该喜欢快乐的感受,不应该沉迷在快乐的感受之中」。


如果他们感觉到痛苦的感受,他们就会立刻明白:「痛苦的感受是无常的,不应该执着和挂念痛苦的感受,不应该厌恶痛苦的感受,不应该逃避痛苦的感受」。


如果他们感觉到不苦不乐的感受,他们就会立刻明白:「不苦不乐的感受是无常的,不应该执着和挂念不苦不乐的感受,不应该陷入不苦不乐的感受之中,不应该被不苦不乐的感受迷惑」。


这样,当修行人感觉到快乐感受的时候,就会立刻放下对快乐感受的执着和挂念,他们就不会被快乐的感受束缚捆绑。


当修行人感觉到痛苦感受的时候,就会立刻放下对痛苦感受的执着和挂念,他们就不会被痛苦的感受束缚捆绑。


当修行人感觉到不苦不乐感受的时候,就会立刻放下对不苦不乐感受的执着和挂念,他们就不会被不苦不乐的感受束缚捆绑。


修行人会经常去观想自己身体死亡时的感受,他们会观想:「我死亡时候的感受是怎么样的呢?我生命终结时候的感受是怎么样的呢?哦,随着我身体的死亡,我的生命也将耗尽,当我身体死亡,生命耗尽的时候,我的一切感受,不管是快乐、痛苦的感受,还是不苦不乐的感受全部都将消失不见、不复存在,我这一生的全部感受都将熄灭、消失,就如同死亡后身体的温度将会逐渐降低一样,我死后的身体最后也将变得与外界的温度一样的冰凉。」 


比丘们,犹如要有灯油与灯芯作为前提条件,油灯才能被点亮、燃烧,如果灯油与灯芯被燃烧耗尽,那么油灯的火焰就会熄灭,同样的,当修行人观想自己身体死亡时的感受的时候,他们就会明白:「我死亡时候的感受是怎么样的呢?我生命终结时候的感受是怎么样的呢?哦,随着我身体的死亡,我的生命也将耗尽,当我身体死亡,生命耗尽的时候,我的一切感受,不管是快乐、痛苦的感受,还是不苦不乐的感受全部都将消失不见、不复存在,我这一生的全部感受都将熄灭、消失,就如同死亡后身体的温度将会逐渐降低一样,我死后的身体最后也将变得与外界的温度一样的冰凉。」 ”


佛陀说法后,听法的出家弟子们都再次的顶礼佛陀,随喜赞叹佛陀说法的无量功德,他们都按着佛陀所说的法去修行。 


巴利语原版经文


SN.36.7/(7) Paṭhamagelaññasuttaṃ

   255. Ekaṃ samayaṃ bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ. Atha kho bhagavā sāyanhasamayaṃ paṭisallānā vuṭṭhito yena gilānasālā tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi. Nisajja kho bhagavā bhikkhū āmantesi

   “Sato, bhikkhave, bhikkhu sampajāno kālaṃ āgameyya. Ayaṃ vo amhākaṃ anusāsanī.

   “Kathañca, bhikkhave, bhikkhu sato hoti? Idha, bhikkhave, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ; vedanāsu vedanānupassī viharati …pe… citte cittānupassī viharati …pe… dhammesu dhammānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ Evaṃ kho, bhikkhave, bhikkhu sato hoti.

   “Kathañca, bhikkhave, bhikkhu sampajāno hoti? Idha, bhikkhave, bhikkhu abhikkante paṭikkante sampajānakārī hoti, ālokite vilokite sampajānakārī hoti, samiñjite pasārite sampajānakārī hoti, saṅghāṭipattacīvaradhāraṇe sampajānakārī hoti, asite pīte khāyite sāyite sampajānakārī hoti, uccārapassāvakamme sampajānakārī hoti, gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī hoti. Evaṃ kho, bhikkhave, bhikkhu sampajānakārī hoti. Sato, bhikkhave, bhikkhu sampajāno kālaṃ āgameyya. Ayaṃ vo amhākaṃ anusāsanī.

   “Tassa ce, bhikkhave, bhikkhuno evaṃ satassa sampajānassa appamattassa ātāpino pahitattassa viharato uppajjati sukhā vedanā, so evaṃ pajānāti– ‘uppannā kho myāyaṃ sukhā vedanā. Sā ca kho paṭicca, no appaṭicca. Kiṃ paṭicca? Imameva kāyaṃ paṭicca. Ayaṃ kho pana kāyo anicco saṅkhato paṭiccasamuppanno. Aniccaṃ kho pana saṅkhataṃ paṭiccasamuppannaṃ kāyaṃ paṭicca uppannā sukhā vedanā kuto niccā bhavissatī’ti! So kāye ca sukhāya ca vedanāya aniccānupassī viharati, vayānupassī viharati, virāgānupassī viharati, nirodhānupassī viharati, paṭinissaggānupassī viharati. Tassa kāye ca sukhāya ca vedanāya aniccānupassino viharato, vayānupassino viharato, virāgānupassino viharato, nirodhānupassino viharato, paṭinissaggānupassino viharato, yo kāye ca sukhāya ca vedanāya rāgānusayo, so pahīyati.

   “Tassa ce, bhikkhave, bhikkhuno evaṃ satassa sampajānassa appamattassa ātāpino pahitattassa viharato uppajjati dukkhā vedanā. So evaṃ pajānāti– ‘uppannā kho myāyaṃ dukkhā vedanā. Sā ca kho paṭicca, no appaṭicca. Kiṃ paṭicca? Imameva kāyaṃ paṭicca. Ayaṃ kho pana kāyo anicco saṅkhato paṭiccasamuppanno. Aniccaṃ kho pana saṅkhataṃ paṭiccasamuppannaṃ kāyaṃ paṭicca uppannā dukkhā vedanā kuto niccā bhavissatī’ti! So kāye ca dukkhāya vedanāya aniccānupassī viharati, vayānupassī viharati, virāgānupassī viharati, nirodhānupassī viharati, paṭinissaggānupassī viharati. Tassa kāye ca dukkhāya ca vedanāya aniccānupassino viharato …pe… paṭinissaggānupassino viharato, yo kāye ca dukkhāya ca vedanāya paṭighānusayo, so pahīyati.

   “Tassa ce, bhikkhave, bhikkhuno evaṃ satassa sampajānassa appamattassa ātāpino pahitattassa viharato uppajjati adukkhamasukhā vedanā, so evaṃ pajānāti– ‘uppannā kho myāyaṃ adukkhamasukhā vedanā. Sā ca kho paṭicca, no appaṭicca. Kiṃ paṭicca? Imameva kāyaṃ paṭicca. Ayaṃ kho pana kāyo anicco saṅkhato paṭiccasamuppanno. Aniccaṃ kho pana saṅkhataṃ paṭiccasamuppannaṃ kāyaṃ paṭicca uppannā adukkhamasukhā vedanā kuto niccā bhavissatī’ti! So kāye ca adukkhamasukhāya ca vedanāya aniccānupassī viharati, vayānupassī viharati, virāgānupassī viharati, nirodhānupassī viharati, paṭinissaggānupassī viharati. Tassa kāye ca adukkhamasukhāya ca vedanāya aniccānupassino viharato …pe… paṭinissaggānupassino viharato, yo kāye ca adukkhamasukhāya ca vedanāya avijjānusayo, so pahīyati.

   “So sukhañce vedanaṃ vedayati, sā aniccāti pajānāti, anajjhositāti pajānāti, anabhinanditāti pajānāti; dukkhañce vedanaṃ vedayati, sā aniccāti pajānāti, anajjhositāti pajānāti, anabhinanditāti pajānāti; adukkhamasukhañce vedanaṃ vedayati, sā aniccāti pajānāti, anajjhositāti pajānāti, anabhinanditāti pajānāti. So sukhañce vedanaṃ vedayati, visaññutto naṃ vedayati; dukkhañce vedanaṃ vedayati, visaññutto naṃ vedayati; adukkhamasukhañce vedanaṃ vedayati, visaññutto naṃ vedayati. So kāyapariyantikaṃ vedanaṃ vedayamāno ‘kāyapariyantikaṃ vedanaṃ vedayāmī’ti pajānāti, jīvitapariyantikaṃ vedanaṃ vedayamāno ‘jīvitapariyantikaṃ vedanaṃ vedayāmī’ti pajānāti. ‘Kāyassa bhedā uddhaṃ jīvitapariyādānā idheva sabbavedayitāni anabhinanditāni sītībhavissantī’ti pajānāti.

   “Seyyathāpi, bhikkhave, telañca paṭicca vaṭṭiñca paṭicca telappadīpo jhāyeyya, tasseva telassa ca vaṭṭiyā ca pariyādānā anāhāro nibbāyeyya; evameva kho, bhikkhave, bhikkhu kāyapariyantikaṃ vedanaṃ vedayamāno ‘kāyapariyantikaṃ vedanaṃ vedayāmī’ti pajānāti. Jīvitapariyantikaṃ vedanaṃ vedayamāno ‘jīvitapariyantikaṃ vedanaṃ vedayāmī’ti pajānāti. ‘Kāyassa bhedā uddhaṃ jīvitapariyādānā idheva sabbavedayitāni anabhinanditāni sītībhavissantī’ti pajānātī”ti. Sattamaṃ.


“第四百八十三章 死后的体温” 的相关文章

第三章 世间有谁可以不衰老和死亡?

相应部3相应3经/老死经(憍萨罗相应/有偈篇/祇夜)有个时候骄萨罗国的波斯匿王来到佛陀的住所,顶礼佛陀后,波斯匿王对佛陀说:“世尊,已经出生在世间的人或者有生命的众生,有哪一个是可以永远不衰老、永远不死的呢?有那种出生在世间可以免除衰老和死亡的人或者众生吗?”佛陀说:“大王,只要出生在世间,任何的人...

第七章 在公堂上说假话的原因

相应部3相应7经/法庭经(憍萨罗相应/有偈篇/祇夜)有个时候,骄萨罗国的波斯匿王来到佛陀的住所,顶礼佛陀后,波斯匿王在一旁坐下,他对佛陀说:“世尊,我经常在公堂上看见很多有巨额财富,有大量黄金珠宝,有无数田地房产,有无数仆人粮食的王室贵族、祭司、富豪,他们因为贪得无厌的缘故,他们因为想要获得更多利益...

第九章 杀害生命的供养有福德可言吗?

相应部3相应9经/牲祭经(憍萨罗相应/有偈篇/祇夜)有个时候,骄萨罗国的波斯匿王准备举办为国家祈福的祭祀大会,波斯匿王为此预备好了五百头公牛、五百头小公牛、五百头小母牛、五百只公山羊、五百只母山羊,他准备在祭祀大典上将这些公牛、山羊全部都捆绑到祭坛的大石柱上杀害掉作为对上天的供养。波斯匿王还为此预备...

第十二章 什么欲望是世间排名第一的欲望?

相应部3相应12经/五位国王经(憍萨罗相应/有偈篇/祇夜)有个时候,以波斯匿王为首的五位国王正在讨论一个问题:「什么欲望是最让人贪爱不舍、恋恋不忘,排名第一的欲望呢?」五位国王有各自的说法,其中有位国王说:「眼睛看见的事物,比如看见黄金珠宝,看见国色天香的女子,看见等等的事物就是最让人陶醉,最让人贪...

第十三章 要知道控制自己的食量

相应部3相应13经/一桶煮好的经(憍萨罗相应/有偈篇/祇夜)有个时候,骄萨罗国的波斯匿王每天都要吃很多饭菜,他长的肥硕无比,稍微做点运动就会汗如雨下,有一天,波斯匿王吃完饭后,就来到佛陀的住所,顶礼佛陀后,他在一旁坐下。那时,佛陀看见肥头胖耳的波斯匿王汗流浃背、气喘吁吁的用毛巾不住的擦着头上和身上的...

第十四章 怎么样做才能睡个好觉?

相应部3相应14经/战斗经第一(憍萨罗相应/有偈篇/祇夜)有个时候,摩揭陀国的阿闍世王突然率领军队偷袭了迦尸国,并且在占领迦尸国后,又继续入侵骄萨罗国。骄萨罗国的军队被攻击后,波斯匿王仓促的率领军队,准备抵御阿闍世王军队的入侵。由于事发突然,波斯匿王毫无准备,他率领的军队又没有战心,很快阿闍世王的军...