第三百四十七章 初禅的清净境界
28.(7).舍利弗相应
相应部28相应1经/离而生经(舍利弗相应/蕴篇/弟子记说)
有个时候,舍利弗尊者住在舍卫城的祇树林给孤独园,有一天,舍利弗尊者中午的时候,穿好法衣,拿着饭钵,到舍卫城里挨家挨户,不分贫富贵贱的家庭化缘饭食,吃完化缘回来的饭食后,舍利弗尊者就来到安陀林的一棵大树下静坐,傍晚的时候,舍利弗尊者从静坐中起来,就向祇树林给孤独园的方向走去,阿难尊者看见从远处走来的舍利弗尊者,待舍利弗尊者走近后,他就对舍利弗尊者说:“舍利弗学友!我看您行走的动作自在平稳,您的脸色也非常的清净安宁、寂静柔和,我知道您的眼睛、耳朵、鼻子、舌头、身体、内心这六根是清净无染的,我知道您的心境也应该是宁静平和的,舍利弗学友!您的心安住在什么地方呢?”
舍利弗尊者说:“阿难学友!我远离欲望,舍离不善法后,就将注意力集中在了一些不会产生欲望的事物事情上面,比如将注意力集中在数呼吸,注意、观想树叶、雨滴、河流等等的事物事情上面,这样对外界的事物事情就只会有非常细微的分别、区别,因为内心对世间事物事情的执着和挂念在消退、消减,这样就能进入喜乐的清净境界。阿难学友!这样的喜乐的清净境界,世尊称为初禅,当然我进入这个喜乐清净境界的时候,不会生起:「我进入初禅」,或者「我已经进入初禅」,或者「我已经从初禅的境界中出来」的念想,我不会去分别、区别初禅的有无和存在,因为在初禅境界中的我,会将注意力集中在那些不会产生欲望的事物事情上面,比如将注意力集中在数呼吸,注意、观想树叶、雨滴、河流等等的事物事情上面,不会去分别、区别是否已经进入或失去初禅的境界。”
阿难尊者说:“舍利弗学友!我明白了,您通过将注意力集中在一些无关紧要,不会生起贪欲、渴爱的事物事情上面,就能消减、消解有「我」真实、永远存在的见解,就能消减、消解对「我」的执着和挂念,就能消减、消解对世间事物的执着和挂念,这其实是在用替换的方法来除灭烦恼和痛苦,用一些无关紧要,不会生起贪欲、渴爱的事物事情替换掉那些会生起贪欲、渴爱的事物事情,由此逐渐灭除贪爱,在注意力集中关注那些不会生起贪欲、渴爱的事物事情的时候,就不会生起「我进入初禅」,或者「我已经进入初禅」,或者「我已经从初禅的境界中出来」的念想了。当然进入初禅境界后对这些不会生起贪欲、渴爱的事物事情还会有那么一点点细微的分别、区别,而这些集中关注的无关紧要,不会生起欲望的事物事情又是由外界的事物事情生起的,所以说成是对外界事物事情的细微分别、区别也是可以的,这样就进入了初禅的喜乐清净境界。”
舍利弗尊者说:“阿难学友!确实如此,看来您也明白如何进入初禅的境界了。”
舍利弗尊者说法后,阿难尊者随喜赞叹舍利弗尊者说法的无量功德,并按着舍利弗尊者所说的法去修行。
巴利语原版经文
28.(7). Sāriputtasaṃyuttaṃ
SN.28.1. Vivekajasuttaṃ
332. Ekaṃ samayaṃ āyasmā sāriputto sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho āyasmā sāriputto pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiṃ piṇḍāya pāvisi. Sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto yena andhavanaṃ tenupasaṅkami divāvihārāya. Andhavanaṃ ajjhogāhetvā aññatarasmiṃ rukkhamūle divāvihāraṃ nisīdi.
Atha kho āyasmā sāriputto sāyanhasamayaṃ paṭisallānā vuṭṭhito yena jetavanaṃ anāthapiṇḍikassa ārāmo tenupasaṅkami. Addasā kho āyasmā ānando āyasmantaṃ sāriputtaṃ dūratova āgacchantaṃ. Disvāna āyasmantaṃ sāriputtaṃ etadavoca– “vippasannāni kho te, āvuso sāriputta, indriyāni; parisuddho mukhavaṇṇo pariyodāto. Katamenāyasmā sāriputto ajja vihārena vihāsī”ti?
“Idhāhaṃ, āvuso, vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharāmi. Tassa mayhaṃ, āvuso, na evaṃ hoti– ‘ahaṃ paṭhamaṃ jhānaṃ samāpajjāmī’ti vā ‘ahaṃ paṭhamaṃ jhānaṃ samāpanno’ti vā ‘ahaṃ paṭhamā jhānā vuṭṭhito’ti vā”ti. “Tathā hi panāyasmato sāriputtassa dīgharattaṃ ahaṅkāramamaṅkāramānānusayā susamūhatā. Tasmā āyasmato sāriputtassa na evaṃ hoti– ‘ahaṃ paṭhamaṃ jhānaṃ samāpajjāmī’ti vā ‘ahaṃ paṭhamaṃ jhānaṃ samāpanno’ti vā ‘ahaṃ paṭhamā jhānā vuṭṭhito’ti vā”ti. Paṭhamaṃ.